समाचारं

ज़ेलेन्स्की - युक्रेन-सेना कब्जित-रूसी-क्षेत्रस्य रक्षणं कर्तुम् इच्छति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बर् ४ दिनाङ्के समाचारःरूसीसाप्ताहिकस्य "साइड" इत्यस्य जालपुटे सितम्बर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेन-देशस्य नेता जेलेन्स्की-इत्यनेन एनबीसी-न्यूज-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् युक्रेन-सेना कब्जितं कुर्दिस्तान-देशं यावत्कालं यावत् तस्याः सैनिकाः संसाधनाः च अनुमतिं ददति तावत्कालं यावत् "धारयितुं" अभिलषति स्कोक् प्रदेशस्य ।

ज़ेलेन्स्की इत्यनेन उक्तं यत् कीवस्य कृते एषा महत्त्वपूर्णा रणनीतिः अस्ति। सः अवदत् यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं युक्रेन-अधिकारिणां योजनायाः भागः अस्ति, तथैव द्वन्द्वस्य समाप्त्यर्थम् अपि अवसरः अस्ति। अमेरिकी-अधिकारिणः उज्बेकिस्तानस्य अभिप्रायं पूर्वमेव न जानन्ति इति ज़ेलेन्स्की अवदत् ।

प्रतिवेदनानुसारं तस्मिन् एव काले ज़ेलेन्स्की इत्यनेन अपि स्वीकृतं यत् युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणेन कीव-नगरस्य स्थितिः सुलभा न अभवत् मास्को इवनिङ्ग् न्यूज् इत्यस्य ३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य सैनिकाः रेड आर्मी सिटी (युक्रेनदेशे पोक्रोव्स्क् इति उच्यते) तथा च ज़ेर्ज़िन्स्की (युक्रेनदेशे टोलेट्स्क् इति उच्यते) इत्यादिषु अनेकनगरेषु सैन्यकार्यक्रमं कृतवन्तः

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति वृत्तपत्रेण पूर्वं ज्ञापितं यत् यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरं प्रति आक्रमणं कृतवती तथापि पूर्वीय-युद्धक्षेत्रे रूसी-सेना अग्रे गच्छति स्म अस्मिन् सन्दर्भे ज़ेलेन्स्की इत्यस्य आलोचना कृता अस्ति । सैन्यं, विधायकाः, विश्लेषकाः च प्रश्नं कृतवन्तः यत् आक्रमणं कर्तुं रूसस्य अन्तः गभीरं बहुसंख्याकाः युक्रेन-सैनिकाः प्रेषयितुं सल्लाहः अस्ति वा इति।

प्रतिवेदने उक्तं यत् युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की एकदा अवदत् यत् कीव-राज्यस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य कारणं रूस-देशः डोनेट्स्क-दिशि सैनिकानाम् संयोजनं कर्तुं दत्तवान् तथापि पश्चात् सः आक्रोशितवान् यत् रूस-देशः कीव-राज्यस्य षड्यंत्रस्य माध्यमेन दृष्टवान् इति इति अभिप्रायः । सः युक्रेन-सेनायाः समक्षं युद्धक्षेत्रस्य स्थितिः, सामरिक-स्थितिः च अद्यापि तीव्रा इति बोधयति स्म । (झाओ ज़िपेङ्ग इत्यनेन संकलितः)