समाचारं

युक्रेनदेशः घोरप्रतिक्रियाम् अकरोत्, रूसस्य वरिष्ठाधिकारिणः कठिनं प्रतिक्रियाम् अददुः, पुटिन् इत्यस्य मंगोलिया-देशस्य भ्रमणेन च "कूटनीतिक-सफलता" प्राप्ता ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसंवाददाता जिओ सिन्क्सिन् तथा लियू युपेङ्ग्] रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् तृतीये दिनाङ्के मङ्गोलियादेशं गतः। पश्चिमे यत् सर्वाधिकं ध्यानं आकर्षितवान् तत् अस्ति यत् मङ्गोलिया अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य (icc) सदस्यः अस्ति । गतवर्षस्य मार्चमासे icc इत्यनेन तस्य कृते "अरेस्ट वारण्ट्" जारीकृतस्य अनन्तरं पुटिन् इत्यस्य यात्रा तस्य प्रथमा icc सदस्यराज्यस्य यात्रा अस्ति। तस्य प्रतिक्रियारूपेण युक्रेनदेशः पश्चिमदेशश्च मङ्गोलियादेशः "परिणामं वहति" इति घोरं प्रतिक्रियां दत्तवन्तौ । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् एषा यात्रा पाश्चात्य-कूटनीतिक-नाकाबन्दी-प्रतिकारार्थं पुटिन्-महोदयस्य कूटनीतिकक्रियाकलापानाम् सुदृढीकरणस्य प्रतिबिम्बं भवति। नूतनराष्ट्रपतिपदस्य आरम्भात् आरभ्य रूस-युक्रेनयोः युद्धे गतिरोधस्य, पश्चिमस्य च निरन्तरं दबावस्य अभावेऽपि पुटिन् अस्मिन् वर्षे चीन-बेलारूस्, उज्बेकिस्तान, उत्तरकोरिया, वियतनाम, कजाकिस्तान, अजरबैजान इत्यादीनां देशानाम् भ्रमणं निरन्तरं कुर्वन् अस्ति ., यत् सम्पूर्णे गतवर्षे भ्रमणं कृत्वा देशानाम् संख्यां अतिक्रान्तवती अस्ति।

युक्रेनदेशः मङ्गोलियादेशाय धमकीम् अयच्छति

रूस टुडे टीवी इत्यस्य तृतीये दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मंगोलियादेशस्य राष्ट्रपतिः खुरेलसुखः राजधानी उलानबातारनगरस्य सुखबातारचतुष्कस्य मध्ये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य मङ्गोलियादेशस्य आधिकारिकयात्रायाः स्वागतार्थं भव्यं समारोहं कृतवान्। खुरेलसुखः पुटिन् इत्यनेन सह मिलनकाले अवदत् यत् मंगोलिया रूसदेशेन सह सामरिकसाझेदारी विकसितुं प्रयतते। सः अवदत् यत् - "वयं भवतः भ्रमणस्य महत् मूल्यं दद्मः। एषा महत्त्वपूर्णा यात्रा अस्ति या अस्माकं सामरिकसाझेदारीम् अधिकं प्रवर्धयिष्यति, अस्माकं व्यापकं आर्थिकव्यापारसहकार्यं विकसयिष्यति, अस्माकं जनानां कृते महत् लाभं च आनयिष्यति।