समाचारं

वैश्विकविपण्यतूफानः पुनः उदयति, ऐतिहासिकः क्षणः च समीपं गच्छति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता ouyang xiaohong विपण्यां चञ्चलता, अस्वस्थता च शीघ्रमेव संरचनात्मकपरिवर्तनस्य पूर्वाभ्यासं उद्घाटितवती ।

३ सितम्बर् दिनाङ्के वैश्विकविपण्येषु हिंसकरूपेण उतार-चढावः अभवत्, यत्र vix आतङ्कसूचकाङ्कः ३३.२५% उच्छ्रितः । अमेरिकी-शेयर-बजारस्य त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण क्षीणाः अभवन्, यत्र डाउ जोन्स औद्योगिक-सरासरी ६२६.१५ अंकैः अथवा १.५१% न्यूनीभूता; एतेन डुबनेन न केवलं सेप्टेम्बरमासे अमेरिकी-शेयर-बजारस्य आरम्भः अभवत्, अपितु वैश्विक-वित्तीय-विपण्येषु जोखिम-विरक्तिः अपि शीघ्रमेव प्रसारिता ।

सितम्बर्-मासस्य ४ दिनाङ्के एशिया-प्रशांत-शेयर-बजारः प्रायः शोकग्रस्तः आसीत् : निक्केई-सूचकाङ्के ४% अधिकं, दक्षिणकोरिया-समष्टि-सूचकाङ्के ३% अधिकं, हैङ्ग-सेङ्ग-सूचकाङ्के १% अधिकं न्यूनता, तथा च... शङ्घाई-समष्टिसूचकाङ्कस्य ०.६७% न्यूनता अभवत् ।

वर्तमान समये वैश्विकविपण्यं लोलकवत् हिंसकरूपेण उतार-चढावम् अस्ति, कस्मिंश्चित् ऐतिहासिकक्षणे महत्त्वपूर्णबिन्दुस्य समीपं गच्छति यत् कोऽपि बाह्यः आघातः बृहत्तर-परिमाणस्य उतार-चढावस्य वा प्रवृत्तिविपर्ययस्य वा प्रेरणादायी भवितुम् अर्हति

पुनः तूफानः सङ्गृह्णाति

हिंसकविपण्यस्य उतार-चढावस्य पृष्ठतः निवेशकानां भविष्यस्य नीतीनां आर्थिकप्रवृत्तीनां च विषये अत्यन्तं संवेदनशीलता चिन्ता च अस्ति । सेप्टेम्बरमासस्य आरम्भः शिलामयः अभवत्, अमेरिकी-देशस्य भण्डारः दुर्बलविनिर्माणदत्तांशस्य कारणेन क्षीणः अभवत् ।

आपूर्तिप्रबन्धनसंस्थायाः (ism) प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासे ism निर्माणस्य pmi (purchasing managers index) 47.2 आसीत्, यत् अपेक्षितस्य 47.5 इत्यस्मात् न्यूनम् अस्ति, तथा च एषः संकुचनपरिधिषु निरन्तरं पञ्चमः मासः अस्ति यत्... सूचकाङ्कः उल्लासः, बस्ट् च रेखा ५० इत्यस्मात् न्यूनः अभवत् । विशेषतया चिन्ताजनकं तत् अस्ति यत् नूतन-आदेश-सूचकाङ्कः ४४.६ इत्येव पतितः, यत् २०२३ तमस्य वर्षस्य मे-मासात् नूतनं न्यूनं भवति, यत् अमेरिकी-निर्माण-माङ्गल्यां महत्त्वपूर्णं दुर्बलतां दर्शयति

तदतिरिक्तं अगस्तमासे एस एण्ड पी ग्लोबल मैन्युफैक्चरिंग् पीएमआई इत्यस्य अन्तिममूल्यं अपि अपेक्षितापेक्षया न्यूनं आसीत् तथा च पूर्वमूल्यं केवलं ४७.९, यत् विनिर्माणक्रियाकलापाः कष्टे सन्ति इति अधिकं सिद्धं कर्तुं शक्नोति। दुर्बलदत्तांशैः अमेरिकीमन्दीविषये चिन्ता पुनः सजीवः अभवत् ।

ब्लूमबर्ग् अर्थशास्त्रस्य स्टुअर्ट पौलः ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां टिप्पणीं कृतवान् यत् "अगस्तस्य लाभः अधिकाधिकं सूचीं द्रुततरं आपूर्तिकर्तावितरणं च कृत्वा अंशतः चालितः आसीत्, यत् सूचयति यत् मालस्य महङ्गानि अधिकं पतितुं शक्नुवन्ति। इन्वेण्ट्रीषु आश्चर्यजनकवृद्धिः आसीत् the foundation is set for a production slowdown in the आगच्छन्ति मासाः।"

अमेरिकी-समूहेषु पतनस्य पृष्ठतः प्रौद्योगिकी-भण्डारः सर्वाधिकं प्रभावितः क्षेत्रः अभवत् । यथा, एनवीडिया इत्यस्य शेयरमूल्यं ३ सितम्बर् दिनाङ्के ९.५३% न्यूनीकृतम्, तस्य विपण्यमूल्यं च प्रायः २८० अरब अमेरिकीडॉलर् वाष्पितम्, अमेरिकी-शेयर-बजारस्य इतिहासे सर्वाधिकं एकदिवसीयं विपण्यमूल्यहानिः अभवत् एनवीडिया इत्यस्य डुबकी न केवलं चिप् क्षेत्रं अधः कर्षितवान्, अपितु समग्रं विपण्यभावना अपि भृशं मन्दं कृतवती ।

एनवीडिया इत्यस्य शेयरमूल्ये पतनस्य उत्प्रेरकं अमेरिकीन्यायविभागस्य एनविडियाविषये न्यासविरोधी अन्वेषणस्य समाचारात् अभवत् । अमेरिकीन्यायविभागेन एनवीडिया इत्यस्मै एआइ चिप् मार्केट् इत्यस्मिन् एकाधिकारव्यवहारस्य अन्वेषणार्थं, ग्राहकानाम् विरुद्धं अनुचितप्रतिस्पर्धा अस्ति वा इति च अन्वेषणार्थं सबपोना जारीकृतम्।

न केवलं एनवीडिया, अपितु अन्येषां प्रौद्योगिकीविशालकायानां यथा एएमडी, क्वालकॉम, ब्रॉडकॉम इत्यादीनां कम्पनीनां शेयरमूल्यानि अपि तस्य अनुसरणं कृतवन्तः अर्धचालकक्षेत्रं सामूहिकरूपेण दबावे अभवत्, यत् मार्केटस्य पुनः परीक्षणं जोखिमपुनर्मूल्यांकनं च चिह्नितुं शक्नोति प्रौद्योगिकी-भण्डारस्य उच्चमूल्यांकनम्।

अगस्तमासस्य आरम्भं पश्यन् वैश्विक-शेयर-बजारेषु, विदेशीय-विनिमय-विपण्येषु च हिंसक-उतार-चढावस्य दौरः अभवत् । तस्मिन् समये जापानदेशस्य बैंकेन अप्रत्याशितनीतिसमायोजनेन निवेशकानां आतङ्कः उत्पन्नः । जापानस्य बैंकेन अप्रत्याशितरूपेण व्याजदराणि वर्धितानि, दीर्घकालीन-उपज-वक्रस्य उपरि स्वस्य नियन्त्रणं च विस्तारितम्, येन प्रत्यक्षतया वैश्विक-मध्यस्थता-व्यापारस्य प्रमुखं विपर्ययः अभवत्, उच्च-जोखिम-सम्पत्त्याः बृहत्-मात्रायां धनं निष्कास्य सुरक्षित-आश्रय-स्थानेषु पातितम् अमेरिकीबन्धनानि, सुवर्णं च इत्यादीनि सम्पत्तिः ।

तस्मिन् एव काले फेडस्य नीतिमार्गस्य विपण्यस्य अपेक्षाः डुलन्ति, येन स्टॉक्-बॉण्ड्-विपण्येषु वन्य-झूलाः अभवन् । जोखिमपूर्णसम्पत्त्याः सुरक्षित-आश्रय-सम्पत्त्याः च मध्ये "सीसा-प्रभावः" स्पष्टः अस्ति, तथा च निधयः द्रुतगत्या स्थितिं समायोजयन्ति, येन विपण्य-अस्वस्थतां अधिकं वर्धते

अतः, वैश्विकविपण्यभावनाम् बाधन्ते इति अमेरिकी-अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" सम्भावना का अस्ति? योङ्गक्सिङ्ग् सिक्योरिटीज इत्यस्य विश्लेषकः गाओ मिङ्ग् इत्यस्य मतं यत् अमेरिकी अर्थव्यवस्था "मृदु-अवरोहणं" प्राप्तुं शक्नोति वा इति विषये अद्यापि अनिश्चितता वर्तते । एकतः अमेरिकीबेरोजगारीदरः जुलैमासे ४.३% यावत् वर्धितः, येन "सैम नियमः" आरब्धः, अपरतः आर्थिकमन्दतायाः जोखिमः वर्धितः इति सूचयति, फेडरल् रिजर्वस्य अध्यक्षः पावेल् "जैक्सन होल् सम्मेलने" विश्वासं कृतवान् कि अर्थव्यवस्थायां सशक्तं रोजगारं निर्वाहयितुम् अपेक्षितम् अस्ति तथा च सः इदमपि बोधितवान् यत् व्याजदरेषु कटौतीयाः समयः भविष्यस्य आँकडानां, जोखिमानां परिवर्तनस्य च उपरि निर्भरं भविष्यति। अतः "मृदु-अवरोहणस्य" संभाव्यतायाः निरन्तर-अनुसरणार्थं सत्यापनार्थं च दत्तांशपरिवर्तनस्य उपरि अवलम्बनस्य आवश्यकता वर्तते ।

जुलैमासस्य अन्ते अगस्तमासस्य अन्ते यावत् अमेरिकीनाममात्रव्याजदराणि वास्तविकव्याजदराणि च न्यूनीभूतानि, अमेरिकीडॉलरसूचकाङ्कः पतितः, अमेरिकी-स्टॉक-सुवर्णमूल्यानि च पुनः उत्थापितानि, येन व्याजदरेकटनस्य वर्धमानं विपण्य-अपेक्षां प्रतिबिम्बितम् तेषु अमेरिकी-दशवर्षीय-कोष-बन्धक-उत्पादनं ४.१७% तः ३.९१% यावत्, अमेरिकी-डॉलर-सूचकाङ्कः १०४.५७ तः १०१.७३ यावत्, सुवर्णस्य मूल्यं २,३९१ डॉलर/औंसतः २५१३ डॉलर/औंसपर्यन्तं वर्धितम्, अमेरिकी-जापानी-देशस्य च स्टॉक्-मध्ये अपि पुनः उत्थापनं जातम्

गाओ मिङ्ग् इत्यस्य मतं यत् "मृदु-अवरोहणस्य" न्यायार्थं दत्तांशपरिवर्तनस्य गतिशीलं अनुसरणं आवश्यकं भवति, तथा च साक्षात्कारस्य सम्भावना अद्यापि अनिश्चिता अस्ति । सम्पत्तिमूल्येषु परिवर्तनस्य अतिरिक्तं अमेरिकी अर्थव्यवस्था, रोजगारः, महङ्गानि इत्यादीनां स्थूलसूचकानाम् अपि व्यापकरूपेण अवलोकनं आवश्यकम् अस्ति एवं प्रकारेण अस्मिन् सप्ताहे (सेप्टेम्बर् २ तः सितम्बर् ६ पर्यन्तं) अमेरिकी-ब्लॉकबस्टर-आँकडानां (ism-निर्माणस्य) "प्रथम-शॉट्" वैश्विक-विपण्यं "गम्भीरं प्रहारं कृतवान्" तथा च आगामि-अमेरिकी-रोजगार-आँकडानां पुनः "उत्तेजना" भवितुम् अर्हति the market is fragile संवेदनशीलं च ।

किमर्थं विशालाः झूलाः एतावन्तः भवन्ति ?

