समाचारं

सूचीकृताः अचलसम्पत्कम्पनयः नूतनव्यापारेभ्यः आयं याचन्ते, ऋणं च न्यूनीकरोति, यत् सर्वोच्चप्राथमिकता वर्तते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्सस्य संवाददाता झाङ्ग दा

अस्मिन् वर्षे आरम्भात् एव स्थावरजङ्गम-उद्योगः समायोजनं कुर्वन् अस्ति । मे १७ दिनाङ्के केन्द्रसर्वकारेण जारीकृतानां समर्थननीतीनां श्रृङ्खलायाः प्रभावेण जून-जुलाई-मासेषु अचलसम्पत्-बाजारे सकारात्मकपरिवर्तनं दृश्यते स्म, तथा च वाणिज्यिक-आवास-विक्रयणं, स्थाने निधिः इत्यादिषु बहुषु सूचकेषु वर्षे वर्षे न्यूनता अभवत् यतः स्थावरजङ्गमकम्पनयः संकीर्णाः एव अभवन् । भविष्यस्य विपण्यप्रवृत्तिः कथं द्रष्टव्या इति तथा च अचलसम्पत्कम्पनीनां नूतनविकासप्रतिमानरूपेण परिवर्तनस्य प्रगतिः हालस्य अचलसम्पत्कम्पनीप्रदर्शनसम्मेलनेषु उष्णविषयाः अभवन्

अनेकानाम् अचलसम्पत्कम्पनीनां अर्धवार्षिकप्रदर्शनसम्मेलनानां विषयवस्तुतः न्याय्यं चेत्, यद्यपि अचलसम्पत्कम्पनीकार्यकारिणः सामान्यतया मन्यन्ते यत् वर्तमानस्य अचलसम्पत्विपण्यं अद्यापि समायोजनपदे अस्ति तथा च विपण्यविश्वासं पुनः स्थापयितुं आवश्यकता वर्तते, तथापि तेषां विषये विश्वासः अस्ति उद्योगस्य मध्यमदीर्घकालीनविकासः। तस्मिन् एव काले अचलसम्पत्कम्पनीनां नूतनमाडलरूपेण परिवर्तनं त्वरितम् अभवत्, तथा च अनेकेषां स्थावरजङ्गमकम्पनीनां परिचालनव्यापारयोगदानं निरन्तरं वर्धमानं यत् नकदप्रवाहसुरक्षां सुनिश्चित्य ऋणसंरचनायाः सक्रियरूपेण अनुकूलनं वर्तमानकाले महत्त्वपूर्णं कार्यं जातम्

मध्यकालीनतः दीर्घकालीनपर्यन्तं विपण्यां विश्वासः भवतु

वर्षस्य प्रथमार्धे अचलसम्पत्विपण्ये गहनसमायोजनं जातम्, विपण्यसम्पत्-आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, अचल-सम्पत्-कम्पनीनां विक्रय-प्रदर्शने च सामान्यतया भिन्न-भिन्न-अवस्थायां न्यूनता अभवत् बहु ध्यानं।

युएक्सिउ रियल एस्टेट् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च लिन् झाओयुआन् इत्यनेन उक्तं यत् "मे १७" इत्यस्य नूतनसौदानां अनन्तरं जूनमासे विपण्यं पुनः उत्थापितं, जुलैमासे च क्रमेण क्षयस्य स्थानं संकुचितं जातम्। समग्रतया अद्यापि सन्तुलनं अन्विष्य विपण्यं गतिरोधं प्राप्नोति। वर्षस्य उत्तरार्धे नीतिशिथिलतायाः तीव्रतायां, विपण्यविश्वासस्य क्रमिकपुनरुत्थानेन च अचलसम्पत्विपण्यं तलतः स्थिरं च भविष्यति इति अपेक्षा अस्ति

लिन् झाओयुआन् इत्यनेन अपि उक्तं यत् देशस्य महत्त्वपूर्णस्तम्भ-उद्योगेषु अन्यतमः इति नाम्ना अचल-सम्पत्-संस्थायाः ८ खरबतः १० खरब-युआन्-पर्यन्तं विपण्य-आकारः निर्वाहः भविष्यति इति अपेक्षा अस्ति वर्तमानकाले युएक्सिउ रियल एस्टेट् प्रविशति इति नगरेषु समग्रव्यवहारस्य परिमाणं २०० अरब युआन् अधिकं भवति, तथा च विद्यमानं विपण्यं अद्यापि विकसितं भवति "वयं भविष्ये विपण्यां विश्वासेन परिपूर्णाः स्मः।

उद्योगस्य भविष्यस्य विकासप्रवृत्तेः विषये वन्के इत्यस्य निदेशकमण्डलस्य अध्यक्षः यु लिआङ्गः अपि सकारात्मकं निर्णयं दत्तवान् । सः मन्यते यत् मध्यमदीर्घकालीनरूपेण सम्भाव्यगृहमागधा ऐतिहासिकशिखरं अतिक्रान्तवती, परन्तु निरपेक्षपरिमाणः अद्यापि विशालः अस्ति । अल्पकालीनरूपेण, वर्षत्रयस्य विपण्यसमायोजनस्य अनन्तरं, नूतनगृहाणां व्ययप्रदर्शने सुधारः भवति, तथा च विविधगृहाणां आवश्यकतानां नीतिसमर्थनं निरन्तरं वर्धते, एते विपण्यमागधायाः पुनर्प्राप्त्यर्थं ऊर्जां सञ्चयन्ति, नूतनविकासस्य चरणस्य सज्जतां च कुर्वन्ति आगच्छन्तु मृत्तिकां प्रदातुम्।

यु लिआङ्ग इत्यनेन अग्रे व्याख्यातं यत् सर्वप्रथमं, अचलसम्पत्-आपूर्ति-माङ्ग-सम्बन्धे मौलिक-परिवर्तनानां सह, विपण्य-प्रतिस्पर्धायाः प्रमुख-कारकाः पूर्वं स्केल-तः उत्पाद-शक्तिः सेवा-शक्तिः च परिवर्तिताः सन्ति नूतनगृहाणि अधुना पूर्वापेक्षया बहु उन्नतानि सन्ति। तस्मिन् एव काले वर्षत्रयस्य समायोजनस्य अनन्तरं गृहमूल्यानि तुल्यकालिकरूपेण उचितस्तरं प्रति पतितानि, नूतनानां आवासपदार्थानाम् मूल्यप्रदर्शन-अनुपातस्य च महती उन्नतिः अभवत् तदतिरिक्तं नीतिदृष्ट्या यथा विभिन्ननगराणि नगरविशिष्टनीतिः कार्यान्वन्ति, भवेत् तत् गृहक्रयणस्य सीमा, पूर्वभुगतानानुपातः बंधकव्याजदरस्तरः च, यत्र "90/70" नीतिः, साधारणआवासीयमानकानां समायोजनं इत्यादयः सन्ति ., the demand for diversified housing will समर्थनेन गृहक्रयणं सुलभं जातम्, उपभोक्तृविश्वासः क्रमेण पुनः पुनः प्राप्तः, आवासव्ययस्य भारः अपि महत्त्वपूर्णतया न्यूनीकृतः, क्रयशक्तिः अपि सुधरति, येन पुनर्प्राप्त्यर्थं उत्तमाः परिस्थितयः निर्मिताः माङ्गस्य । आपूर्तिपक्षतः अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापिरूपेण नूतनानां आवासीयनिर्माणस्य क्षेत्रफलं वर्षे वर्षे २४% न्यूनीकृतम्, यस्य अर्थः अस्ति यत् सम्पूर्णवर्षस्य नूतननिर्माणस्य क्षेत्रफलं प्रायः ५० कोटिः अस्ति वर्गमीटर्, नूतनगृहाणां आपूर्तिः च तुल्यकालिकरूपेण अपर्याप्तः अस्ति । अतः आपूर्ति-माङ्ग-सम्बन्धस्य सुधारणेन विपण्यस्य गर्तात् बहिः गत्वा पुनः ऊर्ध्वगामित्वं प्राप्तुं परिस्थितयः सृज्यन्ते

परिवर्तनस्य विकासस्य च गतिः त्वरिता भवति

उद्योगस्य गहनसमायोजनस्य सम्मुखे, यत् प्रतिरूपं केवलं अचलसंपत्तिविकासव्यापारे निर्भरं भवति, तत् अचलसम्पत्कम्पनीभिः विविधतां स्थातुं न शक्नोति, विविधपरिवर्तनस्य गतिं च त्वरितरूपेण नूतनविकासप्रतिमानानाम् अन्वेषणं कृतवान् अनेकाः अचलसम्पत्कम्पनयः पूर्वमेव वाणिज्यिक-दीर्घकालीन-भाडा-अपार्टमेण्ट्, सम्पत्ति-आदि-सञ्चालन-व्यापारान् नियोजितवन्तः, तथा च परिचालन-व्यापाराणां कार्यप्रदर्शने योगदानं निरन्तरं वर्धते

२०२२ तमे वर्षे समायोजनं परिवर्तनं च आरब्धवान् लॉन्ग्फोर् समूहः तीव्रगत्या प्रगतिम् करोति । अस्मिन् वर्षे प्रथमार्धे लॉन्ग्फोर् इत्यनेन ५१.१२ अरब युआन् इत्यस्य अनुबन्धविक्रयणं, ४६.८६ अब्ज युआन् इत्यस्य परिचालन-आयः च प्राप्तः । तेषु परिचालन-आयः १३.१ अरब युआन् आसीत्, वर्षे वर्षे ७.६% वृद्धिः, तथा च समूहस्य समग्र-आयस्य कृते तस्य योगदानं २८% यावत् अभवत्, परिचालन-व्यापारस्य सकललाभ-मार्जिनं ५०% अतिक्रान्तम्, शुद्धलाभ-दरः च २५% अतिक्रान्तवान्, समूहे तस्य लाभयोगदानं च ८०% अधिकं यावत् वर्धितम् ।

लॉन्ग्फोर्-समूहस्य अध्यक्षः मुख्यकार्यकारी च चेन् ज़ुपिङ्ग् अवदत् यत् - "एतस्मिन् दरेन वयं अपेक्षामहे यत् २०२८ तमस्य वर्षस्य अन्ते समूहस्य परिचालन-आयस्य आर्धाधिकं भागः भविष्यति । तावत्पर्यन्तं सम्पूर्णं व्यापार-प्रतिरूपं परिवर्तितम् इति वक्तुं शक्यते एकं नूतनं विकासप्रतिरूपम्।"

चीनसंसाधनभूमिः अपि स्वस्य परिवर्तने नवीनतायां च पर्याप्तं प्रगतिम् अकरोत् । चाइना रिसोर्सेज लैण्ड् इत्यस्य कार्यकारीनिदेशकः, संचालकमण्डलस्य अध्यक्षः च ली शीन् इत्यनेन प्रदर्शनसम्मेलने सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तम् विक्रयव्यापारे, कम्पनी कार्यप्रदर्शनं प्राप्तुं केवलं वृद्धिशीलप्रदर्शनस्य उपरि अवलम्बनस्य जडचिन्तनात् मुक्तिं प्राप्तवती अस्ति कार्यस्य ध्यानं सूचीनिराकरणं प्रति स्थानान्तरयन्तु तथा च सम्पूर्णमूल्यशृङ्खलायाः संगठनात्मकक्षमतासु सुधारं कुर्वन्तु। तस्मिन् एव काले, अचलसम्पत्निवेशन्यासकोषनीतेः निरन्तरं उन्नतिः, कम्पनीयाः परिचालनस्य अचलसम्पत्-सम्पत्त्याः प्रबन्धनव्यापारस्य आकारं ग्रहीतुं आरब्धम्, तथा च, बृहत् सम्पत्तिप्रबन्धनव्यापारे परिवर्तनं सम्भाव्यबलं जातम्

