समाचारं

अनेकाः ऑनलाइन-भण्डाराः अवदन् यत् तेषां कृते शॉपिंग-मञ्चैः धनवापसी-निक्षेपः ऋणी अस्ति, तथा च द पेपर-पत्रेण समाधानं प्राप्तुं हस्तक्षेपः कृतः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“तेषां मम भण्डारनिक्षेपस्य ऋणं बहुवर्षेभ्यः अस्ति, तेषां प्राप्तं एकमात्रं उत्तरं धैर्यपूर्वकं प्रतीक्षां कर्तुं आसीत्।” शिकायतमञ्चः यत् ते सुनिङ्गनगरे निवसन्ति स्म ई-वाणिज्यद्वारा भुक्तं भण्डारनिर्गमननिक्षेपं भण्डारात् निर्गमनसमये सर्वदा बकाया आसीत्।
विवादस्य प्रतिक्रियारूपेण सुनिंग् डॉट् कॉम् इत्यनेन सितम्बर्-मासस्य द्वितीये दिने द पेपर-पत्रिकायाः ​​प्रतिक्रियारूपेण उक्तं यत्, तत्र सम्बद्धैः व्यापारिभिः सह सम्झौता कृता अस्ति, सेप्टेम्बर-मासस्य अन्ते पूर्वं भुक्ति-व्यवस्था भविष्यति इति अपेक्षा अस्ति
शीआन्-नगरस्य लियू-महोदयः २०२१ तमे वर्षे suning.com इति ऑनलाइन-शॉपिङ्ग्-मञ्चे सम्मिलितः भविष्यति । suning.com इत्यत्र प्रवेशस्य शर्तानाम् अनुसारं सः तस्मिन् समये ३०,००० युआन् इत्येव निक्षेपं दत्तवान् । २०२२ तमस्य वर्षस्य मार्चमासे सः भण्डारात् निवृत्त्यर्थं आवेदनम् आरब्धवान् । प्रतीक्षायाः अवधिं कृत्वा २०२२ तमस्य वर्षस्य नवम्बरमासे मञ्चेन चेक-आउट्-समीक्षा पारिता इति दर्शितं, निक्षेप-वापसी-प्रक्रिया च प्रविष्टा परन्तु एतावता निक्षेपः न प्रत्यागतः।
लियू महोदयस्य भण्डारस्य चेकआउट् प्रक्रिया
गुआङ्गक्सीनगरस्य चेन् महोदयस्य अपि एतादृशः अनुभवः अभवत् । चेन् महोदयः अवदत् यत् २०२० तमे वर्षे यदा सः निवासं कृतवान् तदा सः १०,००० युआन्-रूप्यकाणां निक्षेपं दत्तवान् । भण्डारतः निष्कासनार्थं आवेदनं २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने आरब्धम् ।२०२२ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के मञ्चे सर्वाः प्रक्रियाः समाप्ताः इति दर्शितं, ३० कार्यदिनेषु शुल्कं च प्रत्यागमिष्यते इति परन्तु एतावता अद्यापि कोऽपि वार्ता नास्ति।
चेन् महोदयस्य भण्डारनिर्गमनप्रक्रिया
जियाङ्गसु-नगरस्य जू-महोदयः अपि यदा निवसति स्म तदा १०,००० युआन्-रूप्यकाणां निक्षेपं दत्तवान् ।सः २०२२ तमस्य वर्षस्य मार्च-मासस्य ११ दिनाङ्के भण्डारं रद्दीकर्तुं आवेदनं कृतवान्, २०२२ तमस्य वर्षस्य एप्रिल-मासे च अनुमोदितः, परन्तु निक्षेपः अद्यापि न प्रत्यागतः
जू महोदयस्य भण्डारस्य चेकआउट् प्रक्रिया
पत्रे उल्लेखितम् यत् "suning.com margin management standards" इत्यस्य अनुसारं, व्यापारिणा suning.com इत्यनेन सह सम्झौतां समाप्तं कृत्वा, सहकार्यकालस्य मध्ये कोऽपि अनवधानं व्यावसायिकविवादः, सर्वकारीयजागृतिः इत्यादयः विषयाः न प्राप्ताः, व्यापारिणः च कोऽपि सम्बन्धः नासीत् कम्पनीयाः सह यदि suning.com (अथवा suning.com सम्बद्धानां कम्पनीनां) मध्ये सहकार्यविवादः अस्ति, तर्हि suning.com निरीक्षणं सम्पन्नं कृत्वा 3 मासस्य अवलोकनकालं प्रविशति (विशेषतः, कृपया suning.com इत्यस्य सूचनां पश्यन्तु) (विद्युत् उपकरणं संचालितव्यापारिणां कृते अवलोकनकालस्य अवधिः 6 मासाः भवति), यदि अवलोकनकालस्य कालखण्डे व्यापारिणा सह सम्बद्धाः कोऽपि नूतनाः अनवधानविवादाः वा अन्वेषणविषयाणि वा न आविष्कृतानि, तर्हि suning.com अन्तः suning.com द्वारा व्याजमुक्तनिपटानार्थम् आवेदनं करिष्यति अवलोकनकालस्य समाप्तेः दश (10) कार्यदिनानि निक्षेपः प्रतिदत्तः।
suning.com मार्जिन प्रबन्धन मानक
उपर्युक्तविवादस्य विषये द पेपर इत्यनेन suning.com इत्यनेन सम्पर्कः कृतः । २ सेप्टेम्बर्-मासस्य अपराह्णे सनिङ्ग् डॉट्-कॉम्-संस्थायाः द पेपर-पत्रिकायाः ​​प्रतिक्रियारूपेण उक्तं यत्, तत्र सम्बद्धैः व्यापारिभिः सह सम्झौता कृता, सेप्टेम्बर-मासस्य अन्ते पूर्वं भुक्ति-व्यवस्था भविष्यति इति अपेक्षा अस्ति
द पेपर रिपोर्टर वू क्यूई तथा प्रशिक्षु याङ्ग युटोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया