समाचारं

बेलारूसी-राष्ट्रपतिः प्रकाशयति यत् सः व्यक्तिगतरूपेण मोबाईल-फोनस्य उपयोगं न करोति: सर्वे आह्वानाः सुरक्षासेवाभिः नियन्त्रिताः भवन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] रूसस्य "दृष्टिकोणः" द्वितीयदिने ज्ञापितवान् यत् अस्मिन् मासे बेलारूसस्य राष्ट्रपतिः अलेक्जेण्डर् लुकाशेन्को विटेब्स्क राज्यविश्वविद्यालये आयोजिते "राष्ट्रपतिना सह उद्घाटितः माइक्रोफोनः" इति कार्यक्रमे प्रकटितवान् यत् सः व्यक्तिगतरूपेण भवतः मोबाईलफोनस्य उपयोगं न करोति।

लुकाशेन्को व्याख्यातवान् यत् तस्य सर्वे आह्वानाः सुरक्षासेवाद्वारा नियन्त्रिताः भवन्ति इति कारणतः तस्य मोबाईलफोनस्य आवश्यकता नास्ति, यया तस्मै आवश्यकाः संचारसाधनाः प्राप्यन्ते "मम कदापि मोबाईल-फोनः नासीत्, अनेकेभ्यः कारणेभ्यः" इति सः अवदत् "प्रथमं मम तस्य आवश्यकता नास्ति। यदि मया कालः कर्तव्यः - यत् दुर्लभम् - तर्हि मम सुरक्षासेवा मम कृते सर्वकारं प्रदास्यति तथा च other people's phone calls ते मां वदन्ति यत् कदा फ़ोन कर्तव्यम् अपि च, सुरक्षापक्षः अस्ति, यत् अहं सेलफोनस्य उपयोगं न करोमि इति कारणेषु अन्यतमम् अस्ति, तथा च मम परिवारः गृहे एव तस्य उपयोगं करोति, यत्र ब्राउजिंग् अपि अस्ति अन्तर्जालस्य काश्चन रोचकाः सूचनाः मम कृते।"

लुकाशेन्को इत्यनेन अपि उक्तं यत् अन्ये यदा तस्य प्रशंसाम् कुर्वन्ति तदा सः असहजतां अनुभवति, तस्य राष्ट्रपतिपदस्य समाप्तेः अनन्तरं जनाः तस्य कार्यपरिणामस्य मूल्याङ्कनं कर्तुं इच्छन्ति।

प्रतिवेदने इदमपि उल्लेखितम् अस्ति यत् लुकाशेन्को इत्यनेन २०२० तमस्य वर्षस्य जनवरीमासे उक्तं यत् सः सुरक्षाकारणात् मोबाईलफोनस्य उपयोगं न करोति इति। सः तदा अवदत् यत् - "प्रायः सर्वेषां इदानीं मोबाईल-फोनः अस्ति । भवान् कुत्रापि न भवतु, ये भवन्तं अनुसरणं कर्तुम् इच्छन्ति ते भवन्तं मोबाईल-फोनद्वारा अन्वेष्टुं शक्नुवन्ति। किं भवन्तः एतत् इच्छन्ति? अवश्यं, 'न' इति तत्र उक्तं यत् मोबाईलफोनरेडियोतरङ्गाः मानवस्वास्थ्यस्य कृते हानिकारकाः सन्ति तथा च मोबाईलफोनेन सह या कृत्रिमबुद्धिः आगच्छति सः भयङ्करः इति।

समाचारानुसारं २०२१ तमस्य वर्षस्य सितम्बरमासे रूसीराष्ट्रपतिः पुटिन् अपि पूर्वीय-आर्थिक-मञ्चस्य पूर्णसभायां पुष्टिं कृतवान् यत् तस्य समीपे मोबाईल-फोनः नास्ति इति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अवदत् यत् राष्ट्रपतिः पुटिन् सुरक्षितं विश्वसनीयं च संचारव्यवस्थां प्रयुङ्क्ते। (वाङ्ग झेन्) २.