"अधुना यावत् चाइना रिसोर्सेज लैण्ड् इत्यस्य सम्पूर्णः सम्पत्तिप्रबन्धनपरिमाणः प्रायः ४५० अरब युआन् अस्ति, तथा च परिचालनस्य रियल एस्टेट् राजस्वस्य भागः २५% अधिकं भवति, लाभस्य अनुपातः अपि अधिकः भवितुम् अर्हति, यत् सूचयति यत् चीन रिसोर्सेज लैण्ड् इत्यस्य परिवर्तनव्यापारः ली प्रफुल्लितः अस्ति शीन् सः अवदत् यत् चीनसंसाधनभूमिः आवासीयस्य प्रथमवृद्धिवक्रतः वाणिज्यिकस्य द्वितीयवृद्धिवक्रपर्यन्तं कूर्दनं सफलतया प्राप्तवान् तदनन्तरं पारिस्थितिकीतन्त्रतत्त्वस्य परितः नगरीयनिर्माणसंस्थायाः, स्थलसञ्चालनस्य, किरायागृहस्य च त्रयः उपविभागाः केन्द्रीभवति business नगरीयसञ्चालकानां सामरिकस्थितेः कार्यान्वयनस्य व्यापकरूपेण प्रवर्धनार्थं प्रयत्नाः करणीयाः।

अचलसम्पत्-उद्योगस्य परिसमापनस्य परिवर्तनस्य च कठिनकालस्य सामनां कुर्वन् मिडिया रियल एस्टेट् इत्यनेन विकासव्यापारं सूचीकरणमञ्चात् पृथक् कर्तुं विशेषपुनर्गठनयोजनां चयनं कृत्वा "विकास एजेन्सी + सम्पत्तिप्रबन्धनसेवाः + सम्पत्तिसञ्चालनम् + अचलसम्पत्" इत्यस्य व्यावसायिकप्रतिरूपस्य निर्माणं कृतम् तन्त्रज्ञान"। संचालकमण्डलस्य अध्यक्षः, कार्यकारीनिदेशकः, मिडिया रियल एस्टेट् इत्यस्य अध्यक्षः च हाओ हेङ्गले इत्यनेन उक्तं यत् सम्प्रति रियल एस्टेट् विकासव्यापारः दबावे अस्ति, परन्तु रियल एस्टेट् उद्योगशृङ्खलायाः परितः व्यावसायिकसंभावनाः व्यापकाः सन्ति इति सः मन्यते , midea real estate इत्यस्य पुनर्गठनस्य अनन्तरं स्थापितानां रियल एस्टेट् प्रौद्योगिक्याः अन्ये च व्यवसायाः वृद्धेः उत्तमाः सम्भावनाः भविष्यन्ति।

ऋणसंरचनायाः अनुकूलनं मुख्यम् अस्ति

वर्तमान विपण्यस्थितौ नगदप्रवाहस्य सुरक्षां सुनिश्चितं कर्तुं महत्त्वपूर्णं यत् भूमिनिवेशने, अधिग्रहणे च अधिकं सावधानाः अभवन्, ऋणस्य न्यूनीकरणस्य उपायान् अन्वेष्टुं च सर्वाधिकं तात्कालिकं कार्यं जातम्।

"पुराणमाडलात् पुरातनं मॉडलं परिवर्तयन् सर्वाधिकं महत्त्वपूर्णं वस्तु ऋणसमस्यायाः निवारणं भवति यत् अचलसम्पत्विकासस्य विशेषता अस्ति बृहत्परिमाणेन लघुचक्रेण च, परन्तु अधिकांशऋणानि अपि अस्य आधारेण भवन्ति पुरातनं प्रतिरूपं मूलतः यदि ऋणसंरचना न स्विच् भवति तर्हि व्यापारपरिवर्तनं पूर्णं कर्तुं कठिनं भविष्यति।

चेन् ज़ुपिङ्ग् इत्यनेन अपि उक्तं यत् नूतनविकासप्रतिरूपे संक्रमणं कुर्वन् प्रथमं ऋणपरिमाणं न्यूनीकर्तुं प्राथमिकता भवितुमर्हति, द्वितीयं च ऋणचक्रस्य दीर्घीकरणं भवति longfor कुलदेयता न्यूनीकर्तुं सर्वेभ्यः व्यवसायेभ्यः सकारात्मकं परिचालननगदप्रवाहस्य उपयोगं करोति, अर्थात् कुलदेयता न्यूनीकर्तुं सकारात्मकनगदप्रवाहस्य उपयोगं करोति तस्मिन् एव काले 3-तः 5-वर्षीय-ऋण-ऋणस्य स्थाने दीर्घकालीन-सञ्चालन-सम्पत्त्याः ऋणस्य उपयोगं करोति वित्तपोषणम् । “ऋणसंरचनायाः अनुकूलनं समाप्तस्य अनन्तरमेव नूतनप्रतिरूपस्य परिवर्तनं, तथैव राजस्वस्य लाभस्य च परिवर्तनस्य साक्षात्कारः सम्भवः भविष्यति।”.

