समाचारं

नान्सेन् अवलोकन-स्थलं नूतनं अन्तर्जाल-प्रसिद्धं जातम् अस्ति, भविष्ये राजधान्याः दक्षिणदिशि स्थितस्य बृहत्तमस्य उद्यानसङ्कुलस्य अवलोकनं करिष्यति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः जियाङ्ग हुइजी) संवाददाता ४ सितम्बर् दिनाङ्के बीजिंगनगरे आयोजितानां विषयगतपत्रकारसम्मेलनानां "नवचीनस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्वागतम्" इति श्रृङ्खलायाम् ज्ञातवान् यत् फेङ्गताईमण्डलं दक्षिणे बृहत्तमस्य उद्यानसमुदायस्य निर्माणं त्वरितम् अस्ति of the capital.
अधुना नान्सेन् अवलोकन-मण्डपस्य उद्घाटनस्य नागरिकैः पर्यटकैः च स्वागतं कृतम्, राजधानी-नगरस्य दृश्यं दृष्ट्वा नूतनं चेक-इन्-स्थानं जातम् समाचारानुसारं नियोजितं १६,००० एकरपरिमितं नान्युआन् वन आर्द्रभूमिनिकुञ्जं अधुना १०,००० एकर् हरितस्थानस्य परिदृश्येन सह सम्पन्नम् अस्ति, राजधानीया दक्षिणदिशि बृहत्तमस्य उद्यानसमुदायस्य निर्माणं च त्वरितम् अस्ति समाप्तेः अनन्तरं नागरिकाः पर्यटकाः च ५९ मीटर् ऊर्ध्वं दृश्यमञ्चात् विहङ्गमदृश्यं द्रष्टुं शक्नुवन्ति ।
सुस्पष्टजलं, लसत्पर्वताः च अमूल्यसम्पत्तयः सन्ति, फेङ्गताई-नगरस्य पारिस्थितिकलाभांशाः पूर्णतया मुक्ताः भवन्ति, दक्षिणमध्यअक्षक्षेत्रे भूमिं प्राप्तुं बहवः प्रमुखाः राष्ट्रियस्तरस्य सांस्कृतिकसुविधाः त्वरिताः कृताः सन्ति आगामिवर्षे चीनस्य राष्ट्रियबैले व्यापारभवनविस्तारपरियोजना प्रथमं जनसामान्यं मिलति; कार्यं उन्नतं भवति।
तदतिरिक्तं दक्षिणमध्यक्षस्य अन्तर्राष्ट्रीयसांस्कृतिकविज्ञानप्रौद्योगिकीनिकुञ्जं, यत् दाहोङ्गमेन् वस्त्रव्यापारनगरात् परिवर्तितं, तत्र २७० तः अधिकाः कम्पनयः निवसितुं आकर्षिताः सन्ति "जेडी लाइफस्टाइल पोर्ट" इत्यस्य प्रथमः राष्ट्रव्यापी भण्डारः अपि वर्षस्य अन्ते दक्षिणमध्यक्षे पदार्पणं कर्तुं योजना अस्ति, येन ७०,००० वर्गमीटर् यावत् प्रचलनशीलं शॉपिङ्ग् स्थानं निर्मितम्
पारिस्थितिकलाभानां कारणात् योङ्गडिङ्गनद्याः (हेक्सी) पश्चिमदिशि स्थितस्य क्षेत्रस्य विकासः, यः विलम्बेन आरब्धः, "त्वरणबटनम्" अपि दबावितवान् अस्मिन् वर्षे आरम्भे हेक्सी-क्षेत्रे ४६ प्रमुखाः परियोजनाः आरब्धाः, येन निवेशः ५० अरब युआन्-अधिकः भवितुम् अर्हति इति अपेक्षा अस्ति । तेषु नूतनानां उत्पादकशक्तीनां संवर्धनं विकासं च त्वरितरूपेण कर्तुं हेक्सी पारिस्थितिकीविज्ञानं प्रौद्योगिकी च नगरं निर्मितं भविष्यति।
फेङ्गताई-मण्डलस्य उपनिदेशकः ली ज़ोन्ग्रोङ्ग् इत्यनेन परिचयः कृतः यत् २०२३ तमे वर्षे फेङ्गताई-नगरे पीएम२.५ इत्यस्य वार्षिकं औसतसान्द्रता ३३ माइक्रोग्राम/घनमीटर् आसीत्, यत् क्रमशः त्रयः वर्षाणि यावत् मानकं प्राप्तवान्, तथा च अनुपातः २९३ आसीत् प्रथमवारं ८०% अतिक्रान्तवान् । अस्मिन् क्षेत्रे १,००० तः अधिकाः पशूनां वनस्पतयः च अभिलेखिताः सन्ति "फेङ्गताई-मण्डलस्य पारिस्थितिकपर्यावरणस्य गुणवत्तायां मौलिकाः समग्राः च परिवर्तनाः अभवन्
सम्पादक फैन यिजिंग
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया