समाचारं

a look at [gf]2022[/gf] खाड़ीक्षेत्रस्य निम्न-उच्चतायां अर्थव्यवस्थाविशेषज्ञाः वदन्ति |

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् उत्तररेलस्थानकस्य हबस्य पूर्वचतुष्कस्य एप्रोन्तः अनेकाः यात्रिकाः वहन् एडब्ल्यू१३९ हेलिकॉप्टरः उड्डीय १० निमेषेषु यात्रिकान् कार्यालयं प्रति प्रस्थापितवान् यात्रिकाः "एयर टैक्सी" wechat एप्लेट् इत्यनेन पूर्वमेव विमानं आरक्षितुं शक्नुवन्ति ।

इयं चीनस्य प्रथमा "निम्न-उच्चता + पटल" वायु-रेल-संयुक्त-परिवहन-परियोजना अस्ति, या शेन्झेन्-रेलवे-समूहेन शेन्झेन्-पूर्वी-सामान्य-विमानन-कम्पनी-लिमिटेड् (अतः परं पूर्वी-सामान्य-विमाननम्" इति उच्यते) च संयुक्तरूपेण आरब्धा अस्ति शेन्झेन् नागरिकानां कृते विकल्पः।

वर्तमान समये पूर्वीयसामान्यविमाननस्य व्यवसाये षट् प्रमुखव्यापारपरिदृश्याः सन्ति: सीमापारविमानयानानि, अन्तरनगरविमानयानानि, संयोजकविमानयानानि, व्यावसायिकअनुकूलितविमानयानानि, विमानयात्राः, आपत्कालीनबचना च अस्य सेवाः गुआङ्गडोङ्ग-हाङ्गस्य "9+2" नगराणि कवरयन्ति कोङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रं चीनदेशस्य बृहत्तमेषु न्यून-उच्चतायाः यात्रा-मञ्चेषु अन्यतमं जातम् ।

अद्यैव "दैनिक आर्थिकसमाचारः" (अतः एनबीडी इति उच्यते) इत्यस्य एकः संवाददाता पूर्वीयसामान्यविमाननस्य अध्यक्षेन झाओ क्यूई इत्यनेन सह अनन्यसाक्षात्कारं कृतवान् सः पत्रकारैः सह साक्षात्कारे अवदत् यत् वर्तमानकाले, न्यून-उच्चतायाः अर्थव्यवस्थायाः घरेलुविकासः अभवत् सक्रियं मुक्तं च नीतिवातावरणं, विशालं विपण्यविकासक्षमता, औद्योगिकशृङ्खला च अस्य सापेक्षिकपरिपक्वता इत्यादयः लाभाः सन्ति, परन्तु आधारभूतसंरचनानिर्माणे अद्यापि सुधारस्य स्थानं वर्तते तस्मिन् एव काले अपूर्णाः उद्योगमानकाः अपर्याप्तविपण्यकृषिः च निम्नस्तरीय-अर्थव्यवस्थायाः विकासं प्रतिबन्धयन्ति । सः अपि अवदत् यत् निकटभविष्यत्काले न्यून-उच्चतायाः यात्रा सहस्राणि गृहाणि प्रविश्य जनसमूहेन उपयोक्तुं शक्यते इति किफायती सामान्ययान-विधिः भविष्यति |.

साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे काः बाधाः सन्ति ?

एनबीडी : ९.न्यून-उच्चयात्रायाः कृते सुरक्षाविषयाणि सर्वदा जनस्य ध्यानस्य केन्द्रं भवन्ति । कम्पनी न्यून-उच्चतायाः उड्डयनस्य सुरक्षां कथं सुनिश्चितं करोति ?

