समाचारं

“विश्वस्य द्वितीयक्रमाङ्कस्य कम्पनी” इत्यस्य हिसेन्स् इत्यस्य शेयरमूल्यं मासत्रयात् न्यूनेन समये अर्धं जातम् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |हान क्षियांग

विश्वे टीवीविक्रये द्वितीयस्थाने स्थितः हिसेन्स विडियो विगतवर्षद्वये स्वस्य उत्तमवृद्धिगतिम् आकस्मिकं समाप्तं दृष्ट्वा अद्यैव अयोग्यं अर्धवार्षिकप्रतिवेदनं प्रदत्तवान्।

आँकडा दर्शयति यत् hisense video वर्षस्य प्रथमार्धे 25.461 अरब युआन् राजस्वं प्राप्तवान्, मूलकम्पनीयाः कारणं शुद्धलाभं 834 मिलियन युआन् आसीत्, वर्षे वर्षे न्यूनता १९.५६% । अलाभकारीवस्तूनाम् कटौतीं कृत्वा शुद्धलाभः ६४१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २४.२९% न्यूनता अभवत् ।

एतादृशं वित्तीयप्रतिवेदनं निर्गतस्य अनन्तरं hisense video इत्यनेन तत्क्षणमेव सीमां बन्दं कृतम् ।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन ज्ञातं यत् हिसेन्से विडियो इत्यस्य शेयरमूल्यं त्रयः मासाः न्यूनेन समये प्रायः आर्धं जातम्, यत् ६ जून दिनाङ्के २७.९१ युआन्/शेयरतः २७ अगस्त दिनाङ्के १४.२८ युआन्/शेयरं यावत् पतितम् अस्ति ।अस्य ४८.८% न्यूनता अभवत्, तस्य विपण्यमूल्यं च वाष्पितम् अभवत् प्रायः १७.७८७ अर्ब युआन् ।

ज्ञातव्यं यत् हिसेन्स् इत्यस्य अन्तर्गतं अन्यस्य सूचीकृतस्य कम्पनीयाः हिसेन्स् होम एप्लायन्सेस् इत्यस्य शेयरमूल्ये अपि अद्यतनकाले महती न्यूनता अभवत् मे १३ दिनाङ्के हिसेन्स होम एप्लायन्सेस् इत्यस्य शेयरमूल्यं ५२ सप्ताहस्य उच्चतमं स्तरं ४१.५० युआन्/शेयरं प्राप्तवान् तथापि ३० अगस्तपर्यन्तं हिसेन्स होम एप्लायन्सेस् इत्यस्य सुधारस्य, अधः गमनस्य च प्रवृत्तिः आसीत्, यत् २२.८२ युआन्/शेयर इत्यस्य अन्तर्दिवसस्य न्यूनतमं स्तरं प्राप्तवान् । ४५% न्यूनतायाः परिधिना सह ।

hisense इत्यस्य अन्तर्गतं सूचीकृतकम्पनीरूपेण hisense home appliances श्वेतवस्तूनाम् विषये केन्द्रितः अस्ति, hisense video कृष्णवर्णीयवस्तूनाम् विषये केन्द्रितः अस्ति । सूचीकृतयोः कम्पनीयोः शेयरमूल्यानि निरन्तरं पतन्ति स्म, यस्य अर्थः अस्ति यत् सूचीकृतकम्पनीनां कार्यप्रदर्शनवृद्धेः विषये विपण्यस्य अपेक्षितः निर्णयः परिवर्तितः अस्ति

टीवी-चक्रं समाप्तम् अस्ति

अन्तिमेषु वर्षेषु चीनदेशे टीवी-विक्रयः निरन्तरं न्यूनः अभवत् । लुओतु टेक्नोलॉजी इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुटीवीब्राण्ड्-शिपमेण्ट् १६.३९ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत्

तस्मिन् एव काले आओवेई क्लाउड् नेटवर्क् इत्यस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे रङ्गटीवी-विपण्यस्य औसतमूल्यं तीव्ररूपेण वर्धितम्, परन्तु खुदराविक्रये प्रायः ८ प्रतिशताङ्कैः न्यूनता अभवत्

परन्तु हिसेन्स विजनस्य राजस्वसंरचनायाः आधारेण स्मार्ट् डिस्प्ले टर्मिनल् लेजर टीवी तथा नूतन डिस्प्ले (व्यावसायिक डिस्प्ले) इत्यनेन अद्यापि वर्षे वर्षे ६.३%, १४.६१% च वृद्धिः प्राप्ता एषः दत्तांशः आशाजनकः इव भासते, परन्तु पर्दापृष्ठे वृद्धि-दरः महतीं मन्दः अभवत् ।

प्रमुखाः प्रवृत्तयः अपरिवर्तनीयाः सन्ति। मन्दं स्थावरजङ्गमविपण्यं कृष्णवर्णीयविद्युत् उद्योगाय प्रसारितम् अस्ति तदतिरिक्तं उपभोगस्य अवनयनेन निवासिनः उपभोगभावना प्रभाविता, टीवीविपण्यं च महतीं मन्दं जातम्।

अतः अपि महत्त्वपूर्णं यत् "china smart tv interaction new trend report 2024" इति दर्शयति यत् मम देशस्य टीवी-प्रवर्तनस्य दरः २०१६ तमे वर्षे ७०% तः २०२२ तमे वर्षे ३०% तः न्यूनः अभवत्, विक्रयः अपि पञ्चवर्षेभ्यः क्रमशः न्यूनः अभवत्

वर्तमानदृष्ट्या दूरदर्शनादिपदार्थानाम् उपभोगः सम्पत्तिमूल्येन प्रभावितः भवति, परन्तु दीर्घकालं यावत् कुलजनसंख्या चरमपर्यन्तं प्राप्तवती अस्ति एतादृशे प्रवृत्तेः अन्तर्गतं यदि आयस्य अपेक्षायाः च सुधारः कर्तुं न शक्यते तर्हि उपभोगः अधिकानि आव्हानानि अवश्यमेव सम्मुखीकुर्वन्ति।

उद्योगसंरचनायाः दृष्ट्या वर्षस्य प्रथमार्धे विश्वस्य शीर्षपञ्च टीवी ब्राण्ड् सैमसंग, हिसेन्से, टीसीएल, एलजी इलेक्ट्रॉनिक्स, शाओमी च आसन् तेषु हिसेन्से घरेलुबाजारे निःसंदेहं प्रबलः खिलाडी अस्ति, परन्तु tcl इत्यस्य उपरि तस्य अग्रता स्पष्टा नास्ति, यदा तु xiaomi it अन्तर्जालमाध्यमेन गृहोपकरणविपण्ये विशेषज्ञतां प्राप्नोति, तस्य मूलरणनीतिः च न्यूनमूल्यानि सन्ति रोचकं तत् अस्ति यत् २०१९ तमे वर्षे xiaomi इत्यनेन घरेलुबाजारे मालवाहनस्य सूचीयां शीर्षस्थाने भवितुं स्वस्य अन्तिमव्यय-प्रभावशीलतायाः उपरि अवलम्बितम्, येन hisense, tcl इत्यादिषु पारम्परिकनिर्मातृषु दबावः उत्पन्नः विद्यमानस्पर्धायां hisense इत्यस्य अद्यापि बहु कार्यं वर्तते यदि सः उद्योगे अग्रणीस्थानं निरन्तरं स्थापयितुम् इच्छति।

उच्चस्तरीयं विदेशेषु च अवलम्ब्यताम्

रङ्ग-टीवी-शिपमेण्ट्-विक्रयणं च महतीं संकुचनं कृत्वा, hisense video अपि वर्धमानस्य panel-मूल्यानां कारणेन tv-इत्यस्य औसत-मूल्ये वृद्धिं प्राप्नोति तदतिरिक्तं, परिपक्व-बाजारे hisense, tcl, xiaomi च पृष्ठतः there is-इत्येतत् आकर्षितुं असफलाः अभवन् स्पष्टं अन्तरं ।

विशेषतः न्यूनमूल्यकस्पर्धा, व्यय-प्रभावी-प्रतिरूपस्य उपरि अवलम्बनं निश्चितरूपेण ब्राण्डस्य दीर्घकालीनविकासाय अनुकूलं न भवति । तदतिरिक्तं विपणः स्टॉकयुगे प्रविष्टः अस्ति, उपभोक्तृणां कृते टीवी इत्यस्य आवश्यकता नास्ति ।

यत्र हिसेन्स विजनः स्थितः तत्र वर्णटीवीक्षेत्रं अधुना भविष्यस्य च अपेक्षासु अपि अतीव प्रतिकूलं दृश्यते।

माङ्गल्यं संकुचति, परन्तु विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति । एतादृशे परिस्थितौ हिसेन्स् विडियो इत्यस्य परिवर्तनं कर्तव्यम् आसीत्, जिया शाओकियन इत्यस्य शासनकाले हिसेन्से इत्यनेन उच्चस्तरीयरूपान्तरणं प्रारब्धम् ।

आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य प्रथमार्धे चीनस्य अफलाइन-उच्च-अन्त-विपण्य-भागस्य ३६.४% भागः हिसेन्स-वीडियो-इत्यस्य भागः आसीत्, यत् वर्षे वर्षे ५.७% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे उच्चस्तरीयटीवी-इत्यस्य ४०.११%, २७.६९% च खुदराविक्रयः अफलाइन-अनलाइन् च अभवत् ।

उच्चस्तरीयविकासस्य अतिरिक्तं विदेशं गमनम् अपि hisense video इत्यस्य विकासाय महत्त्वपूर्णा दिशा अस्ति । विशेषतः फुटबॉलक्रीडायां hisense video इत्यस्य विन्यासः अतीव सक्रियः अस्ति ।

२०१६ तमे वर्षे एव हिसेन्से इत्यनेन वास्तवतः आधिकारिकतया "चीनदेशे प्रथमः क्रमाङ्कः, विश्वे २ क्रमाङ्कः" इति विज्ञापननारा प्रारब्धः आसीत् तथा च ४०-६० मिलियन यूरोपर्यन्तं आकाशगतप्रायोजकशुल्केन उपयोक्तृणां मनः डुबकी मारितवान् आसीत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कपर्यन्तं हिसेन्से आधिकारिकतया रियल मेड्रिड् इत्यस्य आधिकारिकप्रायोजकः भविष्यति ।

ज्ञातव्यं यत् विश्वस्य शीर्षस्थानां आयोजनानां प्रायोजकत्वं विदेशेषु विपणानाम् विकासाय अतीव प्रभावी अस्ति, परन्तु तत्सहकालं hisense video इत्यनेन लाभं न वर्धयित्वा राजस्वं वर्धयितुं घटना अपि अनुभविता अस्ति।

अधुना हिसेन्से इत्यनेन वाहनविद्युत्साधनस्य विकासे प्रवेशस्य मार्गः प्राप्तः इति दृश्यते । सम्प्रति स्तम्भाः बृहत्तराणि बृहत्तराणि च भवन्ति, दृढनिश्चयः महत्त्वाकांक्षा च बृहत्तराणि भवन्ति तथापि वर्तमानजटिलस्थूलवातावरणे यदि भवान् हिसेन्सस्य विकासस्य विषये आशावादी भवितुम् इच्छति तर्हि अद्यापि पूर्णविश्वासस्य आवश्यकता वर्तते।