समाचारं

महाविद्यालयस्य छात्रः चोरीं स्वीकृतवान् ततः सः प्रशासनिकनिर्णयं न स्वीकृत्य पुलिस-सर्वकारयोः विरुद्धं मुकदमान् अकरोत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१०० युआन् इत्यस्मात् न्यूनमूल्यानां वस्तूनाम् अपि च ३ निमेषेभ्यः न्यूनेन समये "भण्डारस्य अन्वेषणं" महाविद्यालयस्य छात्रस्य झाङ्ग वेन् (छद्मनाम) इत्यस्य महाविद्यालयस्य करियरस्य समाप्तिः अभवत् ।

यतः झाङ्ग वेन् एकस्मात् सुविधाभण्डारात् किमपि चोरितवान्, तस्मात् सार्वजनिकसुरक्षासंस्थायाः प्रशासनिकदण्डं न दातुं निर्णयः कृतः पश्चात् एकेन जिलासर्वकारेण प्रशासनिकदण्डसमीक्षानिर्णयः कृतः, दण्डः न दातुं च निर्णयः कृतः अस्याः घटनायाः कारणात् सः अपि विद्यालयात् निष्कासितः अभवत् । झाङ्ग वेन् आग्रहं कृतवान् यत् सः दातुं विस्मृतवान्, न तु चोरी इति ।

सितम्बर्-मासस्य ३ दिनाङ्के द पेपर-संस्थायाः एकः संवाददाता शङ्घाई-नम्बर-१-मध्यम-जनन्यायालयात् (अतः परं शङ्घाई-नम्बर-१-मध्यमन्यायालयः इति उच्यते) ज्ञातवान् यत् न्यायालयेन अद्यैव एतत् प्रशासनिक-मुकदमेन श्रुतम् अस्ति प्रशासनिकदण्डं न दातुं सार्वजनिकसुरक्षासंस्थायाः निर्णयः जिल्लासर्वकारेण कृतस्य निर्णयस्य प्रशासनिकपुनर्विचारस्य च परिणामस्य आधारेण सः न्यायालये मुकदमान् अङ्गीकृतवान्, अन्ततः न्यायालयेन तस्य मुकदमा अङ्गीकृत्य निर्णयः कृतः

महाविद्यालयस्य छात्राः सुविधाभण्डारेषु परितः पश्यन्ति, स्वस्य "चयनित" उत्पादानाम् आच्छादनार्थं पुटस्य उपयोगं कुर्वन्ति च

२०२३ तमस्य वर्षस्य ग्रीष्मकालस्य आरम्भे एकदा प्रातःकाले लोकसुरक्षाब्यूरोतः पुलिसैः एकस्य सुविधाभण्डारस्य प्रबन्धकस्य लीमहोदयस्य प्रतिवेदनं प्राप्तम् । लीमहोदयः अवदत् यत् तस्य भण्डारात् वस्तूनि अपहृतानि। पुलिसैः शीघ्रमेव भण्डारस्य निगरानीय-वीडियो प्राप्तः ।

निगरानीयतायां ज्ञातं यत् घटनायाः त्रयः दिवसाः पूर्वं २१:३६ वादने एकः युवकः वस्त्रपुटं गृहीत्वा सुविधाभण्डारं प्रविष्टवान् । सः किञ्चित्कालं यावत् अलमारयः पुरतः गतवान्, उपरि पश्यन् परितः अवलोकितवान्, यदा सः लिपिकः परितः नास्ति इति दृष्ट्वा हस्तं प्रसारयित्वा अलमार्यां जलपानस्य पुटं स्वस्य वस्त्रपुटे स्थापितवान् अग्रिमेषु निमेषत्रयेषु सः रोटिका, चॉकलेट्, चर्वणगुञ्जा, आलूचिप्स् इत्यादीनि जलपानानि पुटके "गोपितवान्", पुटके विद्यमानवस्तूनि च तान् आच्छादयितुं न विस्मरति स्म, कुलतः सः मूल्यवान् जलपानं "चयनितवान्" ८९.९ १० वस्तूनि $ कृते ।

२१:३९ वादनपर्यन्तं पुनः सः लिपिकस्य स्थानं उपरि दृष्ट्वा अवाप्तवान् यत् सः स्वस्य मोबाईलस्य पटलं दृष्ट्वा मालस्य मूल्यं न दत्तवान्।

चोरीं सत्यं स्वीकृत्य प्रशासनिकदण्डः न दातव्यः इति निर्णयः अभवत् ।

यतो हि घटनासमये अन्ये ग्राहकाः सुविधाभण्डारं प्रविशन्ति निर्गच्छन् वा नासीत्, तथा च केवलं कतिपये लिपिकाः श्रमिकाः च आसन् ये सूचीं गृहीत्वा मालस्य क्रमणं कर्तुं व्यस्ताः आसन्, अतः पुलिसैः शीघ्रमेव लक्ष्यस्य पहिचानः कृतः यत् विडिओ।

तस्मिन् दिने एकेन परामर्शदातृणा सह झाङ्ग वेन् कस्मिंश्चित् मण्डलस्य जनसुरक्षाकार्यालये आगत्य, सः अवैधरूपेण चोरीकार्यं कृतवान् इति सत्यं स्वीकृतवान्, चोरितानां वस्तूनाम् मूल्यं दत्तवान्, हानिः पूरयितुं च उपक्रमं कृतवान् यतः परिस्थितिः लघुः आसीत्, तस्मात् सुविधाभण्डारस्य प्रबन्धकः श्री ली इत्यनेन कानूनी प्रक्रियां कृत्वा तस्मिन् दिने झाङ्ग वेन् इत्यस्य उपरि "प्रशासनिकदण्डः न आरोपयितुं निर्णयः" जारीकृतः झाङ्ग वेन आसीत् यदि सुविधाभण्डारे चोरीस्य अवैधकार्यं क्रियते तर्हि "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य १९, मदस्य (२) (४) च अनुसारं "इदं आवश्यकम् अस्ति उल्लङ्घनस्य परिणामान् उन्मूलनं न्यूनीकर्तुं वा, आक्षिप्तस्य अधिकारं च प्राप्तुं च उपक्रमं कुर्वन्तु" यदि व्यक्तिः अवगच्छति, अथवा स्वेच्छया प्रकरणं समर्पयति, तथा च सार्वजनिकसुरक्षाअङ्गानाम् समक्षं स्वस्य अवैधव्यवहारं सत्यं वदति तर्हि दण्डः भविष्यति न्यूनीकृतः अथवा दण्डः न दास्यति" इति प्रशासनिकदण्डः न दातव्यः इति निर्णयः अभवत् ।

चतुर्दिनानन्तरं सः प्रशासनिकनिर्णयं न स्वीकृत्य पुलिस-सर्वकारयोः विरुद्धं मुकदमान् अकरोत् ।

चतुर्दिनानां अनन्तरं दण्डः न दातव्यः इति निर्णयेन असन्तुष्टः झाङ्ग वेन् कस्मिंश्चित् जिलासर्वकारे पुनर्विचारं दाखिलवान् । सः मन्यते स्म यत् सः केवलं दातुं विस्मृतवान् तथा च चोरी न आसीत् एकः निश्चितः मण्डलस्य जनसुरक्षा ब्यूरो तस्य व्यवहारस्य दुरुपयोगं कृतवान् । तस्मिन् एव काले विद्यालयेन अनुशासनात्मक-उल्लङ्घनस्य शङ्कायाः ​​कारणेन निष्कासितः (एषः प्रकरणः पृथक् मुकदमे लम्बितः अस्ति) । पश्चात् कश्चन मण्डलसर्वकारः प्रशासनिकदण्डसमीक्षानिर्णयं कृत्वा दण्डं न दातुं निर्णयं समर्थितवान् । झाङ्ग वेन् दण्डं न दातुं निर्णयं प्रशासनिकसमीक्षानिर्णयं च स्वीकुर्वितुं न अस्वीकृतवान्, न्यायालये मुकदमा च दाखिलवान् ।

विद्यालयस्य शिक्षकैः सह झाङ्ग वेन् जनसुरक्षाब्यूरो गत्वा प्रकरणं वक्तुं पहलं कृतवान् जाँचप्रतिलेखस्य पुष्टिः तस्य हस्ताक्षरेण कृता, प्रशासनिककानूनप्रवर्तनप्रक्रियासु पुष्टिततथ्यानां कानूनी उत्तरदायित्वं च वहतु। व्यापकविचारानन्तरं जनसुरक्षाअङ्गस्य झाङ्ग वेन् इत्यस्य अवैधव्यवहारस्य दण्डः न दातुं निर्णयः अनुचितः नासीत्, कानूनप्रवर्तनप्रक्रिया अपि कानूनी आसीत्

झाङ्ग वेन् प्रथमस्तरीयनिर्णयेन असन्तुष्टः अभवत्, ततः शङ्घाई-नम्बर-१ मध्यन्यायालये अपीलं कृतवान् ।

द्वितीयविचारस्य केन्द्रबिन्दुः : "प्रशासनिकदण्डं न आरोपयितुं निर्णयः" तस्य लक्षणं अशुद्धं वा ?

झाङ्ग वेन् इत्यनेन उक्तं यत् सः केवलं तस्याः रात्रौ विद्यालयं प्रति त्वरितम् आसीत्, ततः सः विद्यालयस्य कार्येषु भागं ग्रहीतुं व्यस्तः आसीत् तथा च तस्य व्यवहारः चोरी नासीत्, सः च दण्डं न प्राप्नुयात् इति निर्णयं निरस्तं कर्तुं प्रार्थितवान् मुकदमे समीक्षायाः निर्णयः।

शङ्घाई-क्रमाङ्कस्य प्रथमस्य मध्यवर्तीजनन्यायालयेन ज्ञातं यत् घटनासमये निगरानीय-वीडियो स्पष्टतया प्रतिबिम्बयति यत् यदा झाङ्ग वेन् भण्डारस्य प्रवेशद्वारे अन्तिमानि कतिचन वस्तूनि चयनं कुर्वन् आसीत् तदा सः बहुवारं लिपिकस्य स्थानं पश्यति स्म, ततः परिवर्तयति स्म तथा लिपिकः ध्यानं न ददाति इति पुष्टिं कृत्वा प्रस्थितवान्। भिडियोस्य सामग्री स्पष्टतया झाङ्ग वेन् इत्यस्य कथनस्य अनुरूपं नास्ति यत् सः विद्यालयं प्रति प्रत्यागन्तुं त्वरितवान् आसीत् तथा च त्वरितरूपेण भुक्तिं कर्तुं विस्मृतवान् तस्य स्थाने गुप्तचोरीयाः वस्तुनिष्ठं प्रकटीकरणम् अस्ति घटना यदा पुलिसैः झाङ्ग वेन् इत्यस्य विद्यालयेन सह सम्पर्कः कृतः यत् सः तस्मै सूचितवान् अस्मिन् काले झाङ्ग वेन् कदापि तत् प्रत्यागन्तुं स्वस्य अभिप्रायं न प्रकटितवान्, येन तस्य अवैधरूपेण तस्य स्वामित्वस्य अभिप्रायः दर्शितः । निगरानीय-वीडियो, अन्वेषण-अभिलेखाः, अवगमनपत्राणि च इत्यादीनां प्रासंगिकसाक्ष्याणां आधारेण झाङ्ग वेन् इत्यस्य चोरी निर्धारयितुं शक्यते । जनसुरक्षाअङ्गाः झाङ्ग वेन् इत्यस्य सत्यं स्वीकारं, धनं प्रत्यागमनं, अवगमनम् इत्यादीनि तथ्यानि च संयोजयित्वा तस्य व्यवहारः चोरी इति निर्धारितवन्तः, परन्तु कोऽपि दण्डः न दत्तः, न तु अनुचितः

अतः, किं जनसुरक्षा-अङ्गेन विद्यालयाय दण्डः न दातव्यः इति निर्णयः प्रेषितः अवैधः?

शङ्घाई क्रमाङ्कस्य प्रथमस्य मध्यवर्तीजनन्यायालयेन उक्तं यत् सार्वजनिकसुरक्षाअङ्गाः विद्यालयस्य शिक्षणप्रबन्धनेन सह सहकार्यं कृत्वा अभियुक्तस्य दण्डं न दातुं निर्णयं प्रेषितवान् तदनन्तरं विद्यालयेन झाङ्ग वेन् इत्यनेन सह कथं व्यवहारः कृतः इति तस्य निर्धारणं न प्रभावितम् दण्डं न दातुं निर्णयस्य वैधानिकता। एकः वयस्कः महाविद्यालयस्य छात्रः इति नाम्ना झाङ्ग वेन् इत्यस्य अन्वेषणकाले स्वस्य कार्याणां वक्तव्यानां च सम्भाव्यकानूनीपरिणामानां स्पष्टा अवगतिः भवितुमर्हति, तदनुरूपदायित्वं च वहति

सारांशेन शङ्घाई क्रमाङ्कस्य प्रथमस्य मध्यन्यायालयेन अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।

अस्मिन् प्रकरणे अध्यक्षः न्यायाधीशः जिंग क्षियाङ्गली इत्यनेन दर्शितं यत् अस्मिन् प्रकरणे झाङ्ग वेन् इत्यस्य व्यवहारः न केवलं चोरीस्य तत्त्वान् पूरयति स्म, अपितु वैधानिकपरिस्थितयः अपि सन्ति यया दण्डस्य आवश्यकता नास्ति इति जनसुरक्षाद्वारा कृतं प्रशासनिकदण्डं न दातुं निर्णयः अङ्गं नियमानुसारं न अनुचितम् आसीत् । प्रशासनिकदण्डाः “विचारणीयाः” भवेयुः । यदि अपराधी अवैधकार्यं करोति, परन्तु परिस्थितिः लघुः भवति तथा च परिस्थितिः विधिकारणानां अनुरूपः भवति तर्हि तस्य दण्डः न भवति अथवा दण्डः न्यूनीकरोति। अपरपक्षे यदि कश्चन अभिनेता अवैधकार्यं करोति परन्तु वैधानिककारणात् प्रशासनिकदण्डस्य अधीनः न भवति तर्हि तस्य कार्याणि अवैधानि न सन्ति वा अवैधकर्माणि न सन्ति इति न भवति ।