झाओ क्यूई : १.२०१६ तमे वर्षे स्थापनायाः अनन्तरं पूर्वीयसामान्यविमानसेवायाः न्यूनोच्चतायाः उड्डयनसञ्चालनस्य ८ वर्षाणाम् अनुभवः अस्ति । उड्डयनसुरक्षां सुनिश्चित्य अस्माभिः व्यापकपरिहारस्य श्रृङ्खला स्वीकृता, यस्य सारांशः इति वक्तुं शक्यते: विमानसुरक्षा, तन्त्रसुरक्षा, कप्तानसुरक्षा च। एयरबस् एच् १३५ तथा लियोनार्डो एडब्ल्यू१३९ मॉडल् वयं यत् उपयुञ्ज्महे तत् उच्चतरसुरक्षाकारकैः सह द्वि-इञ्जिन-हेलिकॉप्टराणि सन्ति, ये प्रभावीरूपेण डिजाइन-अथवा निर्माणदोषैः उत्पद्यमानं सुरक्षा-जोखिमं न्यूनीकर्तुं शक्नुवन्ति तत्सह, प्रत्येकस्य विभागस्य, कर्मचारिणां च उत्तरदायित्वं, अधिकारिणः च स्पष्टीकर्तुं, सुरक्षा-खतराः निवारयितुं नियमितरूपेण सुरक्षा-निरीक्षणं च कर्तुं वयं सम्पूर्णं सुरक्षा-प्रबन्धन-व्यवस्थां स्थापितवन्तः |. तदतिरिक्तं वयं पायलट्-कप्तानानां सख्यं चयनं कुर्मः यत् तेषां तदनुरूप-उड्डयन-योग्यता, वर्षाणाम् उड्डयन-अनुभवः च अस्ति, तथा च ते विविध-आपातकाल-निवारणाय पर्याप्ताः सन्ति इति सुनिश्चितं कुर्मः |.

एनबीडी : ९.उपभोक्तृणां न्यून-उच्च-आर्थिक-सेवानां आवश्यकताः, अपेक्षाः च काः इति भवन्तः मन्यन्ते ? कम्पनी अन्ये केषु व्यावसायिक-अनुप्रयोग-परिदृश्येषु निर्माणे ध्यानं दातुं शक्नोति?

झाओ क्यूई : १.सम्प्रति उपभोक्तृणां कृते न्यून-उच्चतायाः अर्थव्यवस्थायां तेषां सहभागिता तुल्यकालिकरूपेण न्यूना अस्ति । केवलं सर्वकारीयसहायतायाः समर्थनेन, न्यून-उच्चता-अर्थव्यवस्थायाः अन्य-उद्योगानाम् एकीकृत-विकासस्य प्रवर्धनेन, उपभोक्तृ-सहभागितायाः सीमां न्यूनीकर्तुं च उपभोक्तृणां व्यक्तिगत-विविध-आवश्यकतानां पूर्तिः कर्तुं शक्यते अस्य कृते पूर्वीयसामान्यविमाननं उद्योगसाझेदारैः सह evtol (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं) सहितं उपयोक्तृणां कृते व्यावसायिक-अनुप्रयोग-परिदृश्यानि निर्मातुं कार्यं निरन्तरं करिष्यति, तथा च परिवहनक्षमतायाः सटीकरूपेण मेलनं कर्तुं एयर-टैक्सी-लघु-कार्यक्रमेण सह तस्य संयोजनं करिष्यति तथा च market demand, thereby gradually reducing the cost of low-altitude flights , न्यून-उच्चतायाः उड्डयनं जनानां कृते सामान्ययात्रामार्गः भवति, तथा च संयुक्तरूपेण न्यून-उच्चतायाः अर्थव्यवस्थायाः प्रबलविकासं प्रवर्धयति

एनबीडी : ९.वर्तमान घरेलुमूलसंरचना औद्योगिकसहायकसुविधाश्च न्यून-उच्चतायाः अर्थव्यवस्थायाः विकास-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति वा? न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे काः बाधाः सन्ति ?

