समाचारं

उच्चवेतनयुक्तानां “अंशकालिककार्यस्य” पृष्ठतः जालानि प्रकाशयन् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु विदेशेषु जासूसी-गुप्तचर-संस्थाः अस्माकं युवा-छात्र-समूहान् लक्ष्यं कृतवन्तः, अस्माकं देशस्य व्यक्तिगत-युवा-छात्राणां गोपनीय-सङ्ग्रहण-इत्यादीनां जासूसी-क्रियाकलापानाम् नियुक्त्यर्थं, प्रेरयितुं, बाध्यं कर्तुं च "नौटंकी"रूपेण अंशकालिक-कार्यं, ऑनलाइन-डेटिंग्-इत्येतत् च उपयुज्यन्ते सूचना इत्यादीनि अवैधकार्याणि, येन महती हानिः अभवत् अस्माकं राष्ट्रियसुरक्षायाः कृते खतरा वर्तते। प्रासंगिकप्रकरणाः अस्मान् चेतयन्ति यत् "निजीरूपेण अनुकूलित" उच्चवेतनयुक्तानां "अंशकालिककार्यस्य" जालेतः सावधानाः भवेयुः, विदेशीयगुप्तचरसंस्थायाः गुप्तचरसंस्थानां च गुप्तचोरीजाले न पदाभिमुखीभवन्तु।

——"यत् रोचते तत् अनुसृत्य शनैः शनैः प्रविशतु।राष्ट्रियसुरक्षासंस्थानां कार्ये विदेशेषु गुप्तचरसंस्थानां, गुप्तचरसंस्थानां च कर्मचारिणः युवानां छात्राणां लक्ष्यं कृत्वा तेषु घुसपैठं कुर्वन्ति इति ज्ञातम् । ते युवानां छात्राणां लक्षणानाम् लाभं लभन्ते ये जिज्ञासुः सन्ति तथा च नूतनानां वस्तूनाम् प्रयासं कर्तुं इच्छन्ति, "सिलवाया:" कार्याणि यथा शूटिंग्, दर्शनं, अन्वेषणं च ते उच्चवेतनस्य अपि प्रतिज्ञां कुर्वन्ति तथा च "लघुप्रयत्नानाम् उच्चप्रतिफलानाञ्च" उपयोगं कुर्वन्ति येन मधुरं भवति स्थितिः, येषां सामान्यतया आर्थिकक्षमतायाः अभावः भवति तेषां प्रलोभनं कुर्वन्ति ते प्रायः मम युवानां छात्राणां भोजनं कृत्वा, उपहारं दत्त्वा, साहाय्यं च कुर्वन्ति।

——विश्वासस्य निर्माणार्थं "स्मार्ट" पैकेजिंग्।विदेशेषु जासूसी-गुप्तचर-एजेन्सी-कर्मचारिणः युवानां छात्रान् लक्ष्यं कुर्वन्ति, विशेषतः महाविद्यालयस्य छात्रान् येषां गोपनीय-संवेदनशील-वैज्ञानिक-संशोधन-आँकडानां उपलब्धिः भवति, तथा च "बाजार-संशोधनम्" कर्तुं विश्वविद्यालय-विद्वानानां, वैज्ञानिक-संशोधन-संस्थायाः कर्मचारिणां, परामर्श-कम्पनी-कर्मचारिणां इत्यादीनां वेषं धारयन्ति " तथा "शैक्षणिक आदानप्रदानम्" "सूचना अन्वेष्टुं" इति नाम्ना ते युवानां छात्राणां कृते उच्चवेतनयुक्तानि "अंशकालिक" अवसरानि प्रदास्यन्ति। ते प्रायः कार्यसामग्रीवर्णनार्थं तुल्यकालिकरूपेण अस्पष्टभाषायाः उपयोगं कुर्वन्ति, ये छात्राः अनुभवहीनाः, अभावयुक्ताः च सन्ति, तेषां भ्रान्तिं कुर्वन्ति "सूचनासङ्ग्रहः" "दत्तांशसाझेदारी" च इति न्यायं करोति, तथा च युवानां छात्रान् विन्यस्तजाले पदे पदे वञ्चयति।

