समाचारं

नेटिजन्स् प्रश्नं कृतवन्तः यत् किं लिटिल् स्वान् "ऊलिंग् ऊन" इति प्रचारितं भवति इति, आधिकारिकप्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ताओबाओ-नगरस्य लिटिल् स्वान् डोङ्गशान्-भण्डारस्य मूल्यनिर्धारणस्य अशुद्धतायाः कारणेन "ऊनहानिः" अभवत्, यस्य परिणामेण ३० मिलियन युआन् यावत् हानिः अभवत् ४ सेप्टेम्बर् दिनाङ्के अन्तर्जालमाध्यमेन संवाददातारः दृष्टवन्तः यत् बहवः उपभोक्तारः भण्डारस्य कष्टानां विषये स्वस्य अवगमनं प्रकटितवन्तः, धनवापसीं च आवेदनं कृतवन्तः । परन्तु धनवापसीसङ्ख्यायाः विषये लिटिल् स्वान् इत्यनेन उक्तं यत् “अस्पष्टं यत् कति जनाः स्वादेशं प्रतिदत्तवन्तः” इति swan brand) reported to changjiang cloud news उत्तरे उक्तं यत् "एतादृशः व्यवहारः नास्ति" इति ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के ताओबाओ-नगरस्य लिटिल् स्वान् डोङ्गशान्-भण्डारः घोषितवान् यत् लिटिल् स्वान्-ब्राण्ड्-संस्थायाः निर्णयः अस्ति यत्, एतस्य घटनायाः प्रभावितानां उपभोक्तृणां क्षतिपूर्तिं कर्तुं विशेषसमर्थनरूपेण भण्डारं दशलाखं युआन्-अधिकं प्रदातुं शक्नोति उपभोक्तृणां कृते ये पूर्वमेव आदेशं दत्तवन्तः, तेषां कृते क्षतिपूर्तिः १० युआन-नगद-लाललिफाफस्य + १०० युआन-दहलीज-रहित-कूपनस्य रूपेण भविष्यति इति आशास्ति यत् एषः उपायः उपभोक्तृणां असन्तुष्टिं हानिं च किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति।

सामाजिकमञ्चेषु नेटिजनाः क्रमशः "ऊनमूल्यं" इति धूपपात्रं ग्रहीतुं स्वस्य अनुभवान् साझां कृतवन्तः ।

"मम गृहे एकः शिशुः अस्ति, अतः मया wechat समूहे मातृ-शिशु-उत्पादानाम् क्रयणार्थं प्रासंगिकाः लिङ्काः दृष्टाः। एकस्य धूप-यन्त्रस्य मूल्यं केवलं 300 युआन्-अधिकं भवति। मया चिन्तितम् यत् किञ्चित् क्रियाकलापः अस्ति, अतः अहं 4 यूनिट् क्रीतवन् from jiangxi said that he was 8 सः २९ तमे दिनाङ्के धनवापसीर्थम् आवेदनं कृतवान् आसीत्, उक्तवान् च, "एतत् प्रथमवारं मया गृहोपकरणानाम् विषये ऊनानि क्रीतानि। मया भिन्नाः स्वराः अपि श्रुताः। अहं किञ्चित् संघर्षं कृतवान्। स्वामिनः घोषणां पठित्वा अहं अद्यापि धनं प्रत्यागतवान्।वयं सर्वे लघुप्रान्तात् स्मः।

सा न अपेक्षितवती यत् आदेशं रद्दीकर्तुं तस्याः पोस्ट् ऑनलाइन-चर्चायां उदयं प्राप्स्यति “लघु-वस्तूनाम् कृते सत्-कर्म मा कुरुत, लघु-लघु-वस्तूनाम् कृते अपि दुष्ट-कार्यं मा कुरुत तत् दृष्ट्वा, यथा केचन मित्राणि अवदन् "सद्कर्म कृत्वा अवश्यमेव पुरस्कृतः भविष्यति।"

तस्मिन् एव काले केचन नेटिजनाः प्रश्नं कृतवन्तः यत् आधिकारिकः ऑनलाइन-भण्डारः किमर्थं सहजतया एतादृशीम् महतीं त्रुटिं करिष्यति? किं मिथ्याप्रचारस्य विपणनप्रचारस्य वा किमपि शङ्का अस्ति ?

४ सितम्बर् दिनाङ्के प्रातः ९ वादने संवाददाता लिटिल् स्वान् डोङ्गशान् भण्डारस्य ताओबाओ ग्राहकसेवायाः सम्पर्कं कृत्वा उपभोक्तृणां धनवापसीयाः वर्तमानस्थितेः विषये पृष्टवान् अन्यः पक्षः अवदत् यत् "अस्पष्टं यत् कति जनाः आदेशं रद्दं कृतवन्तः" तथा च ऑनलाइन-भण्डारस्य वर्तमान-सञ्चालन-स्थितयः। यदा संवाददातृणा दबावः प्राप्तः तदा ग्राहकसेवा "मा मां लज्जयतु" इति अवदत्, ततः अन्तिमसंवादे ज्ञातं यत् "अस्मिन् क्षणे बहु प्रश्नाः सन्ति, उत्तरं दातुं न शक्यन्ते" इति।

तदनन्तरं संवाददाता क्रमशः लिटिल् स्वान् तथा मिडिया ग्रुप् इत्येतयोः आधिकारिकसेवाहॉटलाइन् इत्यत्र सम्पर्कं कृतवान् । कर्मचारिणः अवदन् यत् कम्पनी सम्बद्धविषयेषु सक्रियरूपेण निवारणार्थं विशेषदलं स्थापितवती अस्ति विशिष्टा चार्जबैकस्थितिः अद्यापि न ज्ञायते।

नेटिजनानाम् प्रश्नानाम् उत्तरे मिडिया-अधिकारिणः अङ्गीकृतवन्तः यत् कम्पनी व्यावसायिकप्रचारं करोति इति । "अस्मिन् घटनायां सम्बद्धा राशिः तुल्यकालिकरूपेण महती अस्ति, तथा च वयं निश्चितरूपेण मिथ्याविपणनं प्रचारं च न करिष्यामः।"

प्रेससमयपर्यन्तं मिडिया तथा लिटिल् स्वान् ब्राण्ड् इत्येतयोः प्रासंगिकसूचनाः निरन्तरं न दत्ताः ।

(चाङ्गजियाङ्ग क्लाउड न्यूजस्य संवाददाता चेन् याक्सी)

(स्रोतः : चाङ्गजियाङ्ग मेघ समाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया