समाचारं

शेङ्ग सोङ्गचेङ्गः - अचलसम्पत् क्रमेण मृदु-अवरोहणं कर्तव्यम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रे "सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीय आधुनिकीकरणस्य प्रवर्धनस्य च विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" (अतः परं "निर्णयः" इति उच्यते" इति समीक्षां कृत्वा अनुमोदनं कृतम् । ), चीनस्य अग्रे सुधारस्य, आगामिषु पञ्चवर्षेषु उद्घाटनस्य च समग्रव्यवस्थां कृत्वा, वित्तीय-उद्योगस्य कृते अपि परिवर्तनस्य विकासस्य च मार्गं दर्शयति
तदनन्तरं सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्याः सत्रे सूचितं यत् बाह्य-वातावरणे परिवर्तनस्य वर्तमान-प्रतिकूल-प्रभावाः वर्धन्ते, घरेलु-प्रभावी-माङ्गलिका अपर्याप्ताः सन्ति, आर्थिक-सञ्चालनानि भिन्नानि सन्ति, प्रमुखक्षेत्रेषु अद्यापि बहवः जोखिमाः, गुप्त-खतराः च सन्ति | , अद्यापि पुरातननवीनचालकशक्तयोः परिवर्तने वेदनाः सन्ति । तस्मिन् एव काले वर्षस्य उत्तरार्धे सुधारः, विकासः, स्थिरता च कार्याणि अतीव महत्त्वपूर्णानि इति सभा बोधितवती ।
आगामिषु पञ्चवर्षेषु सुधारप्रक्रियायां उच्चस्तरीयसुधारस्य चीनस्य वित्तीयउद्योगस्य उद्घाटनस्य च प्रमुखकार्यं कानि सन्ति? आर्थिकविकासे वर्तमानप्रतिकूलकारकाणां निवारणं कथं करणीयम् ? अल्पकालिकचुनौत्यस्य दीर्घकालीनपरिवर्तनस्य च सन्तुलनं कथं करणीयम्?
उपर्युक्तविषयेषु ध्यानं दत्त्वा कैजिंग् इत्यनेन अद्यैव चीन-यूरोप-अन्तर्राष्ट्रीय-व्यापार-विद्यालये अर्थशास्त्रस्य वित्तस्य च प्राध्यापकेन शेङ्ग-सोङ्गचेङ्ग-इत्यनेन सह अनन्यसाक्षात्कारः कृतः
शेङ्ग सोङ्गचेङ्गः मौद्रिक-वित्तीय-सिद्धान्तस्य स्थूल-आर्थिक-नियन्त्रणस्य च क्षेत्रे एकः आधिकारिकः विशेषज्ञः अस्ति, तस्य नीति-कार्यन्वयनस्य अनुभवः, गहन-शैक्षणिक-आधारः च अस्ति केन्द्रीय आर्थिकपत्रिकायां क्रमशः १४ वर्षाणि यावत् कार्यसम्मेलनं तथा च राष्ट्रियद्वयसत्रस्य सर्वकारीयकार्यप्रतिवेदनं प्रमुखसूचकाः सन्ति ये चीनस्य स्थूलआर्थिकवित्तीयसञ्चालनं प्रतिबिम्बयन्ति। अन्तिमेषु वर्षेषु शेङ्ग सोङ्गचेङ्गः मुख्यतया विश्वविद्यालयेषु अध्यापनं, अनुसन्धानं च कुर्वन् अस्ति, तस्य शोधपरिणामानां नीतेः, विपण्यां च महत् प्रभावः भवति
शेङ्ग सोङ्गचेङ्गस्य मतं यत् "निर्णयः" वित्तीयक्षेत्रे सुधारस्य पञ्चपक्षेषु केन्द्रितः अस्ति, यथा "उच्चगुणवत्तायुक्तविकासः, केन्द्रीयबैङ्कव्यवस्था, पूंजीबाजारः, वित्तीयविद्रोहः, वित्तीयकायदानानां निर्माणं च" इतिएतेन वित्तीय-उद्योगस्य सुधारणार्थं केन्द्रसर्वकारस्य प्रमुखविचारद्वयं प्रतिबिम्बितम् अस्ति- प्रथमं, वित्तीय-उद्योगस्य वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुं क्षमतां वर्धयितुं, विशेषतः उच्च-गुणवत्ता-विकासस्य समर्थनं कर्तुं |. द्वितीयं तु वित्तीयनिरीक्षणं वित्तीयसुरक्षा च अधिकं ध्यानं दातुं। यथा, वित्तीय-उद्घाटनस्य दृष्ट्या पूंजी-विपणानाम् अन्तर-सम्बद्धता, सीमा-पार-भुगतान-व्यवस्थायाः स्थापना च द्वयोः अपि अधिकसावधानीपूर्वकं शब्दावली अस्ति, पूर्वम् "विवेकपूर्णं विवेकपूर्णं च उन्नतिः" अस्ति, उत्तरं तु "स्वतन्त्रं नियन्त्रणीयं च" इति
वर्तमान स्थूल-आर्थिक-सञ्चालनस्य सम्मुखे त्रयः प्रमुखाः जोखिमाः सन्ति, अचल-सम्पत्-जोखिमाः, स्थानीय-ऋण-जोखिमाः, लघु-मध्यम-आकारस्य वित्तीय-संस्थानां जोखिमाः च शेङ्ग सोङ्गचेङ्गस्य दृष्ट्या सर्वाधिकं महत्त्वपूर्णं स्थावरजङ्गमजोखिमम् अस्ति ।
सम्प्रति अचलसम्पत्निवेशः, आवासमूल्यानि च अद्यापि स्थिराः न अभवन्, चीनदेशस्य अचलसम्पत् "जापानीमार्गं" अनुसरिष्यति वा "अमेरिकनमार्गं" वा इति विपण्यां चर्चा अस्ति अस्मिन् विषये शेङ्ग सोङ्गचेङ्गः प्रत्यक्षतया अवदत् यत्, "चीनदेशः अमेरिकादेशस्य मार्गं न अनुसरिष्यति, न च जापानदेशस्य मार्गं अनुसरिष्यति" इति ।तस्य दृष्ट्या चीनस्य विकासः जापानदेशस्य विकासात् भिन्नः अस्ति तथा च चीनदेशः अचलसम्पत्विपण्यात् बहिः निपीडितानां संसाधनानाम् निवेशं नूतनानां उत्पादकशक्तीनां मध्ये कृत्वा आधुनिकनिर्माणस्य उन्नतसेवाउद्योगानाम् विकासं च कुर्वन् अस्ति।
“अधुना वयं पुरातन-नवीन-चालक-शक्तयोः मध्ये संक्रमणस्य कष्टे स्मः” इति शेङ्ग-सोङ्गचेङ्ग्-इत्यनेन सुझावः दत्तः यत्, “एकतः पूंजीनिवेशस्य दृष्ट्या उन्नत-निर्माण-आधुनिक-सेवा-उद्योगेषु अधिकानि संसाधनानि प्रवाहितव्यानि स्थावरजङ्गमम् क्रमेण मृदु-अवरोहणं साधयेत् " इति ।
वर्तमान स्थूल नीतयः भवेयुः
मुख्यतया वित्तं, मुद्रायाः पूरकम्
"वित्तम्": अस्मिन् वर्षे आरम्भात् एव विपण्यसंस्थाः सर्वकारीयबाण्ड्-क्रयणे एकाग्रतां कृतवन्तः, येन मध्यम-दीर्घकालीन-सरकारी-बाण्ड्-व्याज-दराः तीव्रगत्या पतन्ति अस्याः पृष्ठभूमितः केन्द्रीयबैङ्कः गौणविपण्ये सर्वकारीयबन्धकानां क्रयणविक्रयं कर्तुं आरब्धवान् । अस्मिन् विषये भवतः किं मतम् ? केन्द्रीयबैङ्कस्य मौद्रिकनीतिः अन्यत् किं कर्तुं शक्नोति ?
शेङ्ग सोङ्गचेङ्गः १.कोषबन्धनस्य बृहत् विपण्यमागधायाः मुख्यकारणद्वयम् अस्ति : प्रथमं, सम्पत्ति-अभावः अस्ति तथा च निवेश-मार्गाः सीमिताः सन्ति, यदा तु कोष-बन्धकाः जोखिम-रहिताः सम्पत्तिः सन्ति, ते च सहजतया निधिनां "सुरक्षितं स्थानं" भवितुम् अर्हन्ति मार्केट् अपेक्षते यत् आगामिषु एकवर्षद्वयेषु व्याजदराणि क्रमेण वर्धन्ते।
अस्मिन् वर्षे अगस्तमासे केन्द्रीयबैङ्केन मुक्तबाजारस्य कोषबन्धनक्रयणविक्रयकार्यक्रमाः, अल्पकालिककोषबन्धनक्रयणं, मुक्तबाजारव्यापारे केभ्यः प्राथमिकव्यापारिभ्यः दीर्घकालीनकोषबाण्ड्विक्रयणं च कृतम् मासे पूर्णे १०० अरब युआन् आसीत् । "लघुक्रयणं दीर्घविक्रयणं च" इति संचालनं न केवलं उपजवक्रस्य दीर्घान्ते एकपक्षीयं अधोगतिप्रवृत्तिं नियन्त्रयितुं साहाय्यं करोति, अपितु अल्पकालीनव्याजदराणां अधः मार्गदर्शनस्य नियामकलक्ष्यस्य अनुरूपं भवति
मौद्रिकनीतेः "पुश-रज्जु-प्रभावः" भवति यस्मिन् कठिनीकरणस्य उत्तमः प्रभावः भवति परन्तु शिथिलीकरणस्य सीमितः प्रभावः भवति । वर्तमानस्थितौ वित्तनीतिषु ध्यानं दत्त्वा मौद्रिकनीत्या सह समन्वयः आवश्यकः । यथा, वित्तमन्त्रालयः कोषबन्धनानि निर्गच्छति, केन्द्रीयबैङ्कः तरलतां मुक्तुं रिजर्वस्य आवश्यकतां न्यूनीकरोति, वाणिज्यिकबैङ्काः च राजकोषीयप्रयत्नानाम् समर्थनार्थं कोषबन्धनानि क्रीणन्ति
"वित्तम्" : २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य गतिं कृत्वा मौद्रिकनीतिसंचरणतन्त्रं सुचारुरूपेण कर्तुं प्रस्तावः कृतः। अधुना केन्द्रीयबैङ्केन मौद्रिकनीतिसञ्चालनेषु बहवः समायोजनानि कृताः सन्ति, एषा समायोजनमाला कीदृशान् सुधारविचारानपि प्रतिबिम्बयति?
शेङ्ग सोङ्गचेङ्गः १.चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अनुरूपं केन्द्रीयबैङ्कस्य मौद्रिकनीतिसुधारविचाराः द्वयोः प्रमुखयोः पक्षयोः केन्द्रीभवन्ति: प्रथमं, समर्थकमौद्रिकनीतिवृत्तेः पालनम्, यदा तु नीतितीव्रता, दिशा च उच्चगुणवत्तायुक्तविकासस्य आवश्यकताः प्रतिबिम्बयन्ति। द्वितीयं तु मौद्रिकनीतिसञ्चारतन्त्रस्य अवरोधनं कृत्वा नीतिव्याजदराणां प्रभावशीलतायां सुधारः ।
तेषु सुचारुमौद्रिकनीतिसञ्चारतन्त्रस्य सुधारणे मुख्यतया त्रयः पक्षाः सन्ति- १.
प्रथमं मौद्रिकनीतिनियन्त्रणस्य मध्यवर्तीचरानाम् अनुकूलनं भवति, पूर्वं धनस्य ऋणस्य च कुलराशिवृद्धौ ध्यानं दत्तुं क्रमेण मूल्याधारितनियन्त्रणं प्रति स्थानान्तरणं यावत्
द्वितीयं तु विपण्य-उन्मुख-व्याज-दर-नियन्त्रण-तन्त्रस्य अधिकं सुधारः । लुजियाजुई मञ्चे गवर्नर् पान गोङ्गशेङ्गस्य भाषणस्य तथा च हाले व्याजदरे कटौतीनां आधारेण 7 दिवसीयः विपर्ययपुनर्क्रयणसञ्चालनस्य व्याजदरः मुख्यनीतिव्याजदरः भविष्यति, तथा च एमएलएफ (मध्यमकालीनऋणसुविधा) व्याजदरस्य महत्त्वं न्यूनीकरिष्यति .
तृतीयं क्रमेण गौणविपण्ये सर्वकारीयबन्धकानां व्यापारं मौद्रिकनीतिसाधनपेटिकायां समावेशयित्वा आधारधनस्य इन्जेक्शनस्य मार्गं वर्धयितुं शक्यते। सम्प्रति केन्द्रीयबैङ्कस्य तुलनपत्रस्य ४% तः न्यूनं कोषबन्धनानि सन्ति, चीनस्य अल्पकालीनकोषबन्धननिर्गमनपरिमाणं च लघु अस्ति, यत् केन्द्रीयबैङ्कस्य अल्पकालीनबाजारव्याजदराणां प्रत्यक्षसमायोजनाय अनुकूलं न भवति
तदतिरिक्तं आधुनिककेन्द्रीयबैङ्कव्यवस्थायाः स्थापनायाः अर्थः केन्द्रीयबैङ्कस्य आन्तरिकप्रबन्धनतन्त्रस्य सुधारः अपि भवति । एकस्य स्थूलनियन्त्रणसंस्थायाः रूपेण केन्द्रीयबैङ्कस्य मुख्यकार्यालयस्तरस्य सशक्तनिर्णयस्य शोधक्षमतायाः च आवश्यकता वर्तते फेडरल रिजर्वः अस्मिन् विषये एकं विशिष्टं उदाहरणम् अस्ति । अतः केन्द्रीयबैङ्कव्यवस्थायां सुधारस्य अर्थः संस्थागतसुधारस्य समये मुख्यकार्यालयस्य क्षमतां सुदृढं करणं अपि भवति । २०२३ तमे वर्षे आरभ्यमाणे राष्ट्रियसंस्थासुधारस्य नूतने दौरे केन्द्रीयबैङ्कः काउण्टीशाखाः रद्दं करिष्यति ।
