समाचारं

विश्लेषकाः जापानस्य व्याजदराणां वर्धनस्य जोखिमस्य विषये चेतयन्ति : अगस्तमासस्य “कृष्णसोमवासरः” केवलं बृहत्तरस्य आपदायाः पूर्वावलोकनम् एव

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य आरम्भे “कृष्णसोमवासरः” अद्यापि बहवः निवेशकानां मनसि ताजाः भवितुम् अर्हन्ति । अगस्तमासस्य ५ दिनाङ्के यथा जापानस्य बैंकेन जुलैमासे व्याजदराणि वर्धितानि, येन जापानीयानां येन मध्यस्थताव्यापाराणां विमोचनं जातम्, तथैव जापानीयानां येन्-मूल्यानां पुनरुत्थानस्य कारणेन वैश्विक-शेयर-बजारेषु, विदेशीय-विनिमय-बाजारेषु, बन्धक-बाजारेषु च तीव्र-उतार-चलनं जातम् स्टॉक्स् 12% इत्यस्य एकदिवसीयस्य डुबकीम् अङ्कयन्।

अधुना एव टी. रोव प्राइस इत्यस्य नियत-आय-विभागस्य प्रमुखः आरिफ हुसैनः, यस्य निवेशस्य ३० वर्षाणाम् अनुभवः अस्ति, सः अवदत् यत् सः गतवर्षे एव जापानदेशे व्याजदरवृद्धेः जोखिमस्य विषये चेतावनीम् अददात्। सः चेतवति स्म यत् निवेशकाः “अस्याः आपदायाः प्रारम्भिकपदानि एव पश्यन्ति, अपि च अधिका विपण्यस्य अस्थिरता भविष्यति” इति ।

"कृष्णसोमवासरः" केवलं आरम्भः एव वा ?

हुसैनः प्रतिवेदने लिखितवान् यत् अगस्तमासस्य ५ दिनाङ्के "ब्लैक् सोमवासरः", उपरिष्टात्, जापानस्य बैंकस्य हॉकी-संकेतस्य कारणेन अभवत् तथा च अमेरिकी-आर्थिक-वृद्धेः मन्दतायाः विषये विपण्यस्य चिन्तायाः कारणेन अभवत्, येन येन-मूल्ये तीव्रः क्षयः अभवत् .

परन्तु निवेशकाः वैश्विक-शेयर-मुद्रा-बाण्ड्-बाजारेषु डुबकी-गहनतर-मूलानि अवलोकयन्ति स्यात्:यथा यथा जापानदेशे व्याजदराणि वर्धन्ते तथा तथा विदेशेषु निवेशितानां जापानीनिधिनां बृहत् परिमाणं जापानदेशं प्रति प्रत्यागन्तुं शक्नोति ।

"येन् कैरी व्यापारस्य बलिबकररूपेण उपयोगः बृहत्तरस्य गहनतरस्य च प्रवृत्तेः आरम्भस्य अवहेलनां करोति" इति हुसैनः अवदत् "जापानस्य बैंकस्य मौद्रिकनीतेः कठिनीकरणं वैश्विकपूञ्जीप्रवाहस्य उपरि तस्य प्रभावः च सरलः नास्ति। भविष्ये ए कतिपयवर्षेषु महती प्रभावः” इति ।

जापानदेशात् धनस्य पुनरागमनेन वैश्विकविपण्यं प्रभावितं भविष्यति

यद्यपि "ब्लैक् मंडे" इत्यस्य प्रायः एकमासस्य अनन्तरं येन् अमेरिकीडॉलरस्य विरुद्धं १४० येन् इत्यस्य व्यापारपरिधिषु स्थिरः अभवत् तथापि विपण्यस्य अस्थिरता अद्यापि वर्धमाना अस्ति

हुसैनः तत् भविष्यवाणीं कृतवान्सेप्टेम्बरमासे फेडस्य पूर्वमेव बहुधा पुष्टिः कृता व्याजदरे कटौती, तथा च जापानस्य बैंकस्य नीतेः अधिकं कठोरीकरणं अपेक्षितं, शीघ्रमेव पुनः विपणयः आघातं कर्तुं शक्नोति।

हुसैनः जापानीयानां सर्वकारीयबन्धकानां धारणाम् वर्धयितुं रोचते यतोहि सः मन्यते यत् उपजस्य आरोहणस्य कारणेन पूंजी पुनः देशे प्रवाहितुं शक्नोति। सः अमेरिकीकोषेषु स्वस्य धारणानां न्यूनीकरणस्य अपि पक्षपाती अस्ति । सः मन्यते यत् यथा यथा जापानीयानां संस्थागतनिधिः अमेरिकादेशात् स्वदेशं गच्छति तथा तथा अमेरिकीकोषस्य बन्धनानि दबावेन आगन्तुं शक्नुवन्ति।

मंगलवासरे जापानस्य १० वर्षीयं सर्वकारीयबन्धन-उत्पादनं एकं आधारबिन्दुं वर्धमानं ०.९१५% यावत् अभवत्, यत् अगस्तमासस्य ६ दिनाङ्कात् परं सर्वोच्चस्तरः अस्ति ।

हुसैनः लिखति यत् - "किञ्चित्पर्यन्तं अधिकं जापानी-उत्पादनं देशस्य बृहत्-जीवनबीमा-पेंशन-निवेशकान् अन्येभ्यः सर्वकारीय-बाण्ड्-भ्यः निष्कास्य जापानी-सरकारी-बाण्ड्-मध्ये पुनः निवेशं कर्तुं प्रलोभयितुं शक्नोति...वास्तवतः एतेन वैश्विक-बाजार-माङ्गं पुनः मापनं भविष्यति।”.