झाओ क्यूई : १.वर्तमान समये निम्नस्तरीय-अर्थव्यवस्थायाः घरेलुविकासस्य सक्रिय-मुक्त-नीति-वातावरणस्य, बृहत्-विपण्य-विकास-क्षमता, तुल्यकालिक-परिपक्व-औद्योगिक-शृङ्खलायाः च लाभाः सन्ति, परन्तु अद्यापि आधारभूत-संरचना-निर्माणे सुधारस्य स्थानं वर्तते तस्मिन् एव काले अपूर्णाः उद्योगमानकाः अपर्याप्तविपण्यकृषिः च निम्नस्तरीय-अर्थव्यवस्थायाः विकासं प्रतिबन्धयन्ति । उद्यमदृष्ट्या न्यून-उच्चतायाः अर्थव्यवस्थायाः अग्रे विकासाय सर्वकारेण न्यून-उच्चतायां आधारभूतसंरचनायां निर्माणं निवेशं च वर्धयितुं आवश्यकं भवति तथा च न्यून-उच्चतायां वायुक्षेत्र-प्रबन्धनस्य अनुकूलनं करणीयम् इति शेन्झेन्-निम्न-उच्चता-अर्थ-उद्योग-सङ्घः इत्यादिभिः उद्योग-सङ्गठनैः सह मिलित्वा कार्यं कर्तव्यम् उद्योगमानकानां निर्माणं सुधारणं च कर्तुं न्यून-उच्चता-आर्थिक-उद्योग-शृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां, तत्सह, बाह्य-प्रचारस्य दृष्ट्या, न्यून-उच्चता-अर्थव्यवस्थायाः विषये जनस्य जागरूकतां स्वीकृतिं च वर्धयितुं आवश्यकम् अस्ति

शेन्झेन्-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासस्य के लाभाः सन्ति ?

एनबीडी : ९.कम्पनीयाः षट् प्रमुखाः व्यापारिकपरिदृश्याः सन्ति । किं भविष्ये अधिकाः नागरिकाः न्यून-उच्चतायाः उड्डयनसेवानां आनन्दं लब्धुं शक्नुवन्ति?

झाओ क्यूई : १.पूर्वी सामान्यविमाननस्य उद्देश्यं ग्राहकानाम् अधिकसुविधाजनकं, कुशलं, व्यक्तिगतं च न्यून-उच्चतायां यात्रासमाधानं प्रदातुं वर्तते। व्यावसायिक अनुकूलितविमानव्यापारस्य कृते वयं मुख्यतया उद्यमानाम् व्यावसायिकजनानाञ्च कृते व्यक्तिगतं, बिन्दुतः बिन्दुपर्यन्तं हेलिकॉप्टरचार्टरसेवाः प्रदामः। विमानयात्राव्यापारः मुख्यतया साधारणपर्यटकानाम् कृते भवति, मार्गाः च प्रायः नगरीयचिह्नानां प्राकृतिकदृश्यानां च परितः परिकल्पिताः सन्ति । भविष्ये evtol इत्यस्य बृहत्परिमाणेन संचालनेन उड्डयनव्ययस्य न्यूनीकरणेन च न्यून-उच्चतायाः उड्डयनं सहस्राणि गृहेषु अवश्यमेव प्रविशति, तथा च एकः किफायती सामान्यः च परिवहन-विधिः भविष्यति यस्य उपयोगः सामान्यजनेन कर्तुं शक्यते |.

एनबीडी : ९.शेन्झेन्-नगरं न्यून-उच्चतायाः आर्थिक-पट्टिकायां निवेशं निरन्तरं वर्धयति । यथा, अस्मिन् वर्षे फरवरीमासे "शेन्झेन् विशेष आर्थिकक्षेत्रस्य न्यून-उच्चतायाः आर्थिक-उद्योग-प्रवर्धन-विनियमाः" आधिकारिकतया कार्यान्विताः । न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे शेन्झेन्-नगरस्य के लाभाः सन्ति इति भवन्तः मन्यन्ते?

झाओ क्यूई : १.मम विचारेण शेन्झेन्-नगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः विकासे निम्नलिखित-लाभाः सन्ति: प्रथमं, सशक्त-नीति-समर्थनम् "शेन्झेन्-विशेष-आर्थिक-क्षेत्रस्य निम्न-उच्चता-आर्थिक-उद्योग-प्रवर्धन-विनियमानाम्" इत्यादीनां प्रासंगिक-नीतीनां प्रवर्तनेन विकासाय ठोस-कानूनी-गारण्टी प्रदत्ता अस्ति of low-altitude economy; मकाऊ, तथा च प्रबल उपभोगशक्तिः अस्ति, चतुर्थं, अस्य विविधाः अनुप्रयोगपरिदृश्याः सन्ति, यत्र वायु-रेल-संयुक्त-परिवहनं, व्यावसायिक-उड्डयनं, तथा च न्यून-उच्चतायां भ्रमणं, ड्रोन-रसदम् इत्यादयः, न्यून-उच्चता-तत्त्वानि जीवनस्य सर्वेषु क्षेत्रेषु प्रवेशं कुर्वन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया