समाचारं

जैकेट्-क्रीडा-स्वेट्शर्ट्-इत्यस्य सेवनं वर्धमानं वर्तते, नूतनानि बहिः ब्राण्ड्-पत्राणि च विपण्यां प्रविशन्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | शि यियिंग

अन्तरफलक समाचार सम्पादक | रेन xuesong

२०२४ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे यथा यथा उत्तरगोलार्धं शरदऋतौ प्रविशति तथा तथा बहिः क्रीडा, मुख्यतया स्कीइंग्, शरदऋतौ, शिशिरे च क्रीडायाः उपभोगस्य केन्द्रबिन्दुः अभवत्

अगस्तमासस्य अन्ते taobao tmall इत्यनेन "2024 autumn and winter·taobao tmall sports outdoor industry trend autumn and winter white paper" इति प्रकाशितम्, यस्मिन् 81% यावत् उत्तरदातारः नूतनानां बहिः परियोजनानां प्रयासं कृतवन्तः ये गतवर्षात् भिन्नाः आसन्, and thus consumed brand new outdoor sports equipment , एवं बहिः क्रीडासहभागितायां उपकरणानां उपभोगे च वृद्धिं प्रदर्शितवती।

इदं श्वेतपत्रं, यत् बहिः क्रीडावस्त्रवस्त्रस्य प्रवृत्तौ केन्द्रितम् अस्ति, तत् दर्शयति यत्, समग्रक्रीडावस्त्रस्य उपभोगप्रवृत्तेः इव, बहिः क्रीडावस्त्रस्य उपभोगः अपि उपभोगदिशां दर्शयति यत् उन्नतकार्यं अवकाशप्रवृत्तिभिः सह मिश्रयति - जैकेट्, क्रीडा बहिः डाउन जैकेट्, क्रीडा स्वेटशर्ट्स्, स्नीकर् च चत्वारः प्रमुखाः वर्गाः सन्ति तेषु क्रीडास्वेटशर्ट् इत्यनेन नूतनाः वृद्धिबिन्दवः विपण्यां आनिताः ।

क्रीडास्वेटशर्ट्, भवेत् तत् क्रीडा उपभोक्तृविपण्ये वा बहिः क्रीडा उपभोक्तृबाजारखण्डे, अत्यन्तं प्रतिनिधिकार्यात्मकाः जीवनशैल्याः च वस्तूनि सन्ति

अस्य श्वेतपत्रस्य अनुसारं ४१% महिला उपभोक्तारः संतुलिततटस्थवर्णेषु क्रीडास्वेटशर्टं प्राधान्यं ददति, ३२% महिलाग्राहकाः मृदुगुलाबीमोमवर्णेषु क्रीडास्वेटशर्टं चिन्वन्ति, ३७% पुरुषग्राहकाः च क्लासिकब्राण्ड्-तत्त्वैः सह डिजाइनं प्राधान्यं ददति, तथा च ३४% पुरुषग्राहकाः ब्राण्ड् एलायन्स् ip इत्यनेन सह क्रीडास्वेटशर्ट् चयनं कर्तुं उत्सुकाः सन्ति ।

उपभोक्तृविपण्यस्य आवश्यकतानां पूर्तये tmall इत्यनेन अपि सूचितं यत् व्यापारिकपक्षे उदयमानाः ब्राण्ड्-संस्थाः बहिः क्रीडा-उपभोक्तृ-विपण्ये प्रविशन्ति |. ब्राण्ड्-विषये बहिः जूतानां, परिधानस्य च उच्चवृद्धि-ब्राण्ड्-मध्ये हेली-हन्सेन्, पाण्डा-आउटडोर-इत्यादीनि सन्ति । तेषु पाण्डा-आउटडोरस्य पूर्ववर्ती १८९६ तमे वर्षे स्थापिता युन्झाङ्ग-मोजा-शर्ट-कारखानम् आसीत् ।अस्मिन् मोजा-शर्ट-कारखानेन निर्मिताः स्वेट्शर्ट्-पट्टिकाः दक्षिणपूर्व-एशिया-देशाय विक्रीयन्ते स्म शताब्दीपुराणस्य घरेलुब्राण्डस्य बहिः उत्पादेषु परिणतस्य अनन्तरं पाण्डा आउटडोरः कैमलस्य स्वतन्त्रः उपब्राण्ड्रूपेण सिन्शान्-शैल्याः बहिः वस्त्रेषु केन्द्रितः अस्ति, यस्य वार्षिकवृद्धिः ५००% पर्यन्तं भवति

इस्पो अन्तर्राष्ट्रीयक्रीडासामग्रीप्रदर्शने पाण्डा आउटडोर

उच्चवृद्धियुक्ताः उदयमानाः ब्राण्डाः सायकलक्षेत्रे lampada तथा igpsport, धावनक्षेत्रे ब्रूक्स (brooks) तथा qinkung, तथैव क्रीडाप्रवृत्तौ gregory तथा स्कीइंगवर्गे ruiwu, तेषु बहवः चीनदेशे स्थापिताः उदयमानाः ब्राण्ड् सन्ति अथवा चीनीयविपण्यस्य अतिभारं प्राप्तुं पुनः आगच्छन् एकः दिग्गजः क्रीडाब्राण्डः।

ब्रूक्स इत्यस्य उदाहरणं गृह्यताम् अयं ब्राण्ड् विश्वस्य चतुर्णां प्रमुखानां रनिंग शू ब्राण्ड्-मध्ये अन्यतमः अस्ति ।अगस्त-मासस्य मध्यभागे चीनीय-विपण्ये ब्राण्ड्-इत्यस्य प्रथमः अफलाइन-भण्डारः केरी-नगरे अवतरत्, । पुडोङ्ग, शङ्घाई।

tmall इत्यस्य स्थलस्थ-एल्गोरिदम्-अन्तर्गत-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य शरद-शीतकालस्य क्रीडाः बहिः प्रवृत्ताः च चतुर्षु वर्गेषु विभक्ताः सन्ति : नगरीय-अन्तःस्थः, नगरीय-बहिः, नगरीय-उपनगरः, बहिः च तेषु उपनगरेषु, वन्यक्षेत्रेषु च बहिः क्रीडाः स्कीइंग्, पर्वतारोहणं, सायकलयानं, शिविरं च , मत्स्यपालनं, पादचालनं च अन्तर्भवति ।

तेषु आगामिषु शरदऋतौ, शिशिरे च स्की-पट्टिका, यः बहिः क्रीडायाः, घरेलु-विदेशीय-क्रीडा-ब्राण्ड्-योः मुख्यं केन्द्रबिन्दुः अस्ति, सः अपि स्वस्य विन्यासस्य, विपणन-प्रचारस्य च उन्नतिं कुर्वन् अस्ति

वर्तमान समये घरेलुस्की उपभोक्तृविपण्ये अन्टा समूहस्य अन्तर्गतस्य डेसेन्टे ब्राण्ड् इत्यस्य हिमवस्त्रवर्गे स्पष्टाः लाभाः सन्ति, यदा तु अण्टा इत्यनेन अधिग्रहीतस्य अमेरसमूहस्य अन्तर्गतस्य सलोमन् ब्राण्ड् इत्यस्य स्नोबोर्ड्, स्नोवेर् उत्पादाः च सन्ति

उच्चस्तरीयव्यावसायिकक्रीडाब्राण्ड्रूपेण डेसेन्टे चीनीयविपण्ये स्कीइंग्, ट्रायथलॉन्, गोल्फ् इति त्रयः व्यावसायिकक्रीडासु केन्द्रितः अस्ति । ब्राण्डस्य राजस्वं गतवर्षे ५ अरब युआन् अतिक्रान्तम्, अस्मिन् वर्षे च १० अरब युआन् राजस्वस्य लक्ष्यं वर्तते, यत् बहिः क्रीडायाः उदयं अपि प्रतिबिम्बयति, विशेषतः शरद-शीतकालयोः स्कीइंग-विपण्यस्य उपभोगः

परन्तु स्की-विपण्यं लक्ष्यं कृत्वा अनेके अन्तर्राष्ट्रीय-ब्राण्ड्-संस्थाः सन्ति । बहिः उत्पादेषु केन्द्रितः नॉर्थ् फेस् इत्ययं स्वस्य शिलारोहण-पदयात्रा-उत्पादपङ्क्तयः अपि सुदृढं कुर्वन् अस्ति तथा च हिमवस्त्र-उत्पादानाम् उपरि आक्रमणं कुर्वन् अस्ति नॉर्वेदेशस्य राष्ट्रियनिधिब्राण्ड् इति नाम्ना प्रसिद्धा हेली हन्सेन् चीनीयविपण्ये अपि निवेशं कुर्वती अस्ति तथापि ब्राण्ड् इत्यनेन स्वस्य रणनीत्याः अपि उल्लेखः कृतः यत् सः "उच्चस्तरीयस्य बहिः क्रीडावस्त्रस्य क्षेत्रे केन्द्रितः अस्ति, व्यावसायिक-श्रेणीयाः जैकेट्, स्की-सूट्, निर्माति" इति । इत्यादिषु नगरीयलघुबहिः उत्पादानाम् अपि विकासः भवति।" दृश्यस्य कृते उच्चप्रदर्शनयुक्तानि जैकेट्-मृदु-शैल-सूटानि च।”

बहिः क्रीडा उपभोक्तृविपण्ये जैकेट् सर्वाधिकं प्रतिस्पर्धात्मकं वस्तु अस्ति । arc'teryx -पर्यन्तं गत्वा, मध्यतः उच्च-अन्तपर्यन्तं descente, salomon, peak performance च सन्ति, उत्तरदिशि camel ब्राण्ड् अपि अस्ति यः विपण्यां डुबति अभिजातपुरुषाणां कृते अनिवार्यं भवति, जैकेट् अपि बहिः क्रीडाविपण्येन " विद्यालयस्य वर्णा" इति रूपेण धारिताः सन्ति ।

अस्मिन् श्वेतपत्रे जैकेटस्य सर्वेषां मूल्यपरिधिषु वृद्धिप्रवृत्तिः अपि प्रकाशिता अस्ति, विशेषतः उच्चस्तरीयमूल्यपरिधिः, यः नीलसागरविपण्यं प्रति गच्छति “वर्गस्य मूलव्यवहाराः मुख्यतया मध्यतः उच्चपरिधिपर्यन्तं सन्ति 400-600 युआन, तथा उच्च-मूल्य-परिधिः विगत-वर्षद्वये अन्येषां मूल्य-परिधिषु नेतृत्वं कृतवती अस्ति . १,०००-१५०० युआन् अपि च ततः अधिकस्य मूल्यखण्डः तीव्रगत्या वर्धितः अस्ति ।

अन्तर्राष्ट्रीयविश्लेषणसंस्थानां आँकडानुसारं वैश्विकशीतकालीनक्रीडासाधनविपणनं २०२८ तमे वर्षे १७ अरब अमेरिकीडॉलर् यावत् भविष्यति ।

चीनीयविपण्ये केन्द्रीकृतानां घरेलुक्रीडाब्राण्ड्-अन्तर्राष्ट्रीयब्राण्ड्-समूहानां कृते बहिः क्रीडा-बाजारे उपभोग-प्रवृत्तीनां अवगमनं, प्रवेश-बिन्दु-अन्वेषणं, "उष्ण-उत्पादानाम्" निर्माणं च विपण्य-भागस्य प्रतिस्पर्धायाः कुञ्जी भविष्यति

प्रतिवेदन/प्रतिक्रिया