समाचारं

विद्यालयस्य नेतारः "भोजनसहभागी" इति किमर्थम् एतावत् चिन्तिताः सन्ति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |
नूतनसत्रे बीजिंग-नगरस्य प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते पैक्ड्-मध्याह्नभोजनस्य आवश्यकता नास्ति । प्राथमिकमाध्यमिकविद्यालयाः ये परिसरात् बहिः भोजनं प्रदास्यन्ति ते "कक्षासु वितरितस्य बाल्टीभोजनस्य" पूर्णकवरेजं प्राप्नुयुः ।बीजिंगनगरपालिकाशिक्षाआयोगस्य अनुसारं परिसरभोजनप्रबन्धनविषये नवीनविनियमाः यथा गैर-प्रसारणीयमेजसामग्रीणां एकीकृतप्रावधानं, विद्यालयनेतृणां सह भोजनव्यवस्थायाः कार्यान्वयनम्, स्मार्टभोजनागारनिर्माणस्य प्रवर्धनं च कर्तुं स्थापिताः सन्ति छात्राः विद्यालये अधिकं पौष्टिकं स्वस्थं च खादन्ति।
विद्यालयनेतारः छात्रैः सह मिलित्वा भोजनं कर्तुं गच्छन्ति इति अवश्यमेव साधु वस्तु। तत्सहितं भोजनव्यवस्था केवलं तावत् सरलं नास्ति यथा विद्यालयस्य नेतारः बालकाः च एकत्र भोजनं कुर्वन्ति तस्य मौलिकः उद्देश्यः छात्राणां भोजनस्य सुरक्षां पोषणं च सुनिश्चित्य विद्यालयस्य भोजनस्य गुणवत्तां सुधारयितुम् अस्ति।सहभोजनस्य रूपेण विद्यालयस्य नेतारः भोजनस्य स्वादं, स्वच्छतां, पोषणसंयोजनं च प्रत्यक्षतया अवगन्तुं शक्नुवन्ति, छात्राणां भोजनस्य विवरणेषु ध्यानं दातुं शक्नुवन्ति, वास्तविकसमये पर्यवेक्षणं प्रतिक्रियां च दातुं शक्नुवन्ति।
२०१९ तमे वर्षे एव शिक्षामन्त्रालयेन अन्यत्रिभिः विभागैः संयुक्तरूपेण "विद्यालयस्य खाद्यसुरक्षा, पोषणं तथा स्वास्थ्यप्रबन्धनविनियमाः" जारीकृताः, येषु स्पष्टं कृतम् यत् प्राथमिकं माध्यमिकं च बालवाड़ीं केन्द्रीकृतं भोजनसहचरताव्यवस्थां स्थापयितव्यम् विद्यालयस्य छात्राणां च प्रभारी प्रासंगिकव्यक्तिः, येन सुनिश्चितं भवति यत् केन्द्रीकृतभोजनप्रक्रियायां विद्यमानसमस्यानां शीघ्रं आविष्कारं समाधानं च कर्तुं सहभोजनस्य अभिलेखान् रक्षन्तु। समाजस्य सर्वेषां पक्षानां विद्यालयस्य खाद्यसुरक्षायाः पोषणस्य च स्वास्थ्यप्रबन्धनस्य च महत्त्वं दृश्यते इति द्रष्टुं शक्यते ।
विद्यालये बालकाः सम्यक् भोजनं कुर्वन्ति वा इति सामाजिकस्य ध्यानस्य केन्द्रं सर्वदा एव आसीत् । विशेषतः प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते मध्याह्नभोजनं सर्वोच्चप्राथमिकता अस्ति। अनिर्वचनीयं यत् विद्यालयाः अपि "आर्थिक"कारणानि इत्यादीनां व्यावहारिकसमस्यानां सामनां कुर्वन्ति ।
परन्तु सामान्यतया मातापितृणां सहपाठिनां वा विद्यालयभोजनस्य अत्यधिकं कठोरता नास्ति, यत् मुख्यतया पोषणसन्तुलनं प्रति केन्द्रितम् अस्ति । भोजनं गृहे पक्वं वा किफायती वा भवितुम् अर्हति, परन्तु स्वच्छता, स्वादः च अवश्यमेव सुनिश्चितः भवति । अतः मुख्यः प्रश्नः अस्ति यत् संस्थागतप्रबन्धनद्वारा एतस्याः "लालरेखायाः" रक्षणं कथं करणीयम्? अधुना भोजनसहचरव्यवस्थायाः कार्यान्वयनार्थं प्राचार्यैः उत्तरदायित्वं स्वीकृत्य छात्राणां पोषणं, भोजनं च सुनिश्चितं कर्तव्यं यत् वस्तुतः एतत् एव जनसमूहः द्रष्टुम् इच्छति।
अवश्यं अस्माभिः एतदपि अवगन्तव्यं यत् विद्यालयनेतृणां कृते भोजनस्य सह गमनम् महत्त्वपूर्णम् अस्ति, परन्तु परिसरस्य भोजनस्य खाद्यसुरक्षासमस्यायाः पूर्णतया समाधानार्थं केवलं विद्यालयनेतारः एव पर्याप्ताः न सन्ति। नियमानुसारं विद्यालयैः स्वतन्त्रतया संचालिताः भोजनालयाः "जनकल्याणस्य सिद्धान्तस्य पालनम् कुर्वन्तु न तु लाभाय" । अतः एतत् कथं सुनिश्चितं कर्तव्यम् ? यद्यपि सम्प्रति अनेकेषु विद्यालयेषु, भोजनालयेषु च आन्तरिकनिरीक्षणं भवति तथापि यदि बाह्यनिरीक्षणस्य अभावः भवति तर्हि अन्नसुरक्षायाः खतरा अपि भवितुम् अर्हति अन्तिमेषु वर्षेषु जनमतस्य मध्ये उष्णचर्चा उत्पन्नानां भोजनालयस्य खाद्यसुरक्षाविषयाणां श्रृङ्खला व्याख्या कृता अस्ति, केवलं पर्यवेक्षणस्य प्रभावशीलतां सुनिश्चित्य प्रासंगिककर्मचारिणः स्वकार्यं सम्यक् कर्तुं आग्रहं कर्तुं शक्यन्ते।
अतः विद्यालयनेतृणां भोजनस्य सह गन्तुं साधु कार्यम्, परन्तु बालकाः आत्मविश्वासेन, मनःशान्तिपूर्वकं च भोजनं कर्तुं शक्नुवन्ति इति अधिकानि बाह्यनिरीक्षणरूपाणि अपि प्रवर्तयितुं आवश्यकम्।परिसरस्य भोजनं सुरक्षितं स्वच्छता च अस्ति वा इति कदापि तुच्छः विषयः न अभवत् । ज्ञातव्यं यत् मम देशे विद्यालयस्य भोजनालयेषु १५ कोटिभ्यः अधिकाः प्राथमिक-माध्यमिक-विद्यालयस्य छात्राः भोजनं कुर्वन्ति । विविधपरिवेक्षणतन्त्रद्वारा एव प्रभावी खाद्यसुरक्षासुरक्षाव्यवस्था निर्मातुं शक्यते ।
हॉट विडियो अनुशंसाः
↓↓↓
"guangming commentary" wechat विडियो खातेः अनुसरणं कुर्वन्तु
पैरालिम्पिकक्रीडायां दृश्यानि अस्मान् किमर्थं सर्वदा प्रेरयन्ति ?
१५ निमेषपर्यन्तं विस्तारितः अवकाशः गम्भीरतापूर्वकं व्यवहारं कर्तुं अर्हति
प्रतिवेदन/प्रतिक्रिया