समाचारं

लियू गे : "बृहत् ब्राण्ड्-लघु-भण्डाराः" फास्ट्-फूड्-विपण्यस्य मुख्यधारा भवितुम् अर्हन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ताइवानदेशस्य प्रसिद्धः खानपान-ब्राण्ड् डिन् ताई फङ्ग् इत्यनेन अक्टोबर्-मासस्य अन्ते पूर्वं मुख्यभूमिचीनदेशस्य उत्तरचीन-विपण्यात् निवृत्तः भविष्यति इति घोषितम् २० वर्षपूर्वं डिन् ताई फङ्ग् इत्यनेन स्वस्य xiaolongbao इत्यनेन भोजनप्रवृत्तेः नेतृत्वं कृतम्, परन्तु मुख्यभूमिचीनदेशे उच्चस्तरीयस्य चीनीयभोजनस्य विकासमार्गः अनुसृतः । परिवर्तनशीलाः सन्ति, भोजन-उद्योगे च आदर्श-पुनरावृत्तिः अपूर्व-वेगेन अपूर्व-रीत्या च भवति, दिन-ताई-फङ्गस्य व्यापार-प्रतिरूपं अद्यतन-सामाजिक-आवश्यकतानां कृते उपयुक्तं नास्ति |. एतादृशे घोरप्रतिस्पर्धायुक्ते उच्चस्तरीयभोजनविपण्ये ब्राण्ड्-प्रभावस्य कारणात् अधुना यावत् जीवितुं शक्नोति ।
व्यावसायिकप्रतिमानाः जीवनशैल्याः विस्तारः भवन्ति, जीवनशैली च मूलतः औद्योगिकीकरणस्य प्रक्रियायाः आधारेण निर्धारिता भवति । चीनदेशः सम्प्रति औद्योगीकरणस्य मध्यचरणात् औद्योगिकीकरणस्य विलम्बितपदे संक्रमणस्य प्रक्रियायां वर्तते एतत् परिवर्तनं गहनं जटिलं च अस्ति यत् एतेन ये परिवर्तनाः आनयन्ति ते जनानां व्यवहारप्रतिमानस्य उपभोगमनोविज्ञानस्य च पुनर्गठनं करिष्यन्ति, तथा च व्यापारे महत् परिवर्तनं आनयिष्यति model in the consumer field , एषा प्रथमा पुनरावृत्तिः अस्ति, तस्मिन् एव काले, अङ्कीयक्रान्तिः अद्यापि उपभोक्तृ-अर्थव्यवस्थां गहनतया परिवर्तयति, एषा च द्वितीया पुनरावृत्तिः अस्ति चीनस्य उपभोक्तृसेवा-उद्योगस्य "द्विगुणपुनरावृत्तिः" भोजन-उद्योगस्य कृते नूतनानां विकास-प्रवृत्तीनां जन्म करिष्यति ।
लेखकस्य मते अद्यापि सामान्यजनानाम् दैनन्दिनभोजनस्य आवश्यकतां पूरयति इति अधिकेषु द्रुतभोजनेषु विकासस्य विशालं स्थानं वर्तते। एतादृशः द्रुतभोजनः "बृहत् ब्राण्ड्-लघु-भण्डारस्य" व्यापार-प्रतिरूपं अधिकं स्वीकुर्यात् ।
१९५० तमे दशके द्रुतभोजनशृङ्खला-उद्योगः अमेरिका-देशे व्याप्तः । तस्मिन् समये अमेरिकादेशः मध्य-उद्योगीकरणात् विलम्ब-उद्योगीकरणपर्यन्तं संक्रमणं कुर्वन् आसीत्, अर्थव्यवस्थायां उपभोगः एव प्रमुखः बलः अभवत् चलचित्रं, टीवी, क्रीडास्पर्धाः, नाट्यप्रदर्शनानि, समृद्धतरजीवनशैली, द्रुततरं कार्यगतिः च गृहे पाकं कर्तुं विलासिनीम् अकरोत् सप्ताहान्तं विहाय सप्ताहदिनेषु पाकं कर्तुं बहूनां परिवाराः दुर्लभाः एव अग्निम् उद्घाटयन्ति तथा अधिकं लोकप्रियतां प्राप्तवती अस्ति। यद्यपि द्रुतभोजनं सस्तो भवति तथापि एतत् निर्धनानाम् कृते एव नास्ति, अपितु सम्पूर्णस्य समाजस्य उच्च-वेग-सञ्चालनस्य समाधानस्य महत्त्वपूर्णः भागः अस्ति ।
एतेषु अधिकांशः द्रुतभोजनस्य स्तम्भाः वीथिस्थानानि सन्ति येषु भोजनालयेषु भोजनं न प्राप्यते भण्डाराः लघुः अल्पलाभयुक्ताः च सन्ति, परन्तु तेषां पृष्ठतः मानकानि सज्जानि च खाद्यानि प्रदातुं बृहत् ब्राण्ड् सन्ति मैक्डोनाल्ड्स् इत्यस्य उदाहरणरूपेण गृहीत्वा यावत् कम्पनी सार्वजनिकरूपेण न गता तावत् एव तस्याः उद्घाटनस्य २० वर्षाणाम् अधिककालानन्तरं भोजनसेवाप्रदातुं भोजनालयं उद्घाटितम् यतः अमेरिकन-फास्ट्-फूड्-देशः चीन-देशे प्रबल-ब्राण्ड्-लाभैः सह प्रविष्टः, अधिकतया च बृहत्-भण्डारस्य आदर्शं स्वीकृतवान्, तस्मात् भोजन-उद्योगः फास्ट्-फूड्-प्रतिरूपं दुर्बोधवान् वस्तुतः अमेरिकनः द्रुतभोजनं चीनदेशे क्रमेण स्वस्य "लघुभण्डारस्य आदर्शं" प्रति आगच्छति ।
वस्तुतः "दिने त्रीणि भोजनानि, समये भोजनं" इति औद्योगिकीकरणयुगे उत्पादनस्य आवश्यकताभिः आनयितस्य मानवजीवनशैल्याः परायापनम् औद्योगिकीकरणे एकस्मिन् समये बहुसंख्याकानां जनानां कार्यं आरभ्य समाप्तुं च आवश्यकं भवति, तत् च श्रमप्रधानं भवति । नियतसमये त्रिभोजनाहारः ठोसः जातः, समग्रसमाजस्य जीवनाभ्यासः च अभवत् । एषा आदतिः वैश्विकस्तरस्य केवलं २०० वर्षाणि पुराणी अस्ति, पश्चात् औद्योगिकीकरणप्रक्रियायाः आरम्भं कृतवन्तः देशेषु अपि एषा आदतिः निर्मितवती ।
औद्योगिकीकरणकालस्य अन्ते जनानां कार्यपद्धतिः परिवर्तिता, समये भोजनं करणं कठोरसामाजिकआवश्यकता न अभवत् । अधिकाः जनाः एकस्मिन् समये न खादन्ति स्यात्, परन्तु नगरीयग्रामीणक्षेत्रेषु वितरिताः द्रुतभोजनभोजनागाराः येषां भ्रमणं कदापि कर्तुं शक्यते, ते जनानां २४ घण्टानां भोजनालयाः अभवन्, ये दिवसे कदापि भोजनार्थिनः भोजनस्य आवश्यकतां पूरयितुं शक्नुवन्ति
द्रुतभोजनालयाः अपि कार्यक्षमतां दर्शयन्ति यत् विशेषभोजनस्य तुलने जीवनस्य आनन्दं प्राप्तुं न भवति, अपितु समस्यानां समाधानार्थं भवति, भोजनं प्रदातुं शक्यते मूल्य-स्वच्छता-रस-वेगयोः दृष्ट्या स्वीकार्यम्।
द्रुतभोजनस्य विस्तारे सस्ताः व्यापकाः च अनुकूलता महत्त्वपूर्णाः कारकाः सन्ति । द्रुतभोजनस्य महत्त्वपूर्णं गुणं पश्यामः – मूल्यम् । उदाहरणरूपेण मैक्डोनाल्ड्स् गृह्यताम् १९५० तमे दशके अमेरिकादेशे एकस्य हैम्बर्गरस्य एककमूल्यं १५ सेण्ट्, कॉफी ५ सेण्ट्, फ्रेंच फ्राइस् १० सेण्ट् च आसीत्, यस्य अर्थः अस्ति यत् भोजनस्य मूल्यं ३० सेण्ट् आसीत् तस्मिन् समये अमेरिकादेशे श्वेतकालरकर्मचारिणः मासिकं वेतनं प्रायः त्रयः चतुःशतानि अमेरिकी-डॉलर्-रूप्यकाणि आसीत्, यत् प्रायः २००० हैम्बर्गर् खादितुम् अर्हति स्म अस्य मानकस्य अनुसारं यदि बीजिंग-नगरस्य सामान्यः व्यक्तिः मासे ५,००० युआन्-रूप्यकाणि अर्जयति तर्हि तत् एकस्य हैम्बर्गरस्य कृते २.५ युआन्-रूप्यकाणां बराबरं भवति, तदतिरिक्तं पेयानि, फ्रेंच-फ्राइज्-इत्यादीनि च, यत् प्रायः ५ युआन्-रूप्यकाणि भवति, यत् प्रायः समानं स्तरं भवति अस्मिन् मूल्ये बीजिंग-नगरस्य एकस्मिन् स्तम्भे द्वौ वाष्पयुक्तौ बन्न्, एकं मांसं, एकं शाकाहारी च, अपि च सोया-दुग्धस्य चषकं क्रेतुं शक्यते । न्यून-मध्यम-आय-ग्राहकाः प्रत्येकं भोजनं खादन् किमपि मनोवैज्ञानिकं भारं न अनुभविष्यन्ति एतत् यथार्थतया द्रुत-भोजनं तथा च द्रुत-भोजनं यत् लोकप्रियं कर्तुं शक्यते। बीजिंगनगरे अधुना सर्वाधिकं सामान्यानि लघुदुकानानि नूडल्स्, साइड डिश्स्, पेयानि च ४० युआन् इत्यस्मात् न्यूनेन मूल्येन सेट् भोजनं प्रददति यत् एतत् स्थानं न भवितुम् अर्हति यत्र सामान्याः श्रमिकवर्गाः जनाः किमपि भारं विना संरक्षणं कर्तुं शक्नुवन्ति।
यदि भवान् न्यूनमूल्यानि प्राप्तुम् इच्छति तर्हि निम्नलिखितम् अवश्यं कर्तव्यम्: प्रथमं, कारखाना-उत्पादनस्य माध्यमेन द्रुत-रसदस्य च माध्यमेन, उद्योगे महत्तमं श्रम-व्ययम्, शेफ-वेतनं दूरीकर्तुं द्वितीयं, मॉड्यूलर-मानकीकृत-उत्पाद-उत्पादन-सेवा-प्रक्रियाणां माध्यमेन , बचतम् अधिकतमं श्रमव्ययम्, अति-बृहत्-परिमाणस्य क्रयण-अनुबन्धानां माध्यमेन सस्तीनि सुरक्षितानि च सामग्रीनि, पाकशाला-सुविधाः च प्राप्तुं। तदतिरिक्तं प्रारम्भकाले भण्डारं उद्घाटयितुं सस्ते किरायायुक्तानि स्थानानि चयनं कृत्वा, विकासकाले मताधिकारशृङ्खलानां विस्तारं कृत्वा, मुख्यालयप्रबन्धनपदेषु कर्मचारिणां संख्यां नियन्त्रयित्वा च व्ययस्य न्यूनीकरणं कर्तुं शक्यते
वर्तमान समये चीनस्य अधिकांशः मुख्यधारायां द्रुतभोजनशृङ्खलाब्राण्ड् प्रथमं प्रथमद्वितीयस्तरीयनगरेषु शॉपिंगमॉल, उच्चगतिरेलस्थानकेषु, विमानस्थानकेषु, उच्चस्तरीयकार्यालयभवनेषु च प्रवेशं कुर्वन्ति उच्चभाडासाझेदारीकारणात् तेषां उपभोगलक्ष्यं केवलं कर्तुं शक्नोति आकस्मिक उपभोगस्य शॉपिङ्गं कुर्वन्तः व्यापारिणः परिवाराः च भवन्तु।
विकासदृष्ट्या एताः उच्चस्तरीयाः द्रुतभोजनशृङ्खलाः न भविष्यन्ति ये यथार्थतया "चीनस्य मैक्डोनाल्ड्स्" भविष्यन्ति, अपितु लघुनगरेभ्यः अथवा काउण्टीभ्यः अपि विकसिताः ब्राण्ड्-समूहाः भविष्यन्ति एकदा तेषां प्रबन्धनस्य अटङ्कं भङ्गयितुं क्षमता भवति तदा तेषां सहजजीनानि निर्धारयन्ति यत् ते द्रुतभोजनशृङ्खलाव्यापारप्रतिरूपस्य निहितनियमैः सह अधिकं सङ्गताः सन्ति श्रृङ्खला-भोजन-व्यापार-प्रतिमानानाम् अत्यन्तं आवश्यक-लक्षणानाम् आधारेण, श्रृङ्खला-भोजन-ब्राण्ड्-समूहानां मूल-आशयः भाग्यं च अस्ति यत्, सशक्त-ब्राण्ड-प्रभावं स्थापयित्वा, क्रमेण अनेक-लघु-मार्ग-भण्डारस्य स्थाने मताधिकारं स्वीकृत्य भोजन-उद्योगस्य प्रमुख-पुनरावृत्तिः प्राप्तुं शक्यते stores" इति द्रुतभोजनविपण्यस्य मुख्यधारा भवितुम् अर्हति । (लेखकः वित्तीयभाष्यकारः अस्ति)
प्रतिवेदन/प्रतिक्रिया