समाचारं

ताइवानदेशवासिनां कृते फुजियानस्य प्रथमः पूर्वस्कूलीवर्गः उद्घाट्यते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य पुत्री वु केक्सिन् (वामतः तृतीया) स्वशिक्षकैः सहपाठिभिः सह क्रीडां क्रीडति ।
द्वितीये दिने ताइवानदेशवासिनां कृते अस्माकं प्रान्तस्य प्रथमः पूर्वस्कूलीवर्गः जिन्जियाङ्ग-नम्बर-3 प्रयोगात्मकबालवाटिकायाः ​​झोङ्गनान्-उद्याने उद्घाटितः |.
तस्मिन् दिने प्रायः ८ वादने विद्यालये बालकैः सह ताइवानदेशस्य परिवाराः "विश्वासेन सह शरदवायुः, पुनरागमनतिथिं च दृष्ट्वा" इति विषयेण उद्घाटनकार्यक्रमेषु भागं ग्रहीतुं क्रमेण बालवाड़ीं आगच्छन्ति स्म ताइवानदेशस्य देशवासी वाङ्ग केजुः स्वसन्ततिभिः सह "हेयरपिन् फ्लावर वाई", "स्पीकिंग् होक्कीएन्" इत्यादिषु मनोरञ्जनपार्केषु क्रीडति । "ग्रीष्मकालीनावकाशस्य समये जिन्जियाङ्ग-बालवाड़ी ताइवान-देशवासिनां बालकानां कृते उद्घाटिता इति श्रुत्वा अहं त्वरितरूपेण पञ्जीकरणं कृतवान्। आशासे यत् मम बालकाः अस्मिन् उच्चगुणवत्तायुक्ते बालवाड़ीयां वर्धयिष्यन्ति इति वाङ्ग केजुः पत्रकारैः सह उक्तवान् यत् सः आरभते चतुर्वर्षं यावत् जिन्जियाङ्ग-नगरे व्यापारं कृतवान्, तस्य परिवारः च सम्प्रति जिन्जियाङ्ग-नगरे जीवने अस्ति ।
"जिन्जियाङ्ग-नगरे ताइवान-देशस्य देशवासिनां कृते पूर्वस्कूली-वर्गस्य स्थापनायाः विषये ज्ञात्वा अहं तत्क्षणमेव ताइवान-देशवासिनां समूहेन ताइवान-युवा-समूहेन च सह साझां कृतवान्, सर्वेभ्यः च उत्साहपूर्णं प्रतिक्रियां प्राप्तवान् । योग्य-वयसः ताइवान-देशवासिनां बहवः मातापितरः शीघ्रं पञ्जीकरणं कर्तुं विद्यालयं गतः।" ताइवान उद्यमसङ्घस्य जिन्जियाङ्ग सम्पर्ककार्यालयस्य अध्यक्षः क्वान्झौ फैन् चुनमेई अवदत्, "मम विश्वासः अस्ति यत् भविष्ये ताइवानदेशवासिनां अधिकाः बालकाः अध्ययनार्थं पञ्जीकरणं करिष्यन्ति।
ताइवानदेशस्य देशवासी वाङ्ग केजुः तस्य पुत्रः च बालवाड़ीयां विनोदं कुर्वन्ति। चेन qiaoling द्वारा फोटो
जिन्जियाङ्ग-क्रमाङ्कस्य ३ प्रयोगात्मकबालवाटिकायाः ​​निदेशकः चेन् बैलुः अवदत् यत् ताइवान-देशस्य देशवासिनां कृते कक्षाः लघुवर्गव्यवस्थां स्वीकुर्वन्ति, यत्र १५ विद्यालय-आयुषः बालकाः अधिकाः न सन्ति तथा च आङ्ग्ल-प्रबोधन-पाठ्यक्रमाः स्थापिताः सन्ति, येषु दक्षिण-फुजिया-नर्सरी-क्षेत्रं कवरं भवति छन्दः, सङ्गीतं, क्रीडा, क्रीडा, लोकरीतिः च प्रतीक्षन्ते।
"ताइवानदेशस्य देशवासिनां बालकानां कृते कक्षायाः उद्घाटनं अस्माकं कृते महत् प्लस् अस्ति।" make them more कार्यं कुर्वन्तु, मनःशान्तिं कृत्वा जिन्जियाङ्गनगरे निवसन्तु।
आँकडानुसारं सम्प्रति ताइवानदेशस्य प्रायः द्विसहस्रं देशवासिनः जिन्जियाङ्ग-नगरे निवसन्ति । अन्तिमेषु वर्षेषु जिन्जियाङ्ग-नगरे ताइवान-देशस्य देशवासिनां कृते अध्ययनार्थं, व्यवसायस्य आरम्भार्थं, कार्याणि अन्वेष्टुं, जीवनं च उत्तमं वातावरणं प्रदातुं अनेकाः नीतयः प्रवर्तन्ते अस्मिन् वर्षे मेमासे जिन्जियाङ्गनगरपालिकाशिक्षाब्यूरो इत्यनेन एकं दस्तावेजं जारीकृतं यत् स्पष्टीकृतं यत् ताइवानदेशस्य देशवासिनां बालकाः येषां प्राथमिकविद्यालयेषु बालवाड़ीषु वा गन्तुं आवश्यकं भवति, तेषां समीपस्थे विद्यालये उपस्थितिः करणीयः यत्र ते वास्तविकस्थितेः आधारेण निवसन्ति वा कार्यं कुर्वन्ति वा।
प्रतिवेदन/प्रतिक्रिया