"वित्तम्" : २०२४ तमस्य वर्षस्य एप्रिल-मासात् आरभ्य एम१ (संकीर्णधनस्य) वृद्धि-दरः चतुर्णां मासानां यावत् क्रमशः नकारात्मकः अस्ति ।
शेङ्ग सोङ्गचेङ्गः १.m1 नकारात्मकवृद्धिः इतिहासे खलु तुल्यकालिकरूपेण दुर्लभा अस्ति। एम१ मुख्यतया उद्यमानाम् संस्थानां च नकदधनेन, माङ्गनिक्षेपेण च निर्मितम् अस्ति वर्तमानस्य नकारात्मकवृद्धेः मुख्यकारणद्वयम् अस्ति ।
प्रथमं आर्थिकक्रियाकलापः उच्चः नास्ति तथा च कम्पनीषु निवेशस्य इच्छा न्यूना भवति । निगममाङ्गनिक्षेपाः प्रायः निगमसञ्चालनस्य निवेशानां च क्रियाकलापं प्रतिबिम्बयन्ति । यदि कश्चन कम्पनी धनं प्राप्य वर्तमाननिक्षेपेषु स्थापयति तर्हि तस्याः निवेशस्य प्रबल इच्छा अस्ति इति दर्शयति यतोहि अल्पकालीनरूपेण एतानि धनराशिः उपयोक्तुं आवश्यकता वर्तते। एतत् वस्तुतः वर्तमानस्य स्थूल अर्थव्यवस्थायाः सम्मुखे मुख्यसमस्यां प्रतिबिम्बयति - अपर्याप्तं प्रभावी माङ्गं ।
द्वितीयं, m1 सांख्यिकीय-कैलिबरस्य अनुकूलनं आवश्यकम् अस्ति । m1 सूचकस्य सैद्धान्तिकः आधारः अस्ति यत् मुद्रा वस्तुविनिमयस्य माध्यमं, भुक्तिसाधनं च भवति, यस्य अर्थः अस्ति यत् यत् मुद्रा कदापि भुक्तिं कर्तुं उपयोक्तुं शक्यते, तस्याः वर्गीकरणं m1 वर्गे करणीयम् सम्प्रति चीनीयनिवासिनः wechat, alipay इत्यादिभिः इलेक्ट्रॉनिक-भुगतान-विधिभिः बहुधा भुगतानं कुर्वन्ति धनं मूलतः व्यक्तिगत-वर्तमाननिक्षेपाः अथवा तृतीयपक्ष-भुगतान-संस्थानां भण्डाराः सन्ति तथापि मुद्रायाः एषः भागः अद्यापि m1-मध्ये न गणितः , तत्र च केचन लोपाः सन्ति। अधुना एव राज्यपालः पानः धनप्रदायसूचकस्य संशोधनस्य प्रस्तावम् अयच्छत् । अपेक्षा अस्ति यत् पुनरीक्षणानन्तरं सूचकः अधिकपूर्णः वास्तविकतरलतास्थित्या सह सङ्गतः च भविष्यति, तथा च धनप्रदायस्य आर्थिकसञ्चालनस्य च सम्बन्धं अधिकसटीकरूपेण प्रतिबिम्बयितुं शक्नोति।
"वित्त": केन्द्रीयबैङ्केन कुलमौद्रिकऋणस्य वृद्धौ केन्द्रितं विगतविनियमनं न्यूनीकर्तुं प्रस्तावितं तथा च क्रमेण मूल्याधारितविनियमनं प्रति स्थानान्तरणं करणीयम् इति किम् अस्य अर्थः अस्ति यत् मौद्रिकनीतिसूचने सामाजिकवित्तपोषणं, कुलऋणं च इत्यादीनां सूचकानाम् महत्त्वं न्यूनम् अस्ति ?
शेङ्ग सोङ्गचेङ्गः १.अवनयनस्य न महत्त्वम्, न च त्यक्तव्यम् ।
सामाजिकवित्तपोषणस्य परिमाणं उदाहरणरूपेण गृह्यताम् वित्तीयव्यवस्था . चीनस्य राष्ट्रियस्थितीनां कृते एषः सूचकः अतीव उपयुक्तः अस्ति अद्यापि महत् महत्त्वम् अस्ति . अवश्यं आर्थिकवित्तीयस्थितेः विकासेन सह वित्तीयसूचकानाम् अपि संशोधनं सुधारणं च आवश्यकम् । १९७० तः १९८० पर्यन्तं वित्तीयक्रियाकलापानाम् तीव्रविकासेन सह फेडरल् रिजर्व् इत्यनेन धनप्रदायस्य सांख्यिकीयकैलिबरस्य १६ वारं संशोधनं कृतम् ।
वित्तीयदत्तांशः परस्परं सम्बद्धः भवति तथा च समग्रवित्तीयसञ्चालनं प्रतिबिम्बयति इति बोधयितुं आवश्यकं कश्चन सूचकः एकान्ते न द्रष्टव्यः।
प्रबलतया विकासः कर्तुं शस्यते
उत्पादक सेवाएँ
"वित्त": २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रे सूचितं यत् विकासस्य सुरक्षायाश्च समन्वयः आवश्यकः अस्ति, तथा च अचलसम्पत्, स्थानीयसरकारस्य ऋणं, लघु तथा च प्रमुखक्षेत्रेषु जोखिमानां निवारणाय समाधानाय च विविधान् उपायान् कार्यान्वितुं आवश्यकम् अस्ति मध्यम आकारस्य वित्तीयसंस्थाः। वर्तमानस्थितिं विचार्य प्रमुखक्षेत्रेषु जोखिमानां निवारणाय, समाधानाय च अद्यापि किं कर्तव्यम् इति भवान् मन्यते?
शेङ्ग सोङ्गचेङ्गः १.जोखिमानां निवारणं निराकरणं च मुख्यतया निम्नलिखितत्रयपक्षेषु केन्द्रितम् अस्ति ।
एकं स्थावरजङ्गमजोखिमम् अस्ति। न केवलं अचलसम्पत्विपण्यस्य स्थिरीकरणं प्रवर्तयितुं आवश्यकं, अपितु जोखिमानां समाधानार्थं दीर्घकालीनतन्त्रस्य निर्माणं च आवश्यकं भवति तथा च अचलसम्पत्त्याः नूतनविकासप्रतिरूपे सुचारुरूपेण संक्रमणं प्रवर्धयितुं बहुविधाः उपायाः करणीयाः।
द्वितीयं स्थानीयऋणजोखिमम् अस्ति। मम मतं यत् केन्द्रीय-स्थानीय-सरकारयोः ऋण-संरचनायाः समायोजनं, केन्द्रसर्वकारस्य ऋणस्य समुचित-वर्धनं, वित्त-कर-व्यवस्थायाः सुधारस्य गहनीकरणं, स्थानान्तरण-देयतासुधारः, केन्द्रीय-स्थानीय-सरकारयोः मध्ये अधिकार-विभाजनस्य समायोजनं च इत्यादयः उपायाः | स्थानीयऋणजोखिमानां समाधानार्थं तथा केन्द्रीयस्थानीयसर्वकारयोः सम्बन्धस्य अनुकूलनार्थं सर्वाणि व्यवहार्यरणनीतयः सन्ति।
तृतीयः वित्तीय-उद्योगस्य स्वस्य जोखिमः, विशेषतः लघु-मध्यम-वित्तीय-संस्थानां जोखिमः । तेषां सम्पत्तिः लघुः भवति, तेषां जोखिमानां प्रतिरोधस्य क्षमता च दुर्बलः भवति । अतः प्रासंगिकसंस्थानां उत्तरदायित्वं समेकयितुं, जोखिमनिवारणस्य समाधानस्य च सामान्यीकरणे उत्तमं कार्यं कर्तुं, जोखिमानां प्रतिरोधस्य क्षमतायां निरन्तरं सुधारं कर्तुं, वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुं च आवश्यकम् अस्ति
कैजिंग् : केचन जनाः मन्यन्ते यत् चीनस्य स्थूल-अर्थव्यवस्थायां अचल-सम्पत्-विपण्यस्य महत् प्रभावः अस्ति, तथा च अमेरिका-जापान-देशयोः अचल-सम्पत्-विपणानाम् अनुभवस्य विश्लेषणं कृत्वा चीनीय-अचल-सम्पत्-विपण्यस्य उद्धारस्य मार्गस्य चर्चां कुर्वन्ति अस्मिन् विषये भवतः किं मतम् ?
शेङ्ग सोङ्गचेङ्गः १.चीनदेशः न अमेरिकादेशः न च जापानदेशः वयं अमेरिकादेशस्य वा जापानस्य वा मार्गं न अनुसरिष्यामः। अस्माकं वर्तमानः विकासमार्गः जापान-अमेरिका-देशयोः अपेक्षया भिन्नः अस्ति, वयं अधिकानि संसाधनानि नूतनानां उत्पादकशक्तीनां कृते स्थानान्तरयामः, उन्नतनिर्माण-आधुनिकसेवा-उद्योगानाम् सशक्ततया विकासं कुर्मः, विश्वस्य प्रौद्योगिकी-नवीनीकरण-प्रवृत्तीनां च सङ्गतिं कुर्मः |.
