समाचारं

"द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रस्य प्रीमियरं कर्तुं ८ वर्षाणि यावत् समयः अभवत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निर्देशक फाङ्ग ली
"३०°१३'४४.४२"उत्तर १२२°४५'३१.१४"पूर्वम्", निर्देशकस्य फाङ्ग ली इत्यस्य टी-शर्टस्य पृष्ठभागे एतादृशः निर्देशांकः मुद्रितः अस्ति घटना, तथा च एषा कथायाः आधारः अपि अस्ति, अल्पज्ञातं इतिहासं जनसामान्यं प्रति आनयति। सितम्बर्-मासस्य प्रथमदिनाङ्के सायं "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य प्रीमियरं बीजिंगनगरे अभवत्, यत् सम्पूर्णतया वास्तविक-इतिहासस्य आधारेण निर्मितम् अस्ति, चीनस्य डोङ्गजी-जले घटितस्य मानवनिर्मितस्य जहाजस्य दुर्घटनायाः पूर्णतया पुनरुत्पादनं करोति द्वीपः ८२ वर्षाणि पूर्वं निर्मितः आसीत् । चलच्चित्रं ६ सेप्टेम्बर् दिनाङ्के प्रदर्शितं भविष्यति।
बीजिंग-नगरे प्रीमियर-समारोहे यदा फाङ्ग-ली-चलच्चित्रस्य ऐतिहासिकपरामर्शदाता डॉ. टोनी-बन्हम् च नाट्यगृहं प्रविष्टवन्तौ तदा प्रेक्षकाणां उष्णतालीवादनेन तेषां स्वागतं कृतम् प्रेक्षकाणां प्रतिज्ञां मान्यतां च सम्मुखीकृत्य फाङ्गली उत्साहेन अवदत् यत् - "गत-अष्टवर्षेषु लिस्बन्-मारु-यानं अन्वेष्टुं, अस्य जहाजस्य पृष्ठतः कथाः अन्वेष्टुं च अहं बहुषु देशेषु यात्रां कृतवान्, मम सर्वाणि सञ्चयं व्ययितवान्, बहु च नष्टवान् hair वयं बहु वृद्धाः अभवम, परन्तु अद्य अहं मन्ये यत् सर्वं सार्थकम् अस्ति, यतः वयं बहु मार्मिककथाः श्रुतवन्तः, अनेकेषां जनानां इच्छाः च पूर्णाः अभवन्, तेषां मित्रराष्ट्रानां युद्धबन्दीनां परिवाराः अन्ततः जानन्ति यत् ते युद्धबन्दीषु आसन् जहाजः।किं जातम्, कथं चीनीयमत्स्यजीविभिः स्वपूर्वजानां उद्धाराय स्वप्राणान् जोखिमं कृतवान् अधुना यदा चलच्चित्रं सम्पन्नम् अस्ति, तदा ८०० तः अधिकानां युवानां आत्मानः शान्तिं प्राप्तुं शक्नुवन्ति।
सामान्यमानवभावनानां संप्रेषणं “मानव”कथानां कथनम्
१९४२ तमे वर्षे अक्टोबर्-मासे जापानीयानां सशस्त्रपरिवहनजहाजस्य "लिस्बन् मारू" इत्यस्य केबिने १८०० तः अधिकाः मित्रराष्ट्रानां युद्धबन्दिनः कारागारं गत्वा चीनदेशस्य हाङ्गकाङ्गतः जापानदेशं गतवन्तः यतो हि जापानीसेना जिनेवा-सम्मेलनस्य उल्लङ्घनं कृतवती, युद्धबन्दीनां परिवहनार्थं जहाजे किमपि ध्वजं चिह्नं वा न उत्थापितवती, तस्मात् "लिस्बन् मारू" इति जहाजं त्रिदिनं यावत् समुद्रे यात्रां कृत्वा डोङ्गजीद्वीपस्य जले अमेरिकी-पनडुब्बी-यानेन टार्पीडो-प्रहारः कृतः युद्धबन्दीनां पलायनं निवारयितुं जापानीसेना अस्मिन् समुद्रक्षेत्रे सर्वान् युद्धबन्दीन् दफनयितुं प्रयत्नं कृतवती अस्मिन् समये २५५ झोउशान् मत्स्यजीविः गोलिकानां अश्मपातं साहसं कृत्वा स्वनौकाः वाहयित्वा युद्धबन्दीनां उद्धारं कृतवन्तः जले पतितः...