सम्भवतः "उत्थान-अवस्था, अशान्तिः, संवेदनशीलता, इच्छाशक्तिः च" इति वर्तमान-विपण्य-भावनायाः चित्रणम् अस्ति । एतादृशं विपण्यप्रदर्शनं प्रायः महतीं अनिश्चिततां सम्भाव्य ऐतिहासिकक्षणानां च संकेतं ददाति ।

किञ्चित्पर्यन्तं वैश्विकविपण्येषु नाटकीय उतार-चढावः प्रमुखघटनानां मञ्चं स्थापयति स्यात् । यथा, फेडरल् रिजर्व् इत्यस्य व्याजदरे सेप्टेम्बरमासे कटौती अभवत् । दुर्बल-आर्थिक-दत्तांशस्य, महङ्गानि-दबावस्य न्यूनीकरणस्य च मध्यं फेड्-सङ्घः शिथिलीकरण-कार्याणि करोति वा इति विपणयः निकटतया पश्यन्ति भविष्यन्ति |

अन्यत् उदाहरणं नवम्बरमासे अमेरिकीनिर्वाचनम् अस्ति । एतत् वैश्विकविपण्यस्य ध्यानस्य केन्द्रं भविष्यति, यतः निर्वाचनपरिणामाः नीतौ विशालं परिवर्तनं आनेतुं शक्नुवन्ति, येन वैश्विकव्यापारः, करनीतिः, प्रौद्योगिकीविनियमनम् इत्यादीनां प्रमुखक्षेत्राणां प्रभावः भविष्यति।

अन्यत् उदाहरणं जापानस्य बैंकस्य नीतिपरिवर्तनम् अस्ति । यथा यथा ब्याजदरवृद्धिविषये जापानबैङ्कस्य रुखः अधिकाधिकं स्पष्टः भवति तथा तथा विपण्यं निकटतया पश्यति यत् एतेन वैश्विकव्याजदरवातावरणं कथं प्रभावितं भविष्यति, विशेषतः येनस्य जापानीसम्पत्त्याः च प्रदर्शने।

सितम्बर्-मासस्य ३ दिनाङ्के जापान-बैङ्कस्य गवर्नर् उएडा काजुओ-महोदयेन सर्वकारस्य आर्थिक-वित्त-नीति-समूहाय प्रदत्त-दस्तावेजे पुनः उक्तं यत् यदि भविष्ये आर्थिक-मूल्य-आँकडाः अपेक्षायाः अनुरूपाः सन्ति तर्हि जापान-बैङ्कः व्याज-दर-वर्धनस्य स्वस्य रुखं निरन्तरं निर्वाहयिष्यति | . काजुओ उएडा इत्यस्य वक्तव्ये पुनः जापानस्य बैंकस्य मौद्रिकनीतेः कठोरप्रवृत्तेः उपरि बलं दत्तम् । एतस्याः वार्तायाः बहिः आगत्य अल्पकालीनरूपेण जापानी-येन् अमेरिकी-डॉलरस्य विरुद्धं वर्धितः, सितम्बर्-मासस्य ४ दिनाङ्के १४६.१३ अन्तर्दिवसस्य स्तरं प्राप्तवान् ।

बाजारस्य प्रदर्शनात् न्याय्यं चेत् निक्केई सूचकाङ्कस्य तीव्रः पतनं जातम्, यत् विपण्यचिन्ताम् प्रतिबिम्बयति यत् जापानस्य बैंकस्य नीतिकठिनतायाः आर्थिकवृद्धौ नकारात्मकः प्रभावः भवितुम् अर्हति इति। तस्मिन् एव काले अमेरिकी-डॉलरस्य विरुद्धं येन-मूल्यं सुदृढं जातम्, यत् जापान-बैङ्केन भविष्ये व्याजदरवृद्धेः विपण्य-अपेक्षां प्रतिबिम्बयति । परन्तु वैश्विकविपण्येषु जोखिमविमुखतायाः कारणेन समग्ररूपेण विपण्यभावना सावधानाः एव तिष्ठन्ति ।

वैश्विकबाजारेषु हाले नित्यं उतार-चढावस्य पृष्ठतः, दुर्बल-आर्थिकदत्तांशस्य नीति-अनिश्चिततायाः च अतिरिक्तं, विपण्यविश्लेषकाः विश्लेषयन्ति यत् गहनतरकारणानि सन्ति-

प्रथमं आर्थिकमन्दतायाः विषये चिन्ता वर्धमानः अस्ति। विश्वस्य प्रमुखानां अर्थव्यवस्थानां आर्थिकदत्तांशः क्रमेण दुर्बलः अभवत्, अमेरिका, यूरोप, चीनदेशयोः निर्माणदत्तांशः सर्वेऽपि आर्थिकक्रियाकलापस्य निरन्तरं मन्दतां सूचयन्ति एतेन वैश्विक आर्थिकदृष्टिकोणे निवेशकानां विश्वासः न्यूनीकृतः, जोखिमविमुखः च वर्धितः ।

द्वितीयं नीतिमार्गः अनिश्चिततायाः पूर्णः अस्ति। विश्वस्य प्रमुखाः केन्द्रीयबैङ्काः महङ्गानि आर्थिकवृद्धेः च संतुलनस्य प्रबन्धने आव्हानानां सामनां कुर्वन्ति । फेडरल रिजर्व, यूरोपीय केन्द्रीयबैङ्क, जापानबैङ्क च इत्येतयोः मध्ये मौद्रिकनीतेः भेदः तथा च व्याजदरेषु कटौतीं वर्धयितुं च विपण्यस्य पुनः पुनः अपेक्षाः विपण्यस्य अस्थिरतां अधिकं वर्धितवती अस्ति

तृतीयः उच्चमूल्यांकनानां जोखिमानां पुनर्मूल्यांकनम् अस्ति । विशेषतः प्रौद्योगिकीक्षेत्रे निवेशकानां उच्चमूल्यांकनसहिष्णुता न्यूनीभवति यतः विगतकेषु वर्षेषु अमेरिकी-समूहेषु तीव्रवृद्धिः अभवत् अपेक्षितापेक्षया न्यूनः प्रत्येकं दत्तांशः तथा च प्रत्येकं नियामकविकारः प्रमुखसमायोजनानां उत्प्रेरकः भवितुम् अर्हति ।

अन्ते भूराजनीतिकवैश्विकव्यापारस्य अनिश्चितता वर्तते । रूस-युक्रेनयोः मध्ये द्वन्द्वात् आरभ्य चीन-अमेरिका-देशयोः तनावपर्यन्तं भूराजनैतिकजोखिमाः विपण्यां दबावं निरन्तरं जनयन्ति, येन भविष्यस्य विषये विपण्यस्य अनिश्चितता वर्धते

प्रमुखसम्पत्त्याः वर्गानां “निर्धारणम्”

vix भयसूचकाङ्कः प्रायः "भयसूचकः" इति गण्यते यः विपण्यस्य अस्थिरतायाः अपेक्षां मापयति । सूचकाङ्कः ३३.२५% वर्धितः, यत् विपण्यजोखिमविमुखतायाः तीव्रवृद्धिं प्रतिबिम्बयति तथा च सुरक्षित-आश्रय-सम्पत्तौ, यथा कोषागारबन्धनानि, सुवर्णम् इत्यादिषु धनस्य त्वरितप्रवाहं च प्रतिबिम्बयति

सेप्टेम्बर्-मासस्य ३ दिनाङ्के वैश्विक-शेयर-बजारेषु सामान्य-क्षयस्य अतिरिक्तं क्रिप्टो-मुद्रा-विपण्ये अपि दबावः आसीत् । बिटकॉइन (btc) तथा ethereum (eth) इत्यादीनां प्रमुखानां क्रिप्टोमुद्राणां मध्ये अपि २४ घण्टेषु बिटकॉइनस्य ४.४९% न्यूनता अभवत्, इथेरियमस्य ६.५६% न्यूनता अभवत् । एतेन ज्ञायते यत् क्रिप्टो-विपण्यं जोखिमसम्पत्तौ वैश्विकदबावस्य सामान्यप्रवृत्तेः पलायनं न कृतवान् । यद्यपि क्रिप्टोमुद्राः कदाचित् सुरक्षित-आश्रय-सम्पत्त्याः रूपेण दृश्यन्ते तथापि तीव्र-बाजार-अस्थिरतायाः अवधिषु ते तरलता-निपीडनस्य, जोखिम-विमुखतायाः च अधिकं दुर्बलाः भवन्ति

अस्मिन् समये सुवर्ण-सरकारी-बन्धन-आदीनां सुरक्षित-आश्रय-सम्पत्त्याः आकर्षणं पुनः स्पष्टं जातम् । गोल्डमैन् सैच्स् इत्यस्य मतं यत् अग्रे गत्वा रिस्क-ऑफ-वातावरणे सुवर्णं उत्तमं प्रदर्शनं करिष्यति।

सामन्था डार्ट् इत्यस्याः नेतृत्वे गोल्डमैन् सैक्स इत्यस्य विश्लेषकदलेन टिप्पणीकृतम् यत् “वर्तमानस्य चक्रीयरूपेण दुर्बलस्य आर्थिकवातावरणे सुवर्णं तस्य वस्तुरूपेण विशिष्टं भवति यस्य विषये वयं सर्वाधिकं आशावादीः स्मः, निकटभविष्यत्काले वर्धमानस्य विषये च विश्वसामः” इति

गोल्डमैन् सैच्स् इत्यनेन सूचितं यत् २०२२ तमस्य वर्षस्य मध्यभागात् वैश्विककेन्द्रीयबैङ्कैः सुवर्णक्रयणं त्रिगुणं जातम्, मुख्यतया अमेरिकीवित्तीयप्रतिबन्धानां सार्वभौमऋणस्य च चिन्तायाः कारणात् यद्यपि एताः चिन्ताः वास्तवतः मूर्तरूपं प्राप्नुयुः वा इति अस्पष्टं तथापि एताः दीर्घकालीनः कारकः जातः यः केन्द्रीयबैङ्कान् स्वसुवर्णधारणा वर्धयितुं प्रेरयति एषा संरचनात्मकमागधा सुवर्णस्य मूल्यानां समर्थनं निरन्तरं करिष्यति, विशेषतः वर्धितायाः वैश्विक-आर्थिक-अनिश्चिततायाः सन्दर्भे मूल्यस्य संरक्षणस्य साधनत्वेन तथा च जोखिमानां हेजिंगस्य कृते सुवर्णस्य आकर्षणं अधिकं वर्धितम् अस्ति।

गोल्डमैन् सैच्स् इत्यस्य मतं यत् फेडरल् रिजर्व् इत्यनेन भविष्ये व्याजदरेषु कटौतीः पाश्चात्त्यराजधानीम् सुवर्णविपण्ये पुनः आगमिष्यति इति एषा प्रवृत्तिः एकः चालकशक्तिः अस्ति या विगतवर्षद्वये सुवर्णमूल्यानां उदये पूर्णतया न प्रदर्शिता। दरकटाहः सामान्यतया वास्तविकव्याजदरान् डॉलरस्य मूल्यं च अधः धक्कायति, तस्मात् सुवर्णस्य इत्यादीनां अव्याजधारकसम्पत्त्याः सापेक्षिकं आकर्षणं वर्धते यथा यथा फेडरल् रिजर्वस्य मौद्रिकनीतिः क्रमेण शिथिलतां गच्छति तथा तथा पूंजीप्रवाहस्य मुख्यलाभार्थिषु सुवर्णं अन्यतमं भविष्यति इति अपेक्षा अस्ति।