विगतकाले पूर्ववर्तीषु स्थावरजङ्गमनियन्त्रणनीतिषु बहवः जनाः भिन्नाः विचाराः आसन् । वस्तुतः महामारीतः पूर्वं स्थावरजङ्गम-संस्था सामाजिकसम्पदां अतिशयेन अवशोषितवती आसीत् । २०१९ तमस्य वर्षस्य अन्ते सम्पूर्णस्य ऋणशेषस्य २९.०% भागः अचलसम्पत्ऋणानां भागः आसीत् ।
२०२३ तमे वर्षे अमेरिकादेशस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः (सकलघरेलूत्पादः) ८१,००० अमेरिकीडॉलर् भविष्यति, चीनदेशस्य च प्रायः १३,००० अमेरिकीडॉलर् भविष्यति, तथापि चीनस्य व्यक्तिगतगृहक्षेत्रस्य षष्ठभागात् न्यूनम् अस्ति अमेरिकादेशस्य द्वितीयतृतीयांशं प्राप्तवान् ।
अचलसम्पत् खलु चीनस्य तीव्र आर्थिकवृद्धिं चालितवान्, परन्तु पूर्वानुभवः भविष्ये वादात्मकरूपेण प्रयोक्तुं न शक्यते। यदि नियमनं वर्षद्वयं यावत् विलम्बितं भवति तर्हि समस्या अधिका गम्भीरा भविष्यति, नियमनं च कठिनतरं भविष्यति। वर्तमानं मुख्यं कार्यं स्थावरजङ्गमस्य तीव्रक्षयः निवारयितुं मृदु-अवरोहणं प्राप्तुं च अस्ति । अचलसम्पत्विनियमनस्य अस्मिन् दौरे पञ्चषड्वर्षाणि यावत् समयः भवितुं शक्नोति ।
कैजिंग् - वर्तमानकाले पुरातनं चालकशक्तिः अचलसम्पत्स्य विकासस्य दरः मन्दः भवति यत् चीनदेशः नूतनानां उत्पादकशक्तीनां संवर्धनार्थं उत्पादकसेवाउद्योगस्य सशक्ततया विकासं करोतु। नूतन-उत्पादकतायां तस्य कः सम्बन्धः ?
शेङ्ग सोङ्गचेङ्गः १.उत्पादकसेवाउद्योगः मध्यवर्तीसेवाक्षेत्रः इति अवगन्तुं शक्यते, यः मुख्यतया विभिन्नानां विपण्यसंस्थानां उत्पादनक्रियाकलापानाम् सेवां प्रदाति वर्तमान समये उत्पादकसेवा-उद्योगे सूचना-सञ्चारः, सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगाः, वित्तीय-उद्योगः च समाविष्टाः १६ राष्ट्रिय-आर्थिक-उद्योग-वर्गाः सन्ति
२०२३ तमे वर्षे चीनस्य सेवाउद्योगस्य अतिरिक्तमूल्यं सकलराष्ट्रीयउत्पादस्य ५४.६% भागं भविष्यति, अमेरिकादेशस्य ८१.६% भागः भविष्यति । चीन-अमेरिका-देशयोः सेवा-उद्योगस्य अनुपातस्य प्रायः ३० प्रतिशत-बिन्दु-अन्तरस्य मध्ये प्रायः ६०% उत्पादकसेवा-उद्योगात् आगच्छति
अमेरिकादेशे सेवाउद्योगस्य अनुपातः वर्धितः अस्ति तथापि तस्य उच्चश्रमउत्पादकता अपि निर्वाहिता अस्ति तस्य मुख्यकारणं उत्पादकसेवानां अनुपातः वर्धितः अस्ति तथ्याङ्कानि दर्शयन्ति यत् १९७७ तः २०२३ पर्यन्तं अमेरिकी उत्पादकसेवा-उद्योगस्य सकलराष्ट्रीयउत्पादस्य अनुपातः ३९.५% तः ४७.७% यावत् वर्धितः, तस्य प्रतिव्यक्तिः सकलराष्ट्रीयउत्पादः ३०,३३७ अमेरिकी-डॉलर् तः ६६,७५५ अमेरिकी-डॉलर् यावत् अस्मिन् एव काले वर्धितः
अन्तिमेषु वर्षेषु वैश्विक-उत्पादन-विन्यासे "नियरशोर-रिसोरिंग्" इत्यस्य प्रवृत्तिः दर्शिता अस्ति । चीनी उद्यमाः "विदेशं गमनस्य" नूतनं चक्रं कृतवन्तः, तेषां "अनुरक्षणं" कर्तुं उत्पादकसेवा-उद्योगस्य आवश्यकता वर्तते । उद्यमानाम् न केवलं प्रौद्योगिकी-नवीनीकरणस्य, उत्पाद-नवीनीकरणस्य, ब्राण्ड-निर्माणस्य च माध्यमेन वैश्विक-मूल्य-शृङ्खलायाः उच्च-अन्तं प्रति गन्तुं आवश्यकता वर्तते, अपितु व्यावसायिक-सेवानां, वित्त-कानून-इत्यादीनां व्यावसायिक-सेवानां समर्थनस्य अपि आवश्यकता वर्तते
सर्वेषु सर्वेषु, सेवा-उद्योगः नवीन-उत्पादक-शक्तीनां संवर्धन-विकासयोः अनिवार्य-भूमिकां निर्वहति, विशेषतः उच्च-वर्धित-मूल्येन सह उत्पादक-सेवा-उद्योगः, यः भविष्ये उच्च-गुणवत्ता-युक्त-आर्थिक-विकासस्य समर्थनार्थं चीन-देशस्य सेवा-उद्योगस्य कृते महत्त्वपूर्णः आधारशिला अस्ति .
