समाचारं

मीडिया : "लैण्ड् रोवर गर्ल्" इत्यस्य घटनायाः विषये सत्यं पूर्वमेव आगन्तुं शक्नोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ│कपोक

अधुना "किङ्ग्डाओ-लैण्ड-रोवर-चालकः यातायातस्य विरुद्धं चालयन् पङ्क्तौ कटयित्वा कस्यचित् ताडयति" इति घटना निरन्तरं ध्यानं आकर्षयति, विषयः च बहुदिनानि यावत् उष्ण-अन्वेषण-सूचौ अस्ति यदा जनमतम् अस्य विषये उष्णतया चर्चां करोति तदा महिलाचालकस्य वाङ्गस्य विषये विविधाः अर्धसत्याः अर्धमिथ्या च सूचनाः अपि अन्तर्जालमाध्यमेन बहुधा प्रसारिताः सन्ति

सितम्बर्-मासस्य ३ दिनाङ्के किङ्ग्डाओ-नगरपालिकायाः ​​जनसुरक्षाब्यूरो-संस्थायाः स्थितिविषये एकं संक्षिप्तं वृत्तान्तं जारीकृतम्, यत्र एकैकशः तेषां केन्द्रविषयाणां व्याख्यानं कृतम्, येषां विषये नेटिजनाः चिन्तिताः आसन्, यथा किं प्रकरणं कष्टं उत्तेजितुं, "हिट् एण्ड् रन", "गृहम्" च इति detention" इति यथा अन्तर्जालद्वारा निवेदितम्।

अगस्तमासस्य २८ दिनाङ्कात् सितम्बरमासस्य ३ दिनाङ्कपर्यन्तं केवलं कतिपयेषु दिनेषु एतस्याः उष्णघटनायाः परितः अफवाः उत्पन्नाः यथा वाङ्गः एकस्य स्थानीयसर्वकारविभागस्य उपनिदेशकः इति अफवाः तदनन्तरं मिथ्याकरणम् इति केचन जनाः अवदन् यत् वाङ्गः कस्यचित् समुदायस्य उपसचिवः आसीत्, परन्तु तस्य अफवाः वीथिकार्यालयेन अपि खण्डितः, यया नेटिजनानाम् अधिकं ध्यानं आकर्षयति स्म, तस्याः "गृहनिरोधः" अपि अफवाः इति पुष्टिः अभवत् कालस्य प्रतिवेदने।

तुलनात्मकरूपेण भवान् कोऽपि न भवतु, यदि भवान् कञ्चित् नियमविरुद्धं गत्वा नियमभङ्गं कुर्वन्तं पश्यति, नियमस्य अवहेलनायाः अभिमानी मनोवृत्तिं प्रदर्शयन् तान् ताडयति तर्हि ते अत्यन्तं क्रुद्धाः भविष्यन्ति इति ते आशां कुर्वन्ति यत् यः व्यक्तिः ताडयति सः करिष्यति विधिना भृशं दण्डिताः भवेयुः, ते च घटनायाः पृष्ठतः सत्यं ज्ञातुं उत्सुकाः भवन्ति। अन्तर्जालयुगे यत्र यातायातस्य राजा भवति, तत्र गुप्तप्रयोजनयुक्ताः सन्ति ये जनानां मानसिकतायाः लाभं गृहीत्वा अफवाः निर्मान्ति, स्वरं निर्धारयन्ति, ध्यानं च प्राप्नुवन्ति

सर्वविधमिथ्यासूचनानां सम्मुखे स्वाभाविकतया सम्यक् भवति, प्रासंगिकविभागानाम् सक्रियरूपेण स्पष्टीकरणं आवश्यकं च। परन्तु यथा कश्चन उक्तवान्, यदि सम्बन्धितस्थानीयविभागाः घटनादिने कानूनानुसारं अवैधचालकेन सह व्यवहारं कृत्वा प्रासंगिकसूचनाः समये एव प्रकटितवन्तः, तर्हि यावत् भिडियो ऑनलाइन उजागरः न भवति, जनमतं च उत्पन्नं न भवति तावत् प्रतीक्षितुं स्थाने, अन्तर्जालजनमतम् एतावत्पर्यन्तं न प्राप्तवती स्यात्।

संचारविज्ञाने "प्रथमछापः" भवति प्रेक्षकाणां विषये प्रारम्भिकसूचनया निर्मितं "प्रथमछापः" पूर्वकल्पना भवति, भविष्ये परिवर्तनं च कठिनम्। उष्ण-बटन-घटनानां सम्मुखे सर्वकारीय-विभागानाम् निष्क्रिय-प्रतिक्रिया सक्रिय-व्याख्यानानां अपेक्षया दूरं न्यून-प्रभावी भवति अत एव वयं प्रायः वदामः यत् "अफवाः प्रसारयितुं केवलं मुखं उद्घाटयति, तस्य खण्डनं च भवतः पादौ भङ्क्ते" इति

ऑनलाइन-अफवानां निवारणाय, प्रासंगिक-कायदानानां सुधारणस्य अतिरिक्तं दुर्भावनापूर्ण-अफवा-प्रसारकाणां दण्डस्य वर्धनस्य च अतिरिक्तं, सर्वाधिकं प्रभावी "स्वतन्त्र-शस्त्रम्" सूचना-प्रकटीकरणम् अस्ति अवश्यं, एषा केवलं सरलं आधिकारिकप्रतिक्रिया न, अपितु समस्यायाः "व्याख्यानं" दातुं, जनस्य चिन्तानां, संशयानां च एकैकं व्याख्यानं कर्तुं सर्वकारीयविभागैः गम्भीरः उत्तरदायी च मनोवृत्तिः अस्ति। प्रतिक्रियायां अस्माभिः न केवलं “किं मया उक्तम्?”, अपितु महत्त्वपूर्णं यत्, “किं जनसमूहः तत् अवगच्छत्” तथा च “विश्वासं कृतवान् वा न वा” इति विचारः करणीयः इति उक्तस्य अनन्तरं?

वयम् आशास्महे यत् जनसमूहः "लैण्ड रोवर गर्ल"-घटनातः पाठं ज्ञातुं शक्नोति तथा च अन्येषां प्रति सभ्य-तर्कसंगत-कानून-पालनात्मक-वृत्त्या व्यवहारं कर्तुं शक्नोति; and to the greatest extent when facing emergencies , एवं एव वयं दुर्बोधतां निवारयितुं, शङ्कान् दूरीकर्तुं, अफवाः किण्वनं निवारयितुं च शक्नुमः।