समाचारं

जापानस्य प्रधानमन्त्री फुमियो किशिदा ६ दिनाङ्के दक्षिणकोरियादेशं गत्वा युन् ज़ियुए इत्यनेन सह वार्तालापं करिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ४ सितम्बर् (सिन्हुआ) विस्तृतविदेशीयमाध्यमानां समाचारानुसारं जापानस्य प्रधानमन्त्री फुमियो किशिदा स्थानीयसमये ६ तः ७ पर्यन्तं दक्षिणकोरियादेशस्य भ्रमणं करिष्यति तथा च दक्षिणकोरियाराष्ट्रपतिः यूं सेओक्-युए इत्यनेन सह वार्तालापं कर्तुं योजनां करोति।
आँकडा मानचित्रः जापानस्य प्रधानमन्त्री फुमियो किशिदा।
जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य मुख्यमन्त्रिमण्डलसचिवः योशिहाशी हयाशी तृतीये दिनाङ्के पत्रकारसम्मेलने किशिदायाः दक्षिणकोरियादेशस्य यात्रायाः घोषणां कृत्वा अवदत् यत् "द्विपक्षीयसम्बन्धानां अग्रे विकासस्य विषये चर्चां कर्तुं एषः महत्त्वपूर्णः अवसरः भविष्यति तथा च दक्षिणेन सह निकटतया संवादं करिष्यति कोरियादेशः।"
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य राष्ट्रपतिकार्यालयेन (राष्ट्रपतिकार्यालयेन) तृतीये दिनाङ्के पुष्टिः कृता यत् जापानस्य प्रधानमन्त्री फुमियो किशिदा ६ दिनाङ्कात् आरभ्य द्वौ दिवसौ दक्षिणकोरियादेशस्य भ्रमणं करिष्यति। राष्ट्रपतिकार्यालयस्य प्रासंगिकस्रोताः अपि अवदन् यत् किशिदा दक्षिणकोरियादेशस्य भ्रमणकाले युन् ज़ियुए इत्यनेन सह द्विपक्षीयवार्ता करिष्यति, पक्षद्वयं च विशिष्टविषयेषु संवादं कुर्वन् अस्ति।
प्रतिवेदने सूचितं यत् २०२३ तमस्य वर्षस्य मार्चमासे दक्षिणकोरिया-जापानयोः नेतारः १२ वर्षाणां अनन्तरं नेतारयोः मध्ये "शटलकूटनीतिः" पुनः आरब्धवन्तः । २०२३ तमस्य वर्षस्य अगस्तमासे यून् सेओक्-युए, फुमियो किशिदा, अमेरिकीराष्ट्रपतिः बाइडेन् च कैम्प डेविड् इत्यत्र मिलित्वा दक्षिणकोरिया, अमेरिका, जापानदेशयोः सुरक्षां आर्थिकसहकार्यं च सुदृढं कर्तुं सम्झौतां कृतवन्तः
प्रतिवेदने इदमपि उक्तं यत् किशिदा इत्यनेन उक्तं यत् सः जापानस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः २७ सितम्बर् दिनाङ्के निर्वाचने जन्म प्राप्स्यति, अतः पूर्वं किशिदा इत्यस्य विदेशयात्रा भविष्यति कार्यालयं त्यक्त्वा।
प्रतिवेदन/प्रतिक्रिया