समाचारं

तुर्किए ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आशास्ति, पश्चिमेण सह तस्य निराशा च उच्चस्थानं प्राप्तवती अस्ति!बीजिंग-मद्यनिर्माणसङ्ग्रहालयः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲दत्तांशमानचित्रम् : तुर्कीराष्ट्रपति एर्दोगान् (अग्रभागे, केन्द्रे)। फोटो/सिन्हुआ न्यूज एजेन्सी
यथा यथा कजाननगरे ब्रिक्स-शिखरसम्मेलनस्य उद्घाटनतिथिः समीपं गच्छति तथा तथा "तुर्की ब्रिक्स-शिखरसम्मेलने सम्मिलितुं इच्छति" इति पुनः अफवाः वर्धन्ते । रेफरेंस न्यूज नेटवर्क् इत्यनेन उद्धृतस्य अमेरिकी न्यूजवीक् वेबसाइट् इत्यस्य २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तुर्कीदेशः प्रथमः नाटो सदस्यः भविष्यति यः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं अनुरोधं करिष्यति।
अस्मिन् विषये सेप्टेम्बर्-मासस्य ३ दिनाङ्के विदेशमन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत्- सूत्रेभ्यः प्राप्तानां समाचारानुसारं तुर्कीदेशेन ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं औपचारिकं आवेदनपत्रं प्रदत्तम् अस्ति यत् विदेशमन्त्रालयः कथं टिप्पणीं करोति ? विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् ब्रिक्सदेशाः उदयमानबाजारदेशानां मध्ये सहकार्यस्य महत्त्वपूर्णं मञ्चं सन्ति तथा च चीनदेशः अन्यैः ब्रिक्सदेशैः सह कार्यं कर्तुं इच्छुकः अस्ति यत् ब्रिक्सस्य मुक्तता, समावेशीता, विजय-विजय-सहकार्यस्य भावनां निरन्तरं निर्वाहयितुम् इच्छति। तथा अधिकानि समानविचारधारिणां देशानाम् समर्थनं कुर्वन्ति भागिनः ब्रिक्स-सहकार्ये भागं गृह्णन्ति।
तुर्किये ब्रिक्-सङ्घस्य सदस्यतां प्रथमवारं न भवति
प्रथमवारं तुर्कीदेशः आधिकारिकतया ब्रिक्स्-सङ्घस्य सदस्यतां प्रकटितवान् इति जूनमासस्य आरम्भे एव । अस्मिन् वर्षे जूनमासे तुर्कीदेशस्य विदेशमन्त्री फिडान् चीनदेशं गतः यदा सः पृष्टः यत् "तुर्की ब्रिक्स्-सङ्घटनं कर्तुं इच्छति वा" इति ।
जूनमासस्य ५ दिनाङ्के रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अवदत् यत् रूसः तुर्कीदेशस्य ब्रिक्स्-सङ्घस्य सदस्यतायाः इच्छायाः “स्वागतं” करोति तथा च अवदत् यत् एषः विषयः “सङ्गठनस्य अग्रिमस्य शिखरसम्मेलनस्य कार्यसूचौ समाविष्टः भविष्यति” इति परन्तु जूनमासस्य २६ दिनाङ्के रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् विद्यमानाः ब्रिक्स-सदस्यराज्याः “नवसदस्यानां प्रवेशं स्थगयितुं सर्वसम्मत्या आन्तरिकरूपेण मतदानं कृतवन्तः” इति “bric इत्यस्य आलिंगनं” इति विषये तुर्किये इत्यस्य प्रथमचक्रं अस्थायीरूपेण “शीतलम्” अभवत् ।
ततः किञ्चित्कालानन्तरं तुर्कीदेशस्य वित्तमन्त्री सिमशेक् लण्डन्नगरे अवदत् यत् तुर्कीदेशः "स्वस्य 'कोर' पाश्चात्यसाझेदारेभ्यः विच्छेदं न इच्छति" इति । तुर्कीदेशस्य रक्षामन्त्री गुलरः अपि अगस्तमासे घोषितवान् यत् तुर्कीदेशः "नाटो-सहयोगीरूपेण स्वस्य दायित्वं निर्वहितुं प्रतिबद्धः अस्ति" इति ।
सेप्टेम्बर्-मासस्य द्वितीये दिने ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् तुर्कीदेशेन “ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं औपचारिकरूपेण अनुरोधः कृतः” इति । प्रतिवेदने अनामिकस्रोतानां उद्धृत्य उक्तं यत् तुर्कीराष्ट्रपति एर्दोगान् इत्यस्य सर्वकारस्य मतं यत् "भूराजनीतिकगुरुत्वाकर्षणकेन्द्रम्" अत्यन्तं विकसित अर्थव्यवस्थाभ्यः दूरं गच्छति। एतत् कदमः तुर्कीदेशस्य लक्ष्यं प्रदर्शयति यत् "बहुध्रुवीयविश्वस्य सर्वैः पक्षैः सह सम्बन्धं पोषयितुं" तथापि नाटो-सङ्घस्य प्रमुखसदस्यत्वेन स्वस्य दायित्वं निर्वहति
सेप्टेम्बर्-मासस्य ३ दिनाङ्के यदा पूर्वोक्तस्य ब्लूमबर्ग्-रिपोर्ट्-पुष्ट्यर्थं वा मिथ्यारूपेण वा पृष्टः तदा तुर्की-देशस्य सत्ताधारी-दलस्य प्रवक्ता अवदत् यत् एर्दोगान् “ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं बहुवारं रुचिं प्रकटितवान्, अस्मिन् विषये अस्माकं आवश्यकताः स्पष्टाः सन्ति , परन्तु अद्यापि ठोसप्रगतिः नास्ति” इति ।
परन्तु एतत् तुल्यकालिकरूपेण अन्तर्निहितं रूढिवादी च वचनं विषये उष्णचर्चाम् शीतलं कर्तुं असफलम् अभवत् । अमेरिकी "न्यूजवीक्" जालपुटे टिप्पणी कृता यत् तुर्की "प्रथमः नाटो मित्रराष्ट्रः अस्ति यः ब्रिक्स्-सङ्गठने सम्मिलितुं स्वस्य इच्छां प्रकटितवान्" तथा च तुर्कीदेशस्य एतत् कदमः "पश्चिमशिबिरात् विचलनं" इति गण्यते वा इति विषये केन्द्रितचर्चाम् आरब्धवती
तुर्किये इत्यस्य कुण्ठनम्
इस्तान्बुल-चिन्तन-समूहस्य एडाम्-इत्यस्य प्रमुखः युर्गेन् इत्यादयः मन्यन्ते यत् तुर्की-देशस्य एतत् कदमः पश्चिम-सङ्घस्य, यूरोपीय-सङ्घस्य च विषये असन्तुष्टेः सञ्चयस्य कारणेन अस्ति
तुर्कीदेशः बहुवर्षेभ्यः यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं प्रयतते, परन्तु विभिन्नकारणात् सर्वदा बहिष्कृतः अस्ति । युर्गेन् इत्यस्य मतं यत् “एषा पश्चिमस्य स्थाने अङ्कारा (तुर्कीराजधानी, अत्र तुर्कीदेशः निर्दिश्यते) कृते रणनीतिः नास्ति, अपितु अमेरिकी-आधिपत्यं क्रमेण दुर्बलं भवति तस्मिन् काले अ-पाश्चात्य-देशैः सह सम्बन्धं सुदृढं कर्तुं रणनीतिः अस्ति” इति
तस्मिन् एव काले तुर्किए-अमेरिका-देशयोः सम्बन्धेषु अन्तिमेषु वर्षेषु समस्याः सन्ति । अमेरिकादेशः एफ-३५ युद्धविमानकार्यक्रमात् बहिः कृत्वा तुर्कीविरुद्धं आलोचनानां आरोपानाञ्च श्रृङ्खलां जारीकृतवान् "एतेन तुर्कीदेशः कुण्ठायाः प्रबलः भावः उत्पन्नः, तुर्कीसर्वकारः ब्रिक्सदेशानां समीपं गन्तुं प्रेरितवान्" इति
▲दत्तांश मानचित्र: इस्तान्बुल, तुर्की की गली। फोटो/सिन्हुआ न्यूज एजेन्सी
केचन विश्लेषकाः मन्यन्ते यत् ब्रिक्स् रक्षासुरक्षासहकार्यकार्यं विना विशुद्धरूपेण आर्थिकसङ्गठनम् अस्ति तुर्कीदेशस्य मतं यत् सङ्गठने सम्मिलितः सन् तुर्कीदेशस्य सामरिकस्वायत्ततां वर्धयितुं शक्नोति तथा च भूराजनीतिकशक्तिरूपेण तस्य भूमिकां प्रतिबिम्बयितुं शक्नोति, यदा तु पश्चिमदेशं अधिकं चिडयति।
केचन विश्लेषकाः अवदन् यत् एर्दोगान् इत्यस्य वास्तविकं उद्देश्यं पश्चिमं प्रति पृष्ठं कृत्वा न, अपितु पश्चिमैः सह सौदामिकी-चिप्स् वर्धयितुं वर्तते। यथा तुर्की-देशस्य आधिकारिकराजनेतारः बहुवारं उक्तवन्तः, एर्दोगान् "पश्चिम-ब्रिक्स-देशैः सह सम्बन्धैः सह संगतिं कर्तुं प्रयतते" इति प्रश्नः अस्ति यत् "किं वास्तवतः उभयपक्षं प्राप्तुं शक्यते वा" इति
युर्गेन् इत्यस्य मतं यत् "ब्रिक्सः सर्वथा आर्थिकसङ्गठनम् अस्ति। यदि सा सम्मिलितं भवति चेदपि तत् नाटो-सदस्यत्वेन तुर्की-देशस्य भूमिकां मौलिकरूपेण प्रभावितं न करिष्यति। तुर्की-यूरोपीयसङ्घ-सम्बन्धेषु अस्य कदमस्य प्रभावः तुर्की-देशस्य प्रभावात् दूरं अधिकः भवितुम् अर्हति -नाटो सम्बन्धः।" .
नवीनविपणयः निवेशस्य अवसराः च
अन्येषां मतं यत् तुर्कीदेशस्य “ब्रिक्-आलिंगनस्य” मुख्या प्रेरणा उदयमानानाम् अर्थव्यवस्थानां आर्थिकक्षमतायाः प्रशंसा एव । विशेषतः चीनदेशः भारते च प्रभावशालिनः आर्थिकवृद्धेः दरं अनुभवन्ति, येन तुर्कीदेशः आकर्षयति, यः स्वस्य आर्थिकस्थानं सुदृढं कर्तुम् इच्छति। तुर्कीदेशस्य मतं यत् यूरोपे आर्थिकवृद्धिः यदा मन्दं भवति तदा ब्रिक्सदेशाः सहकार्यस्य विकासस्य च नूतनान् अवसरान् प्रददति।
न केवलं पश्चिमे आश्रयस्य न्यूनीकरणं अपि महत्त्वपूर्णं कारकम् अस्ति । विशेषतः यूरोपीयसङ्घेन अमेरिकादेशेन सह तनावपूर्णसम्बन्धानां अनेकप्रकरणानाम् अनन्तरं तुर्कीदेशः पाश्चात्यदेशेषु स्वस्य आर्थिकराजनैतिकनिर्भरतां न्यूनीकर्तुं इच्छति। ब्रिक्स्-सङ्घस्य सदस्यत्वेन तुर्किये अधिकस्वतन्त्रविदेशनीतिं अनुसरणं कर्तुं, आर्थिकसम्बन्धेषु विविधतां च स्थापयितुं शक्नोति ।
विश्लेषकाः मन्यन्ते यत् नूतनानां विपणानाम् विकासः अन्यः महत्त्वपूर्णः लाभः अस्ति। ब्रिक्स-सङ्घस्य सदस्यत्वेन तुर्की-देशस्य कृते नूतनानि विपणयः निवेशस्य अवसराः च उद्घाटिताः भवितुम् अर्हन्ति, यत् वर्तमान-अस्थिरवैश्विक-अर्थव्यवस्थायां विशेषतया महत्त्वपूर्णम् अस्ति । तदतिरिक्तं ब्रिक्स-सङ्घस्य सदस्यत्वेन तुर्की-देशस्य निर्यातस्य विस्तारं प्रवर्धयितुं ऊर्जा, परिवहनं, दूरसञ्चारः इत्यादिषु प्रमुखेषु उद्योगेषु निवेशः आकर्षयितुं शक्यते
विश्लेषकाः मन्यन्ते यत् ब्रिक्सदेशेभ्यः तुर्किये इत्यस्य राजनैतिकसमर्थनम् अपि महत्त्वपूर्णां भूमिकां निर्वहति । वर्धमानस्य वैश्विकराजनैतिक-अस्थिरतायाः सन्दर्भे आतङ्कवादः, प्रवाससंकटः इत्यादीनां चुनौतीनां च सन्दर्भे शक्तिशालिभिः विकासशीलदेशैः सह निकटसम्बन्धस्थापनं राष्ट्रियसुरक्षायां महत्त्वपूर्णं कारकं भवितुम् अर्हति
तदतिरिक्तं "ब्रिक्स-आलिंगनं" व्यापारस्य परिमाणं निर्यातं च वर्धयितुं, आधारभूतसंरचनाविकासस्य त्वरितता, नवीनप्रौद्योगिकीनां प्राप्त्यर्थं विविधमार्गाः, वित्तीयस्थिरताकारकाणां वर्धनं च समाविष्टं लाभांशं अपि आनेतुं शक्नोति
समग्रतया, एषः सामरिकनिर्णयः देशस्य आर्थिकराजनैतिकवृद्ध्यर्थं नूतनान् अवसरान् उद्घाटयति, यत् यूरोपे अमेरिकादेशे च संशयं असन्तुष्टिं च जनयितुं शक्नुवन्ति नकारात्मकप्रभावानाम् प्रतिपूर्तिं कर्तुं पर्याप्तात् अधिकम्।
परन्तु "ब्रिक्स-सङ्घस्य आलिंगनं" केवलं एर्दोगान् इत्यनेन सर्वेभ्यः पक्षेभ्यः तुर्की-देशस्य अनुकूलानि अधिकानि संकेतानि प्रकाशयितुं प्रेरयितुं जानी-बुझकर कृतः चिडचिडः इशारो भवितुम् अर्हति
यदि ब्रिक्सदेशाः "प्रवेशस्य" विषये संकोचम् अनुभवन्ति तर्हि तुर्कीदेशस्य "ब्रिक्सं आलिंगयितुं" इच्छां अपि प्रभावितं करिष्यति । सम्भवतः, यथा यथा कतिपयानां प्रमुखानां ब्रिक्स-सदस्यानां स्थितिः स्पष्टा भवति, विशेषतः काजान्-शिखरसम्मेलनस्य वक्तव्यानां श्रृङ्खलायाः प्रकाशनेन, तथैव तुर्की-देशस्य "ब्रिक्स-सदस्यानां आलिंगनस्य" यथार्थः अर्थः स्पष्टः भविष्यति |.
ताओ दुआनफाङ्ग (स्तम्भकार) द्वारा लिखित
सम्पादक/मा xiaolong
प्रूफरीडिंग/चेन दियाँ
प्रतिवेदन/प्रतिक्रिया