बहिः जगति उद्घाटितम्
विनिमयदरस्य हेजिंग् क्षमतां वर्धयितुं आवश्यकता अस्ति
"वित्त": चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उच्चस्तरीय-उद्घाटन-प्रणालीषु तन्त्रेषु च सुधारस्य प्रस्तावः कृतः, एतेन वित्तीय-उद्योगस्य उद्घाटने काः प्रमुखाः आवश्यकताः आरोपिताः?
शेङ्ग सोङ्गचेङ्गः १.२० तमे सीपीसी-केन्द्रीयसमितेः तृतीयपूर्णसत्रे वित्तीय-उद्घाटनस्य अधिकानि आवश्यकतानि अग्रे स्थापितानि, यत्र आरएमबी-अन्तर्राष्ट्रीयकरणस्य प्रवर्धनं, अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण शङ्घाई-नगरस्य निर्माणं त्वरितम्, अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन हाङ्गकाङ्गस्य स्थितिं समेकनं, उन्नयनं च इति विषये केन्द्रितम् आसीत् , विदेशीयवित्तीयसंस्थानां परिचयस्य विस्तारः, वित्तीयविपण्यपरस्परसंयोजनं च प्रवर्धयति।
कैजिंग् - बहिः जगति वित्तीय-मुक्ततायाः स्तरं अधिकं सुधारयितुम् सम्प्रति के के बाधाः विद्यन्ते, तानि च कथं पारयितुं शक्यन्ते?
शेङ्ग सोङ्गचेङ्गः १.सम्प्रति आर्थिक-उद्घाटनस्य केचन बाधाः अद्यापि सन्ति, ये मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
प्रथमं, आरएमबी-अन्तर्राष्ट्रीयीकरणस्य प्रचारः अपर्याप्तः अस्ति । सम्प्रति पूंजीबहिःप्रवाहस्य उपरि निश्चितः दबावः अस्ति, विशेषतः २०२३ तः चीनीय-शेयर-बजारे निवेशं कुर्वतां विदेशीय-निवेशकानां धनस्य बहिर्वाहः, विनिमय-दरस्य अवमूल्यनस्य अपि किञ्चित् दबावः अस्ति एतेन वस्तुनिष्ठरूपेण आरएमबी-सङ्घस्य आकर्षणं न्यूनीकरोति, आरएमबी-अन्तर्राष्ट्रीयकरणे विश्वासः अपि प्रभावितः भवति ।
विदेशेषु यत्र आरएमबी-प्रयोगः भवति तत्र मुख्यतया हाङ्गकाङ्ग-चीन-सिङ्गापुर-देशेषु केन्द्रीकृताः सन्ति “एकमेखला-एकमार्गेण” मुख्यतया व्यापारक्षेत्रे आरएमबी-इत्यस्य उपयोगः भवति, परन्तु प्रत्यक्षनिवेशे, प्रतिभूतिनिवेशे, व्यापकरूपेण तस्य उपयोगः न भवति । व्यापारऋणादिक्षेत्राणि। अतः “बेल्ट् एण्ड् रोड्” देशेषु आरएमबी-अन्तर्राष्ट्रीयीकरणस्य प्रचारः सुदृढः करणीयः अस्ति । विनिमयदरस्य उतार-चढावस्य प्रति प्रबलसंवेदनशीलतायाः कारणात् चीनदेशः स्वतन्त्रं मौद्रिकनीतिं, तुल्यकालिकं स्थिरं विनिमयदरं, असम्भवत्रिकोणे समुचितनियन्त्रितं पूंजीलेखं च चयनं कृतवान् चीनस्य पूंजीलेखानां मुक्तता ब्राजील्, रूस इत्यादीनां ब्रिक्सदेशानां अपेक्षया अपि न्यूना अस्ति, दक्षिणाफ्रिका-भारतयोः समानस्तरस्य च अस्ति । यद्यपि चीनदेशेन सम्प्रति qfii (qualified foreign institutional investor) तथा rqfii (renminbi qualified foreign institutional investor) इत्यादिषु चैनलेषु कोटाप्रतिबन्धेषु शिथिलता कृता अस्ति तथापि योग्यतां प्राप्तुं अनुमोदनस्य आवश्यकता भवति, येन लेनदेनस्य व्ययः वर्धते तथा च पूंजीक्षेत्रे rmb इत्यस्य उपयोगः न्यूनीकरोति
द्वितीयं, वित्तीयक्षेत्रे कानूनेषु प्रणालीषु च अद्यापि सुधारस्य स्थानं वर्तते विशेषतः सूचनाप्रकटीकरणे, लेखामानकेषु अन्येषु पक्षेषु च सहायकव्यवस्थाः अद्यापि अन्तर्राष्ट्रीयवित्तीयविपण्यस्य प्रचलितनियमैः सह सङ्गताः न सन्ति, तथा च पूर्वानुमानीयता तथा च नीतीनां स्थिरतायां अद्यापि सुधारस्य आवश्यकता वर्तते। तदतिरिक्तं केचन वित्तीयकायदाः विनियमाः च तुल्यकालिकरूपेण पश्चात्तापं कुर्वन्ति, तथा च समर्थनव्यवस्थानां निर्माणं अर्थव्यवस्थायाः विविधविकासस्य सङ्गतिं न करोति
तृतीयम्, आन्तरिकविदेशीयवित्तीयविपण्ययोः परस्परसम्बन्धे न्यूनताः सन्ति । मुख्यतया निवेशस्वतन्त्रतायाः अभावे प्रतिबिम्बितं निवेशकयोग्यतासु, व्यापारयोग्यप्रतिभूतिप्रकारेषु, लेनदेनकोटेषु च बहवः प्रतिबन्धाः सन्ति, अनुमोदनप्रक्रिया अपि बोझिलं भवति, येन लेनदेनस्य व्ययः वर्धते, पूंजीप्रवाहस्य आकर्षणं न्यूनीकरोति च विशेषतः वायदाविपण्यस्य उद्घाटनस्य दोषाः अधिकाः प्रमुखाः सन्ति, यत्र आरएमबी तथा विदेशीयविनिमयवायदाः अन्ये च उत्पादाः अभावः, विदेशीयनिवेशकानां सहभागिता पर्याप्तरूपेण अधिका नास्ति, तथा च घरेलुविनिमयमूल्यानां अन्तर्राष्ट्रीयप्रभावः अद्यापि सापेक्षतया वर्तते सप्ताहः।
कैजिंग् - बहिः जगति उच्चस्तरीयवित्तीय उद्घाटनस्य प्रचारार्थं वर्तमानकाले किं सर्वोच्चप्राथमिकता अस्ति?
शेङ्ग सोङ्गचेङ्गः १.प्रथमं, अस्माभिः विनिमयदरजोखिमानां निवारणाय घरेलुवित्तीयसंस्थानां उद्यमानाञ्च प्रणालीनिर्माणं सुदृढं कर्तव्यं, विनिमयदरजोखिमानां विषये नियामकप्राधिकारिणां निरीक्षणक्षमतां सुदृढं कर्तव्यं, विनिमयदरतटस्थतायाः सिद्धान्तस्य पालनार्थं घरेलुसंस्थानां मार्गदर्शनं कर्तव्यं, तेषां क्षमतां च वर्धयितव्यम् विनिमयदरस्य उतार-चढावस्य जोखिमं सहितुं। अस्य आधारेण विनिमयदरस्य प्लवमानपरिधिः समुचितरूपेण विस्तारं कर्तुं अनुमन्यते । आन्तरिकसंस्थासु विनिमयदरजोखिमान् सहितुं प्रबलक्षमता अस्ति इति आधारेण वयं क्रमेण पूंजीलेखस्य उद्घाटनं बहिः जगति विस्तारयितुं, विदेशीयपुञ्जस्य चीनप्रवेशस्य प्रतिबन्धान् निरन्तरं शिथिलं कर्तुं, आरएमबी-पुञ्जस्य पूंजी आकर्षणं वर्धयितुं, सक्षमीकरणाय च कर्तुं शक्नुमः मूल्यनिर्धारणे संसाधनविनियोगे च उत्तमरीत्या वित्तीयविपण्यम्।
पाठःताङ्गजुन्
सम्पादक|झांग वी
(स्रोतः : वित्तीय मेफ्लावर)
प्रतिवेदन/प्रतिक्रिया