ज्ञातव्यं यत् विपण्यां वर्धमानस्य जोखिमविमुखतायाः पृष्ठभूमितः अमेरिकी-दशवर्षीय-कोषागार-बाण्ड्-उपजः ४ सितम्बर्-दिनाङ्के ३.८३५% अन्तर्दिवसीयः अभवत्, यत् पूर्वव्यापारदिनात् ०.०५% किञ्चित् वृद्धिः अभवत् अल्पवृद्धेः अभावेऽपि समग्ररूपेण अस्थिरता न्यूना अस्ति । स्थितिः दर्शयति यत् कोषस्य निवेशकानां माङ्गल्यं प्रबलं वर्तते यतः दुर्बल-आर्थिक-दत्तांशस्य, नाजुक-विपण्य-भावनायाः च मध्ये सुरक्षित-आश्रय-सम्पत्त्याः रूपेण तेषां आकर्षणं वर्धते |.

केचन विपण्यप्रतिभागिनः विश्लेषितवन्तः यत् १० वर्षीयस्य अमेरिकीकोषबन्धनस्य उपजस्य मामूली वृद्धिः अधिकतया फेडरल् रिजर्वस्य भविष्यनीतेः विषये विपण्यस्य अनिश्चिततायाः कारणेन अभवत्, यस्य कारणेन निधिः जोखिमविमुखतायाः आयस्य च मध्ये सूक्ष्मरूपेण समायोजनं करोति, न तु निवेशकाः बन्धकं परित्यजन्ति।

अतः वर्तमानविपण्यस्य अशान्तिं प्रति निवेशकाः कथं प्रतिक्रियां ददति? अयं विपण्यभागीदारः सूचितवान् यत् अस्माभिः प्रथमं सुरक्षित-आश्रय-सम्पत्त्याः आवंटनस्य विषये ध्यानं दातव्यम् इति । वर्धमानस्य विपण्य-आतङ्कस्य पृष्ठभूमितः सुवर्ण-सरकारी-बन्धन-इत्यादीनां सुरक्षित-आश्रय-सम्पत्त्याः तुल्यकालिकरूपेण स्थिरतायाः प्रदर्शनं कृतम् अस्ति । निवेशकाः एतेषु सम्पत्तिषु स्वविनियोगं समुचितरूपेण वर्धयितुं शक्नुवन्ति येन मार्केट्-अवरोह-जोखिमानां विरुद्धं रक्षणं भवति ।

द्वितीयं स्थूलदत्तांशं नीतिप्रवृत्तिषु च ध्यानं दातव्यम् । निवेशकाः आगामिषु अमेरिकी-रोजगार-आँकडेषु तथा च फेडरल् रिजर्वस्य व्याज-दर-निर्णयः इत्यादिषु प्रमुखघटनासु निकटतया ध्यानं दातव्याः एते आँकडा: अल्पकालीन-बाजार-प्रवृत्तौ निर्णायक-कारकाः भवितुम् अर्हन्ति |.

अन्तिमं वस्तु सम्पत्तिविनियोगे लचीलापनं निर्वाहयितुम् अस्ति। अत्यन्तं उच्चा अनिश्चिततायुक्ते विपण्यवातावरणे निवेशविभागस्य लचीलतां निर्वाहयितुं दीर्घकालीनदृष्ट्या च विपण्यस्य उतार-चढावस्य प्रतिक्रियां दातुं विशेषतया महत्त्वपूर्णम् अस्ति

वर्तमान समये वैश्विकवित्तीयविपण्यम् अत्यन्तं संवेदनशीलं अस्थिरं च कालखण्डं गच्छति, तथा च एतत् "उत्थान-अवस्था" विपण्यलक्षणं भविष्ये प्रमुखघटनानां मार्गं प्रशस्तं कर्तुं शक्नोति। अस्मिन् काले निवेशकाः तर्कसंगताः एव तिष्ठेयुः, जोखिमानां अवसरानां च मध्ये इष्टतमं सम्पत्तिविनियोगयोजनां अन्वेष्टुं निरन्तरं अग्रे गच्छेयुः।