समाचारं

किङ्ग्डाओ महिला चालकस्य प्रहारस्य घटना: "इण्टरनेट् हेकलिंग" अपि सकारात्मकप्रतिक्रियायाः अर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनमतस्य चिन्तानां प्रतिक्रियां दातुं जनसम्पर्कं च नियन्त्रयितुं सर्वकारीयविभागानाम् उत्तरदायित्वं भवति, अतः मीडिया-सामाजिक-मञ्चानां भूमिकां पूर्णतया दातुं आवश्यकम् अस्ति

गुआन बुयु द्वारा लिखित

सितम्बर्-मासस्य ३ दिनाङ्के किङ्ग्डाओ-जनसुरक्षाब्यूरो-संस्थायाः "वाङ्गः गलतदिशि वाहनं चालितवान्, अन्येषां अपमानं कृतवान्, ताडितवान् च" इति प्रकरणस्य विषये प्रतिवेदनं जारीकृतवान्, अन्तर्जालस्य हलचलं जनयति स्म "किङ्ग्डाओ-महिलाचालकस्य ताडनघटना" च निराकृता

सम्बन्धितः विषयः # किङ्ग्डाओ पुलिसेन वाङ्ग मौ इत्यस्य उल्टा वाहनचालनस्य अन्येषां च आक्रमणस्य प्रकरणस्य सूचना दत्ता# इति सीधे वेइबो-उष्ण-सन्धानस्य शीर्षस्थाने गतः, सर्वोच्च-"विस्फोट"-स्तरं प्राप्तवान्

चित्र/जालम्

अनेके नेटिजनाः "विपर्ययः" इति उद्घोषयन्ति स्म । वस्तुतः सम्पूर्णं घटनां पश्यन् तथाकथितं "विपर्ययम्" नास्ति, आरम्भात् अन्ते यावत्, एतत् व्यर्थं "अन्तर्जाल-हेक्लिंग्" अस्ति ।

01

अगस्तमासस्य २८ दिनाङ्के "किङ्ग्डाओ-महिलाचालकस्य ताडनघटनायाः" एकः भिडियो अन्तर्जाल-माध्यमेन प्रसारितुं आरब्धः ।

प्रारम्भिकसंस्करणम् अतीव सरलम् आसीत्, अतीव "रोमाञ्चकारी" नासीत्, तत्र बहु ​​सूचना नासीत् । परदिने किङ्ग्डाओ-पुलिसः स्थिति-रिपोर्ट् जारीकृत्य "दशदिनानि यावत् प्रशासनिकनिरोधः, १,००० युआन्-दण्डः च" इति परिणामं घोषितवान् ।

परन्तु जनमतं शान्तं न अभवत् ।

"अन्तर्जालसंशोधनविशेषज्ञाः" क्रमेण समाप्ताः, अफवाः अधिकाधिकं दुष्टाः भवन्ति, अपराधी वाङ्गः "नगरीयप्रबन्धनाधिकारी" इति कथ्यते, तत्र च "हिट् एण्ड् रन" इत्यादिभिः विवरणैः परिपूर्णाः सन्ति " तथा "अपराधस्य सूचनां दातुं अधः गच्छन्तु" इति । कॅमेरे कृष्णवस्त्रधारिणः अपि ते पुलिस-अधिकारिणः इति सूचितवन्तः ।

"कथा" रोमाञ्चकारी अभवत्, पुलिसस्य निबन्धनपरिणामेषु अपि प्रश्नः कृतः अपराधी क्षमायाचनां कर्तुं न अस्वीकृतवान्, पीडितः क्षमायाचनं स्वीकुर्वितुं न अस्वीकृतवान्, "गृहे निरुद्धः" इत्यादयः

अपराधिनः वाङ्गस्य परिचयात् निर्मितः "शङ्कायाः ​​श्रृङ्खला" न्यायिकन्यायपर्यन्तं प्रसृता विस्तारिता च अभवत्

३ सितम्बर् दिनाङ्के किङ्ग्डाओ-पुलिसः अन्यत् घोषणां कृतवान् यत् अद्यापि सरलघोषणारूपेण नासीत् ।चित्रिताः त्रयः जनाः सर्वे साधारणाः स्थानीयग्रामिणः स्वरोजगारिनः च सन्ति, येषां विशेषः "परिचयः" नास्ति । अत्यन्तं निर्दोषः बृहद्भ्राता आसीत् यः कृष्णवर्णीयः राहगीरः आसीत् सः सद्भावेन युद्धं भङ्गयितुं प्रयतितवान् परन्तु "सादावस्त्रधारी पुलिसकर्मी" इति नियुक्तः ।

चित्र/वीडियो स्क्रीनशॉट्

प्रकरणस्य निबन्धनप्रक्रिया अपि सामान्या अस्ति । ये सर्वे मिथ्या आसन्।

सत्यं तत् सरलम्। एषा मार्गविवादेन उत्पन्ना साधारणी सुरक्षाघटना आसीत्, साधारणतमः प्रकारः । किम् एतत् "प्लॉट् ट्विस्ट्" अस्ति ? तस्य विषये वक्तुं असम्भवम्, यतः प्रथमस्थाने "कथानकं" नास्ति ।

02

ये नेटिजनाः शान्ताः अभवन् ते मूलं भिडियो द्रष्टुम् इच्छन्ति वा किं तत् “ग्रामस्तरीयसुरक्षाघटनायाः” दृश्यं न भवति?

अस्य अशान्तिं प्रेरितवान् यः ज्वालामुखी बिन्दुः अपराधिनः वाङ्गस्य "रहस्यपूर्णः परिचयः" आसीत् । मुखौटेन दृढतया आच्छादितस्य वाङ्गस्य मुखात् "नगरीयप्रबन्धनाधिकारिणः" परिचयं कः "नायकः" तस्य आकस्मिकं ग्रीष्मकालीनवेषं च सूचयितुं शक्नोति?

सर्वविधं रहस्यं, विचित्रता, रोमाञ्चः च सर्वे कल्पनाधारिताः सन्ति, तत्र विश्वसनीयः सूचनास्रोतः नास्ति ।

इदमपि एकः विशिष्टः "अन्तर्जाल-हेक्लिंग-घटना" अस्ति, मध्यम-वीडियो-तः उत्पन्नः "द्वितीयः अन्तर्जाल-निर्माणः" । इदं महत् कार्यं न, परन्तु इदं विशिष्टम्। बहूनां सामाजिकभावनानां, तर्कहीनानां आवेगानां, यातायातस्य लाभार्थिनः प्रेरणा च अभिसरणेन निर्मितः जनमतस्य अशांतप्रवाहः अन्तर्जालयुगे अपरिहार्यसामाजिकसमस्या अस्ति

यदि त्वं तत् परिहरितुं न शक्नोषि तर्हि त्वं तत् परिहर्तुं न शक्नोषि। जनमतस्य प्रति किङ्ग्डाओपुलिसस्य प्रतिक्रिया समये एव अस्ति।

घटनायाः परदिने अगस्तमासस्य २९ दिनाङ्के पुलिस-ब्रीफिंग् नियमितप्रतिक्रिया आसीत् । इदं केवलं लघु वस्तु, दीर्घकालं यावत् चर्चायां गन्तुं आवश्यकता नास्ति।

पश्चात् जनमतं वर्धते स्म, "विवरणं" अधिकाधिकं प्रचुरं भवति स्म, "प्रश्नाः" अधिकविशिष्टाः अभवन्, पुलिसाः अपि न लज्जन्ते स्म ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के द्वितीयप्रतिवेदने पुलिसैः प्रत्यक्षतया प्रासंगिकानि हॉट्-स्पॉट्-स्थानानि सङ्गृह्य व्यवस्थितानि, "पैकेजिंग्"-निर्णयाः कृताः, एकैकशः "प्रश्नानां" प्रतिक्रियाः दत्ताः, एकैकशः "विवरणाः" स्पष्टीकृताः, घटनायाः निबन्धनस्य च घोषणा कृता कानूनी आधार।

चित्र/जालम्

एतादृशेषु घटनासु सर्वाधिकं कठिनं वस्तु सूचनाप्रकाशनस्य परिमाणम् अस्ति ।भावुकाः नेटिजनाः अपराधिनः गृहपञ्जीकरणपुस्तकं प्रकाशयितुम् इच्छन्ति स्म, परन्तु अपराधिनः गोपनीयता अपि कानूनेन रक्षिता अस्ति, तथा च पुलिसैः एतादृशं अनुरोधं पूरयितुं स्पष्टतया असम्भवम्।

पूर्वं एतादृशेषु घटनासु "साधारणग्रामीणजनाः" इति पदस्य प्रयोगेन तथ्यं स्पष्टीकर्तुं कठिनं भवति स्म । "न नगरप्रबन्धनपदाधिकारी" अथवा "न सिविलसेवकः" इति प्रत्यक्षं अङ्गीकारः प्रतिकूलः अपि भवितुम् अर्हति, केचन जनाः मन्यन्ते यत् "भवता यथा यथा अधिकं वर्णयति तथा तथा अन्धकारमयः भवति" इति "चायदुकानसञ्चालने स्वरोजगारपरिवहनं च नियोजितः, वर्तमानकाले च नियतव्यापारः नास्ति" इति किङ्ग्डाओपुलिसस्य परिचयसूचनाप्रकटीकरणमानकाः सम्यक् सन्ति