——पाखण्डी च जाले कर्षितः।युवानां छात्राणां आकर्षणं कृत्वा रुचिं प्रकटितस्य अनन्तरं विदेशेषु गुप्तचर-गुप्तचर-एजेन्सी-कर्मचारिणः तेषां सह सम्पर्कं अधिकं स्थापयिष्यन्ति तथा च सामाजिक-सॉफ्टवेयर, दूरभाष-कॉल-माध्यमेन, अथवा वीडियो-सम्मेलनस्य माध्यमेन निःशुल्कं तथाकथितं प्रशिक्षण-मार्गदर्शनं प्रदास्यन्ति ते अपि पृच्छन्ति, सहायतां प्रदास्यन्ति, विचारपूर्वकं च दैनन्दिनजीवने मार्गदर्शनं ददति।

——हेरफेर, प्रेरण, जबरदस्ती तथा धमकी।पर्याप्तविश्वासं स्थापयित्वा विदेशेषु गुप्तचर-गुप्तचर-एजेन्सी-कर्मचारिणः युवानां छात्राणां तुल्यकालिक-गुप्त-अवैध-कार्यं कर्तुं हेरफेरं कर्तुं आरब्धवन्तः, यत्र आन्तरिक-वैज्ञानिक-संशोधन-शैक्षणिक-सामग्रीणां संग्रहणं संकलनं च, सैन्यसंवेदनशीलक्षेत्राणां छायाचित्रणं इत्यादीनां, विशिष्टसॉफ्टवेयरस्य डाउनलोड्-करणस्य आवश्यकता च आसीत् संचरणार्थम् । एकदा युवानः छात्राः गुप्तचर-मिशनं कर्तुं आरभन्ते तदा ते विदेशेषु गुप्तचर-गुप्तचर-संस्थानां "शतरंज-खण्डाः" भवन्ति यदि तेभ्यः मुक्तिं प्राप्तुम् इच्छन्ति तर्हि विदेशेषु गुप्तचर-गुप्तचर-संस्थानां कर्मचारिणः पूर्वस्य "मैत्रीपूर्ण" रूपं परिवर्त्य गृह्णन्ति व्यक्तिगतसुरक्षायाः शैक्षणिककार्यस्य च विषये छात्राणां चिन्तानां लाभः, युवानां छात्राणां निर्देशानुसारं क्रियाकलापं कर्तुं बाध्यं कर्तुं धमकीनां, धमकीनां, ब्लैकमेलस्य, धोखाधड़ीयाः च उपयोगः, अस्माकं राष्ट्रियं संकटग्रस्तं कुर्वन्तः विदेशेषु गुप्तचरसंस्थानां सहभागिषु परिणमयति सुरक्षा।

राष्ट्रीय सुरक्षा एजेन्सी स्मरण

राष्ट्रियसुरक्षासंस्था युवानां छात्राणां स्मरणं करोति यत् यदा अंशकालिककार्यं अन्विष्यन्ते अथवा अन्तर्जालद्वारा मित्राणि कुर्वन्ति तदा तेषां अत्यन्तं सतर्काः स्पष्टशिरः च भवितव्याः, गुप्तचर "जालानि" ज्ञातव्यानि, लघुकारणात् बृहत् न हास्यन्ति। चीनगणराज्यस्य प्रतिजासूसीकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं राज्यं प्रतिगुप्तचरकार्यस्य समर्थनं, सहायतां च कुर्वन्तः व्यक्तिः, संस्थाः च रक्षणं प्रदाति ये व्यक्तिः संस्थाः च जासूसीकार्यस्य सूचनां ददति अथवा प्रतिजासूसीकार्य्ये महत्त्वपूर्णं योगदानं ददति तेषां प्रशंसा प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं पुरस्कृतं च भविष्यति।

यदि भवान् अवैधक्रियाकलापं संदिग्धसुरागं च आविष्करोति यत् राष्ट्रियसुरक्षां खतरे जनयति तर्हि कृपया शीघ्रमेव 12339 राष्ट्रियसुरक्षासंस्थायाः रिपोर्टस्वीकृतिहॉटलाइनस्य, ऑनलाइनरिपोर्टिंगमञ्चस्य (www.12339.gov.cn), राष्ट्रियसुरक्षामन्त्रालयस्य wechat-अधिकारिणः माध्यमेन प्रतिवेदनानि स्वीकुरुत खाता, अथवा प्रत्यक्षतया स्थानीयराज्यं प्रति प्रतिवेदनं सुरक्षा एजेन्सीभ्यः प्रतिवेदनं कुर्वन्तु।