"द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य ऐतिहासिकपरामर्शदाता डॉ. टोनी बन्हम् इत्ययं बीजिंग-प्रीमियर-समारोहे भागं ग्रहीतुं हाङ्गकाङ्ग-नगरात् सर्वं मार्गम् आगतः । फाङ्ग ली परिचयं दत्तवान् : "टोनी २० वर्षपूर्वं "द सिन्किंग आफ् द लिस्बन् मारू: ब्रिटेनस्य विस्मृतयुद्धसमयस्य त्रासदी" इति पुस्तकं लिखितवान् । अस्माकं चलच्चित्रं तस्य पुस्तकात् आरब्धं गभीरं खननं च निरन्तरं कृतवान् ततः सम्पन्नवान् । सः इदं पुस्तकं लिखितवान् यत् it इति क्रमेण पुस्तकस्य शोधार्थं कतिपयवर्षं यावत् समयः अभवत्, परन्तु यदा सः जानाति स्म यत् अहं चलचित्रं निर्मातुम् गच्छामि तदा सः पुस्तकस्य विषयवस्तु मया सह निःशुल्कं साझां कृतवान्, प्रतिलिपिधर्मस्य कृते एकं पैसा अपि न गृहीतवान्, अतः मम चलच्चित्रस्य नाम अपि डॉ. टोनी इत्यस्य उपयोगः कृतः .पुस्तकस्य शीर्षकम्। क्रीडायाः समये त्वरितम् उत्तमः क्षणः रेखा एव।”
तस्मिन् दिने टोनी अतीव उत्साहितः आसीत् । सः अवदत्- "विंशतिवर्षेभ्यः अधिकं पूर्वं यदा अहं इतिहासस्य एतस्य कालस्य अन्वेषणं आरब्धवान् तदा अहं बहवः जीवितानां साक्षात्कारं अपि कृतवान्। इतिहासस्य एषः कालः चलचित्ररूपेण जगति प्रस्तुतः भविष्यति इति मया कदापि न चिन्तितम्। यदा फाङ्ग ली प्रथमः found me , अहं किञ्चित् अविश्वसनीयः आसम्, यतः एतत् पुस्तकम् अतीव दुःखदम् अस्ति, तस्य पृष्ठतः एतावन्तः जटिलाः विवरणाः निगूढाः सन्ति, एतावता जनानां भाग्यं च, कथं तत् पश्चात् बृहत्पटले प्रस्तुतं कर्तुं शक्यते स्म? एतावत् वर्षाणि, अहं चलचित्रं पश्यामि, फाङ्ग ली वास्तवमेव तत् कृतवान् सः अहं च न केवलं भागीदारौ, अपितु अतीव निकटभागिनः अपि स्मः।”
टोनी इत्यस्य मतं यत् एतत् चलच्चित्रं जनान् स्पृशति इति कारणं अस्ति यत् एतत् "मानव" कथां कथयति यत् "मानवत्वेन अस्माकं भावाः सम्बद्धाः सन्ति" इति ।
'दशवर्षेषु नावं कदापि न निक्षिप्तवान्' इति।
२०१३ तमे वर्षे हान हानः डोङ्गजीद्वीपे "अप्रत्याशितरूपेण" इत्यस्य शूटिंग् कर्तुं योजनां कृतवान्, यतः सः निर्माता फाङ्ग् ली इत्यस्य कृते डोङ्गजीद्वीपं प्रति कर्षितवान् । पश्चात् फाङ्ग ली इत्यनेन "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति चलच्चित्रं पूर्णं कर्तुं निर्णयः कृतः ।
पृथिव्याः अन्वेषणस्य समुद्रसर्वक्षणप्रौद्योगिक्याः च विशेषज्ञः फाङ्ग ली सहजतया "लिस्बन् मारू" इति डुबन्तं जहाजं अन्वेष्टुम् इच्छति यत् कदापि न प्राप्तम् २०१६ तमे वर्षे २०१७ तमे वर्षे च सः व्यावसायिकदलस्य नेतृत्वं कृत्वा द्विवारं अन्वेषणं कृतवान्, बहुविधपरिचयार्थं जलान्तरस्य ड्रोन्, समुद्रान्तर्गतसोनार इत्यादीनां व्यावसायिकसाधनानाम् उपयोगेन अनेकवारं दत्तांशस्य विश्लेषणं कृत्वा ऐतिहासिकदत्तांशैः सह तुलनां कृत्वा अन्ततः सः समुद्रतलं ३६ किलोमीटर् दूरं प्राप्तवान् ऐतिहासिक निर्देशांकाः "लिस्बन् मारू" इत्यस्य अवशेषाः प्राप्ताः ।
अल्पज्ञातस्य ऐतिहासिकसत्यस्य पुनर्स्थापनार्थं फाङ्गली संख्याभिः सह वक्तुं आग्रहं कृतवान् : पतवारसंरचनात् आरभ्य केबिने मित्रराष्ट्रानां युद्धबन्दीनां संख्यातः डुबितस्य जहाजस्य निर्देशांकपर्यन्तं प्रत्येकं संख्या समीपस्थं सेण्टपर्यन्तं समीचीनं भवति , विज्ञानस्य छात्राणां डिजिटलतर्कसंवेदनशीलतां दर्शयति। सत्यस्य अन्वेषणप्रक्रियायां फाङ्गली चीनदेशं, यूनाइटेड् किङ्ग्डम्, जापानं, अमेरिकादेशं, कनाडादेशं च गत्वा विभिन्नदृष्टिकोणात् ऐतिहासिकलेखान् अन्विष्य अन्तरालस्य छिद्राणां च जाँचं कृत्वा, कथनस्य माध्यमेन कठोरतर्कस्य उपयोगं कृतवान् येषां १३० तः अधिकाः वंशजाः तत् अनुभवन्ति स्म ते सम्पूर्णं ऐतिहासिकं सत्यं एकत्र खण्डितम् आसीत् ।
फाङ्ग ली इत्यस्य डोङ्गजीद्वीपं नीतवान् लु जिन्बो इत्ययं स्मरणं कृतवान् यत्, "तस्मिन् समये "अप्रत्याशित" इत्यस्य चलच्चित्रस्य निर्माणं समाप्तम् आसीत्, परन्तु फाङ्ग ली अद्यापि पुनः पुनः द्वीपं प्रति धावति स्म, यत् किमपि न भवतु, सः जहाजं प्राप्स्यामि इति तथा च सः वर्षत्रयं यावत् तत् अन्विष्यमाणः आसीत्, ततः सः पुनः नौकायां कथाः अन्वेष्टुं गतः, या अष्टवर्षेभ्यः यावत् चलति स्म अस्य चलच्चित्रस्य कृते तस्य गृहम्।"
निर्देशकः ली यू एकः पुरातनः भागीदारः अस्ति यः २० वर्षाणि यावत् फाङ्ग ली इत्यनेन सह कार्यं कृतवान्, अस्मिन् समये सः कलानिर्देशकरूपेण चलच्चित्रे भागं गृह्णाति । सः अवदत्- "गतदशवर्षेषु सः कदापि पोतं न स्थापितवान्। सः सर्वेषां कथां ज्ञात्वा ततः अधिकाधिकं जनानां कृते पुनः पुनः कथयति। प्रत्येकं कथयति तदा सः अश्रुपातं करोति। मया यत् दृष्टं तत् अतीव सरलम् अस्ति . एतत् पोतं "उद्धारयितुं" युद्धं गत्वा युद्धं चिन्तयितुं च।”
७० वर्षीयः "नवनिर्देशकः" प्रेक्षकान् प्रभावितं कृतवान् तस्य सहकारिणः मित्राणि च तस्य महत्त्वस्य प्रशंसाम् अकरोत्
फाङ्ग ली बहुवर्षेभ्यः चलच्चित्रक्षेत्रे सक्रियः अस्ति, परन्तु "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति प्रथमं चलच्चित्रं सः निर्मातृनिर्देशकरूपेण सम्पन्नवान् । "मूलतः अहं केवलं तस्य इतिहासस्य कालखण्डस्य अभिलेखनार्थं विस्तृतं चलच्चित्रं निर्मातुं सम्भवं सर्वाणि सूचनानि संग्रहीतुं इच्छामि स्म, परन्तु तत् कुर्वन् अहं निर्देशकः भविष्यामि इति मया अपेक्षितं नासीत् ।" .
प्रसिद्धः निर्देशकः हुआङ्ग जियान्झोङ्गः अवदत् यत् "एतत् मानवजीवनस्य सम्मानेन, आराधनेन च परिपूर्णम् अस्ति। एतत् एकं महान् चलच्चित्रं यत् अत्यन्तं वास्तविकं, रोमाञ्चकं, मर्मस्पर्शीं च भावानाम् अभिव्यक्तिं करोति। एतत् प्रेक्षकाणां आत्मानं स्पृशति, सर्वान् च गभीरं करोति touched.
चलच्चित्रस्य दर्शनकाले निर्देशकः यिन ली अतीव आकृष्टः, भावविह्वलः च अभवत् "अद्भुतम् । चीनीयजनानाम् दयालुता, चलच्चित्रे दर्शिता जीवनस्य अर्थस्य विषये जनानां अवगमनं च सर्वं अस्मान् गभीरं आकर्षितवान् प्रसिद्धानि चलच्चित्राणि चेङ्ग किङ्ग्सोङ्ग् इत्यनेन फाङ्ग ली इत्यस्य ७० वर्षीयस्य पदार्पणस्य प्रशंसा कृता यत् "महानपदार्पणम्" इति ।
अगस्तमासस्य ३१ दिनाङ्के, सितम्बर्-मासस्य प्रथमे दिने च "द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रं पूर्वमेव बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, नानजिङ्ग्, सूझोउ, हाङ्गझौ, चाङ्गशा, चेङ्गडु, झोउशान् इत्यत्र प्रदर्शितम् आसीत् तत् दृष्ट्वा प्रेक्षकाः टिप्पणीं त्यक्तवन्तः "अहं आरम्भात् अन्ते यावत् रोदिमि, धन्यवादः फाङ्ग ली यत् एतत् इतिहासस्य खण्डं अभिलेखितवान्!"
पाठ / संवाददाता जिओ यांग समन्वयक / ली यांग
(स्रोतः : बीजिंग युवा दैनिक)
प्रतिवेदन/प्रतिक्रिया