अपराधिनः परिचयः जगति प्रकाशितः, समग्रस्य जनमतप्रसङ्गस्य ज्वलनबिन्दुः च समाप्तः, तस्मात् उत्पन्नाः अन्ये विचित्राः कथानकाः च आत्मपराजयः अभवन्

एषा जनमतस्य सफलप्रतिक्रिया अस्ति, अतीव प्रेरणादायकं च।

03

"अफवाः सत्ये एव स्थगयन्ति" इति ऑनलाइनजनमतस्य निवारणे एकः क्लिश् अस्ति । तर्कः अवश्यमेव सम्यक् अस्ति, परन्तु तस्य प्रासंगिकतायाः अभावः अस्ति।

अन्तर्जालयुगे सूचनाप्रसारणस्य लक्षणं अस्ति यत् सूचना अतीव सस्तो भवति, "सत्यम्" अपि दुर्लभतरम् अस्ति ।सूचनाविस्फोटेन पर्यावरणस्य विशालः कोलाहलः उत्पन्नः अस्ति तथा च सूचनाखण्डानां बृहत् परिमाणं "त्रयः जनाः व्याघ्रः भवन्ति" इति अन्तर्जालजनमतस्य आदर्शः अस्ति ।

अनेके सर्वकारीयविभागाः एतादृशे जनमतवातावरणे अनुकूलाः न सन्ति यद्यपि ते "अन्तर्जालयुगस्य" तालमेलं स्थापयितुं परिश्रमं कुर्वन्ति तथा च सक्रियरूपेण सार्वजनिकलेखान् उद्घाट्य भिडियोनिर्माणं कुर्वन्ति तथापि जनमतस्य निबन्धनस्य विषये तेषां जागरूकता अद्यापि "अधिकारसूचनाविमोचनस्थाने" एव वर्तते अन्तर्जालयुगस्य पूर्वस्य केन्द्रीकृतचिन्तनस्य। एकदा भवन्तः "अधिकारं" आव्हानं कुर्वती अशांतजनमतस्य सम्मुखीभवन्ति तदा "अस्पष्टव्याख्यानस्य" दुविधायां पतनं सुलभं भवति ।

कालान्तरे मम जनमतेन सह व्यवहारस्य भयं, परिहारः च विकसितः । जनमतस्य प्रकोपस्य अनन्तरं विभागानां मध्ये परिहारः, विलम्बः, दोषस्थापनं च अभवत्, ते निष्क्रियतायां पतितवन्तः ।

एतेन अनेकानि सार्वजनिकघटनानि अभवन् येषु स्पष्टतया छायायुक्तं सत्यं नास्ति, परन्तु असामयिकस्य अपर्याप्तस्य च सूचनाप्रकटीकरणस्य तथा सूचनाप्रकटीकरणस्य दुर्बलस्य "जालस्य भावस्य" कारणेन अन्ते ते अधिकं अशान्तिं जनयन्ति

चित्र/चित्र कीट सृजनशीलता

सर्वकारीयविभागाः अवगन्तुं अर्हन्ति यत् अन्तर्जालयुगे यत्र "सर्वस्य माइक्रोफोनः अस्ति" तत्र "अधिकारसूचना" सत्यस्य तलरेखायाः रक्षणं कर्तुं शक्नोति इति कारणं "शक्तिः" "प्रतिष्ठा" च अवलम्बितुं न शक्नोति असंख्य "माइक्रोफोन" स्पर्धां कुर्वन्तः एकमात्रः "अधिकारः" सत्यात् आगच्छति ।अतः "ऑनलाइन-अफवाः" विरुद्धं युद्धं कुर्वन्तः सर्वकारीयविभागेषु साहसं कौशलं च भवितुमर्हति ।

भवतः संशयस्य सामना कर्तुं साहसं, सत्यस्य प्रसारणस्य कौशलं च भवितुमर्हति। अन्तर्जालजनमतस्य मुक्तता तटस्थः अस्ति एतादृशी "वाद्यतर्कसंगतता" अफवाः प्रसारयितुं कोलाहलं कर्तुं च उपयोक्तुं शक्यते, तस्य उपयोगः सर्वकारीयविभागैः अपि कर्तुं शक्यते सर्वे संशयाः, अफवाः च अन्तर्जालस्य मध्ये स्थापिताः सन्ति, तेषां गोपनस्य आवश्यकता नास्ति ।

