समाचारं

अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनस्य चिन्तायां ब्रिटेनदेशः इजरायलदेशं प्रति केषाञ्चन शस्त्राणां निर्यातं स्थगयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर 3. ब्रिटिशविदेशसचिवः डेविड् लेमी इत्यनेन द्वितीयदिनाङ्के हाउस् आफ् कॉमन्स् इत्यत्र घोषितं यत् ब्रिटिशसर्वकारेण इजरायल्देशं प्रति निर्यातितानि ब्रिटिशघटकानि युक्तानि शस्त्राणि गाजापट्टे सैन्यकार्यक्रमेषु उपयोक्तुं शक्यन्ते इति मूल्याङ्कनं कृत्वा निर्धारितं च। thus committing serious violations. परन्तु अद्यापि यूके-देशे इजरायल्-देशं प्रति ३०० तः अधिकाः शस्त्रनिर्यातस्य अनुज्ञापत्राणि सन्ति ये वैधानि सन्ति ।
अगस्तमासस्य ३१ दिनाङ्के मध्यगाजापट्टे स्थिते नुसायरेइट्-शरणार्थीशिबिरे इजरायल्-देशस्य बम-विस्फोटे मृतानां स्वजनानाम् मित्राणां च शोकं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मारवान दाऊद)
निर्यातं स्थगयन्तु
लामी इत्यनेन द्वितीये उक्तं यत् सः ब्रिटिशव्यापारव्यापारसचिवं जोनाथन् रेनॉल्ड्स् इत्यस्मै इजरायलदेशं प्रति ३० शस्त्रनिर्यातानां अनुज्ञापत्राणां वैधतां औपचारिकरूपेण स्थगयितुं सूचितवान्, येषु एफ-१६ युद्धविमानानाम्, हेलिकॉप्टराणां, ड्रोन्-वाहनानां, नौसैनिकव्यवस्थानां च घटकाः सन्ति सैन्य-उत्पादाः ये भू-लक्ष्य-प्रहारे सहायकाः भवन्ति ।
यूके-देशेन इजरायल्-देशाय कुलम् प्रायः ३५० शस्त्रनिर्यात-अनुज्ञापत्राणि निर्गतानि, परन्तु स्थगितस्य द्वितीयदिने घोषिता संख्या दशमांशात् न्यूना आसीत्
जुलैमासे ब्रिटिश-लेबर-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं लामी इजरायल्-देशाय ब्रिटिश-शस्त्र-विक्रयणस्य पुनः मूल्याङ्कनं करिष्यति इति घोषितवान् यत् ते अन्तर्राष्ट्रीय-कायदानुसारं अनुपालनं कुर्वन्ति इति लामी अस्मिन् मासे द्वितीये सांसदेभ्यः अवदत् यत् - "मया प्राप्तं मूल्याङ्कनं केवलं एकं निष्कर्षं प्राप्तुं शक्नोति, यत् यूके-देशेन इजरायल्-देशं प्रति निर्यातितानि कतिपयानि सैन्य-उत्पादाः अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य गम्भीर-उल्लङ्घनार्थं वा सुविधायै वा उपयोक्तुं शक्यन्ते" इति स्पष्टं जोखिमम्।"
लामी इत्यनेन बोधितं यत् एषः निर्णयः शस्त्रप्रतिबन्धस्य समकक्षः नास्ति यत् अस्मिन् केवलं तत्सम्बद्धानि शस्त्राणि सन्ति येषां उपयोगः प्यालेस्टिनी-इजरायल-सङ्घर्षेषु नूतने दौरे भवितुं शक्नोति, इजरायलस्य सुरक्षायां पर्याप्तः प्रभावः न भविष्यति।
सः अवदत् यत् यूनाइटेड् किङ्ग्डम् "इजरायलेन अन्तर्राष्ट्रीयमानवतावादीनां कानूनानां उल्लङ्घनं कृतम् वा इति मध्यस्थतां न कृतवान्, न च करिष्यति" इति casualties and civilian bases in the notification." अस्माकं सुविधानां क्षतिविषये वयं अतीव चिन्तिताः स्मः।"
अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् लामी विशेषतया उल्लेखितवान् यत् ब्रिटिशपक्षेण निर्मिताः एफ-३५ युद्धविमानस्य भागाः यावत् प्रत्यक्षतया इजरायलदेशं न निर्यातिताः तावत् अनुज्ञापत्रनिलम्बनेन प्रभाविताः न भविष्यन्ति गाजा-पट्टिकायां एफ-३५-युद्धविमानानाम् अपि व्यापकरूपेण उपयोगः भवति इति कारणेन ब्रिटिश-सर्वकारस्य पर्याप्तं कार्यं न कृतम् इति बहवः संस्थाः आलोचनां कृतवन्तः ।