समाचारानुसारं लॉन्गफोर् इत्यनेन २०२३ तः सक्रियरूपेण व्यवस्थितरूपेण च स्वस्य ऋणपरिमाणं न्यूनीकृतम् अधुना यावत् लॉन्गफोर् इत्यनेन २०२४ तमे वर्षे १०.७ अरब युआन् घरेलुसार्वजनिकबाण्ड्-रूप्यकाणां परिशोधनं कृतम्, वर्षस्य कालखण्डे देयानि घरेलुसार्वजनिक-बाण्ड्-पत्राणि केवलं १ अरब-युआन्-रूप्यकाणि एव सन्ति chain abs, commercial invoices इत्यादीनि सर्वाणि क्लियरीकृतानि सन्ति। २०२६ तमस्य वर्षस्य अन्ते यावत् लॉन्ग्फोर्-संस्थायाः विदेशेषु सार्वजनिकबन्धनानि देयानि नास्ति ।

आवधिकसञ्चालनकठिनतानां सामना कृत्वा वङ्के वर्षस्य प्रथमार्धे नकदप्रवाहं ऋणस्य च परिशोधनं च सुनिश्चित्य विविधप्रयत्नाः अपि अकरोत् सक्रियरूपेण विक्रयणस्य अतिरिक्तं, बृहत्-परिमाणस्य लेनदेनस्य प्रवर्धनस्य, सम्पत्तिपुनरुत्थानस्य च अतिरिक्तं, तथा च क्रमेण गैर-कोर-व्यापाराणां निवेशानां च निवृत्तेः अतिरिक्तं, प्रायः १३७ अरब-युआन्-सङ्ग्रहस्य अतिरिक्तं, हान हुइहुआ, वैन्के इत्यस्य कार्यकारी उपाध्यक्षः मुख्यवित्तीयपदाधिकारी च अवदत् यत् वर्षस्य प्रथमार्धे, वन्के 7.3 अरब युआन् सम्पन्नवान् rmb 10.4 अरब मूल्यस्य घरेलुसार्वजनिकबन्धनस्य पुनर्भुक्तिः तथा च प्रायः rmb 10.4 अरबस्य बराबरस्य विदेशेषु rmb घरेलुसार्वजनिकबन्धकानां पुनर्भुक्तिः अद्यापि वर्षस्य कालखण्डे सितम्बरमासे 2 अरब आरएमबी घरेलुसार्वजनिकबाण्ड्-रूप्यकाणां भुक्तिः अस्ति . वर्षस्य उत्तरार्धे परिचालनात् नकदप्रवाहस्य उत्पन्नस्य अतिरिक्तं वन्के बङ्कानां विद्यमानवित्तपोषणपरिमाणं स्थिरीकर्तुं सर्वोत्तमप्रयत्नः करिष्यति तथा च वित्तपोषणप्रतिमानानाम् सक्रियरूपेण परिवर्तनं करिष्यति ऋणं तथा परिचालनसंपत्तिऋणं ऋणानां रक्षणार्थं वृद्धिशीलतरलतां प्रदातुं।

ग्रीनटाउन चीनस्य प्रबन्धनेन उक्तं यत् कम्पनी वर्षस्य उत्तरार्धे आगामिवर्षस्य प्रथमार्धे अपि तलरेखाचिन्तनं विवेकपूर्णं स्थिरं च व्यापाररणनीतिं च निर्वाहयिष्यति। निवेशः अस्मिन् वर्षे अधिकं सावधानः भविष्यति निवेशस्य अपेक्षया समग्रनिवेशस्य तीव्रता किञ्चित् दुर्बलं भविष्यति। समाचारानुसारं २०२४ तमे वर्षे ग्रीनटाउनस्य सर्वेषां विदेशऋणानां प्रतिस्थापनं मूलतः वर्षस्य प्रथमार्धे एव सम्पन्नम् अस्ति .

प्रतिवेदन/प्रतिक्रिया