अफवाः प्रसारयितुं कोलाहलं कर्तुं च "गुरिल्लायुद्धम्" अस्ति, यदा तु सर्वकारीयविभागाः सत्यं प्रसारयितुं "स्थितियुद्धं" कुर्वन्ति । गौरवेण गौरवेण च सम्मुखीभवतु, जलं भवन्तं आच्छादयितुं आगमिष्यति, सैनिकाः भवन्तं निवारयिष्यन्ति "कतिमार्गेण आगच्छन्ति इति अवलम्बते, अहं केवलं एकमार्गेण गमिष्यामि।" जनमतस्य "शङ्काशृङ्खलायां" प्रत्येकं मुख्यबिन्दुः न गम्यते, प्रत्येकं मुख्यबिन्दुः च सत्यैः तथ्यैः च विच्छिन्नः भवति । भवान् सामाजिकभावनानां प्रवर्धकः समूहः अचेतनः अस्ति वा, अथवा भवान् यातायातस्य लीकं कटयति इति जानी-बुझकर व्यक्तिः अस्ति वा इति न कृत्वा, भवान् केवलं स्वस्य रणनीतिं दर्शयितुं आवश्यकं भवति तथा च यदा भवतः किमपि वक्तव्यं भवति तदा वक्तुं आवश्यकं भवति, न तु "whack-a" इति क्रीडितुं -mole" इति अफवाः प्रसारणेन सह क्रीडा ।

04

अवश्यं अस्माभिः एतदपि अवगन्तुं यत् अन्तर्जालयुगे अफवाः सत्यस्य च युद्धं जटिलं "दीर्घकालीनयुद्धम्" अस्ति । केवलं सर्वकारीयविभागेभ्यः प्रामाणिकसूचनास्रोतानां उपरि अवलम्ब्य नित्यं परिवर्तमानस्य अन्तर्जालसञ्चारस्य सामना कर्तुं कठिनम् अस्ति।

अतः सत्यस्य रक्षणाय, अफवाहानाम् निवारणाय च वयं एकस्य स्रोतस्य "अधिकारात्मकविमोचनस्य" उपरि अवलम्बं कर्तुं न शक्नुमः, अस्माभिः विभिन्नमाध्यमानां सामाजिकमञ्चानां च भूमिकां पूर्णतया दातव्या, तथा च गहनं व्यापकं च अन्वेषणं, प्रतिवेदनं च कर्तव्यम् प्रसारणं च, येन सत्यं शीघ्रं पूर्णतया च प्रकाशितं भवेत्।

जनमतस्य चिन्तानां प्रतिक्रियां दातुं जनसम्पर्कं च नियन्त्रयितुं सर्वकारीयविभागानाम् उत्तरदायित्वं भवति, अतः मीडिया-सामाजिक-मञ्चानां भूमिकां पूर्णतया दातुं आवश्यकम् अस्ति

उदाहरणार्थं, एषा "किङ्ग्डाओ-महिलाचालक-प्रहार-घटना", यद्यपि केवलं कतिपयानि मीडिया-माध्यमानि समये अनुवर्तनं कृतवन्तः, व्यापकरूपेण च सूचनां न दत्तवन्तः, तथापि पुलिस-सूचना-विमोचनं वेइबो, वीचैट्-लघु-वीडियो-मञ्चानां साहाय्येन व्यापकरूपेण प्रसारितम्, तथा च जनसमूहे प्रवेशं प्राप्तवान् नेत्रं समये एव .

लघु-वीडियो-मञ्चानां तुलने वेइबो-सदृशानां सामाजिक-मञ्चानां चित्रात्मक-स्वरूपं जनमत-क्षेत्रत्वेन तेषां विशेषताः च जनमत-चिन्तानां प्रतिक्रियायै प्रासंगिक-विभागानाम् एकं उपयुक्तं चैनलं कुर्वन्ति

चित्र/चित्र कीट सृजनशीलता

अन्तर्जालः सूचनाक्रान्तिः अस्ति, तस्य शक्तिशालिनः प्रौद्योगिकीशक्तिः जनमतस्य पारिस्थितिकीयां पुनः आकारं दत्तवती अस्ति ।तकनीकीसाधनं तटस्थं भवति, यदि सत्यसञ्चारकाः तान् न उपयुञ्जते तर्हि ते अफवाः प्रसारयितुं शक्तिशालिनः साधनानि भवन्ति । एतादृशानां सामाजिकविरोधानाम् समाधानस्य पद्धतिः मार्गः च ज्ञातः स्पष्टश्च अस्ति, यत् अफवाः खण्डयितुं शीघ्रं स्पष्टतया च प्रतिक्रियां दातुं, यत् निश्चितरूपेण विवादानाम् समाधानं करिष्यति, सहमतिः विसंपीडयिष्यति, प्रवर्धयिष्यति च।

ऑनलाइन-अफवानां निवारणस्य कुञ्जी अस्ति यत् "मौनं सुवर्णम्" इति अन्धं विश्वासं कृत्वा "दृढं प्रहारं" कर्तुं न अपितु सत्यं कथं प्रसारयितव्यम् इति। अस्माभिः सत्यस्य सामर्थ्ये विश्वासः करणीयः यदि सत्यं कालान्तरे स्थापितं भवति तर्हि एतावन्तः "विपर्ययाः" न भविष्यन्ति।