ब्रिटिश-नागरिक-समाज-सङ्गठनस्य campain against the arms trade इत्यस्य शोध-समन्वयकः सैम पर्लो-फ्रीमैन् इत्यनेन उक्तं यत् सः तस्मिन् दिने ब्रिटिश-सर्वकारस्य “विलम्बित” कदमस्य स्वागतं कृतवान्, “अन्ततः गाजा-पट्ट्यां कृते इजरायलस्य युद्ध-अपराधानां विषये प्रचण्डं प्रतिक्रियां प्राप्तवान्” इति भेदं करोति, परन्तु इजरायलस्य एफ-३५ युद्धविमानस्य भागानां मुक्तिः सर्वथा असह्यम् अयुक्तं च अस्ति।"
प्रतीकात्मक अर्थ
अमेरिकी ब्लूमबर्ग् न्यूज् इति पत्रिकायाः ​​अनुसारं यूकेदेशः इजरायल्-देशाय प्रत्यक्षतया देशस्य नामधेयेन शस्त्राणि न प्रदाति, रक्षाकम्पनयः केवलं ब्रिटिश-सर्वकारस्य अनुमतिं प्राप्य इजरायल्-देशाय सैन्य-उत्पादानाम् विक्रयं कर्तुं शक्नुवन्ति इजरायल्-देशाय ब्रिटेनस्य सैन्यविक्रयः इजरायल्-देशस्य कुलशस्त्र-आयातस्य १% तः न्यूनः भवति ।
रायटर्स् इत्यनेन ब्रिटिशसर्वकारेण प्रदत्तानां सूचनानां विश्लेषणं कृत्वा ज्ञातं यत् यदा गतवर्षस्य अक्टोबर्मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य यूनाइटेड् किङ्ग्डम्-देशेन इजरायल्-देशाय निर्गत-शस्त्रनिर्यात-अनुज्ञापत्रेण आच्छादितानां उत्पादानाम् कुलमूल्यं ९५% यावत् न्यूनीकृतम् अस्ति १३ वर्षाणां न्यूनतमं, येषु बहवः "व्यावसायिक" अथवा अघातकपदार्थाः यथा हेल्मेट् अथवा गोलीरोधकवाहनानि सन्ति ।
द्वितीयदिनाङ्के ब्रिटिशनिर्णयस्य विषये विदेशमन्त्री इजरायल् कात्ज्, रक्षामन्त्री योयाव गैलाण्ट् च "निराशा" "कुण्ठां" च प्रकटितवन्तौ ।
अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् यद्यपि ब्रिटिशप्रधानमन्त्री स्टारमरः जुलैमासस्य संसदनिर्वाचने लेबरपक्षस्य नेतृत्वं कृतवान् तथापि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरस्य इजरायलस्य दृढसमर्थनस्य कारणात् केचन लेबर-पक्षस्य उम्मीदवाराः तेषु क्षेत्रेषु निर्वाचिताः अभवन् यूके-देशे बहुसंख्याकाः मुस्लिमनिवासिनः अस्य निर्वाचनक्षेत्रस्य अप्रत्याशितरूपेण पराजयः अभवत् । केचन लेबर-पक्षस्य सांसदाः इजरायल-देशस्य विषये कठोरतरं वृत्तिम् अङ्गीकुर्वन्तु इति स्टारमर-महोदयं आग्रहं कृतवन्तः ।
एसोसिएटेड् प्रेस, ब्लूमबर्ग् इत्येतयोः द्वयोः अपि दर्शितं यत् यद्यपि इजरायल्-देशाय यूके-देशस्य शस्त्रविक्रयः अमेरिका-जर्मनी-देशयोः इव बृहत् नास्ति तथापि इजरायल्-देशस्य निकटतम-सहयोगिषु अन्यतमः इति कारणेन यूके-देशस्य शस्त्रविक्रय-अनुज्ञापत्रस्य निलम्बनस्य किञ्चित् प्रतीकात्मकं महत्त्वं वर्तते इजरायल-टीवी-चैनल-१३-इत्यस्य सैन्य-सम्वादकः चिन्तितः अस्ति यत् यदि अन्ये इजरायल-सहयोगिनः ब्रिटिश-उपायान् अनुसरन्ति तर्हि इजरायल्-देशे तस्य अधिकः गम्भीरः प्रभावः भविष्यति इति ।
प्यालेस्टिनी गाजापट्टिकायाः ​​स्वास्थ्यविभागेन प्रकाशितानां तथ्यानां अनुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९३,००० तः अधिकाः घातिताः च अभवन्
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक लियू जुआन
द्वितीय परीक्षण यांग ताओ
मिन् जी इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया