समाचारं

लोकप्रियचलच्चित्रेषु क्रमेण आलोचना कृता अस्ति किं ते अन्यायपूर्णाः सन्ति वा न वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, बीजिंग, सितम्बर् ३ (रिपोर्टरः शाङ्गगुआन युन्) अगस्तमासे "ए ड्रीम आफ् रेड मेन्सन्स्: ए ब्यूटीफुल् मैरिज" इति चलच्चित्रं अन्ततः प्रदर्शितम्, यत् अनेके दर्शकाः स्वस्य भोजार्थं नाट्यगृहे गन्तुं चयनं कृतवन्तः नेत्राणि तस्मिन् ।
परन्तु प्रदर्शितस्य अनन्तरमेव "ए ड्रीम आफ् रेड मैनशन्स्" इति साहित्यिककृतितः रूपान्तरितम् अयं चलच्चित्रः कथानकेन, चरित्रविन्यासेन इत्यादिभिः सह सम्बद्धाः विषयाः क्रमेण उष्णसन्धानविषयेषु अभवन् अधुना यावत् डौबन्-अङ्कः ४ अंकात् न्यूनः अस्ति ।
चित्रस्य स्रोतः : douban रेटिंग् स्क्रीनशॉट्
केचन जनाः चलचित्रं सुनिर्मितं मन्यन्ते, अन्ये बहवः तु कास्टिंग्, केचन अनुकूलिताः कथानकाः च अनुचिताः इति मन्यन्ते । अतः किमर्थम् अस्य चलच्चित्रस्य एतावत् आलोचना भवति ?
एकं विवादास्पदं चलच्चित्रम्
यदा प्रथमवारं "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य मुख्यसृजनात्मकपङ्क्तिः प्रकाशिता तदा वस्तुतः अतीव रोमाञ्चकारी आसीत् ।
कलाकारेषु बहवः दिग्गजाः अभिनेतारः सन्ति यथा लु यान्, झाङ्ग गुआङ्गबेई च निर्देशकः हू मेई चीनस्य "पञ्चमपीढी" निर्देशकानां प्रतिनिधिः इति गण्यते, तथा च "हानवु सम्राट्" "योङ्गझेङ्ग् राजवंशः" इत्यादीनां कृतीनां श्रृङ्खलां निर्देशितवान् ", सर्वे चलचित्रस्य दूरदर्शनस्य च क्षेत्रे एकं महान् शास्त्रीयं नाटकम्।
परन्तु खेदजनकं यत् "ए ड्रीम आफ् रेड मैनशन्स्: ए ब्यूटीफुल् मैरिज्" इत्यस्य निर्माणार्थं बहु परिश्रमः कृतः, तस्य प्रकाशनानन्तरं शीघ्रमेव विवादः उत्पन्नः अनेके नेटिजन्स् मन्यन्ते यत् अस्मिन् चलच्चित्रे अनुकूलनस्य, कास्टिंग् इत्यस्य च दृष्ट्या काश्चन समस्याः सन्ति ।
प्रथमं सामग्रीदृष्ट्या केचन दृश्याः खलु तुल्यकालिकरूपेण सुन्दराः सन्ति चलच्चित्रं दैयुः पुष्पाणि दफनयति इत्यादीनि प्रसिद्धानि दृश्यानि प्रस्तुतुं यथाशक्ति प्रयतते, परन्तु समस्या अस्ति यत् एतेषां शास्त्रीयदृश्यानां मध्ये कोऽपि प्रभावी तार्किकः सम्बन्धः नास्ति, तथा च कथानकं किञ्चित् विखण्डितं दृश्यते .
द्वितीयं तु नटस्य भूमिकायाः ​​च संगततायाः विषयः अस्ति । यथा, केचन जनाः मन्यन्ते यत् लिन् दैयु इत्यस्य भूमिकां निर्वहति अभिनेत्री झाङ्ग मियाओयी सजीवः प्रियः च अस्ति, परन्तु तस्याः स्वभावः लिन् दैयु इत्यस्य मूलवर्णनेन सह न मेलति यत् "झीजी इव रोगी, अन्येभ्यः अपेक्षया त्रयः बिन्दवः दुष्टाः" इति
अतः बहवः जनाः मन्यन्ते यत् लिन् दैयु इत्यस्य एतत् संस्करणं वस्तुतः "सिस्टर लिन्" इव नास्ति, तथा च तस्य तुलनां १९८७ तमे वर्षे "ड्रीम् आफ् रेड मैनशन्स्" इत्यस्य संस्करणे लिन् दैयु इत्यस्य चरित्रप्रतिबिम्बेन सह कुर्वन्ति तथा च ली शाओहोङ्ग इत्यस्य "ड्रीम् आफ् रेड् इत्यस्य संस्करणम्" इति भवनानि". अचिरेण "एकः दाई एकः दाई इव उत्तमः नास्ति" ” इति उष्णः अन्वेषणविषयः अभवत् ।
चित्रस्य स्रोतः : weibo hot search screenshot
निर्मातारः स्पष्टतया विवादस्य विषये अवगताः सन्ति। हू मेई सामाजिकमञ्चे पोस्ट् कृतवती यत् एतत् कार्यं एव यस्मिन् सा स्वजीवने सर्वाधिकं परिश्रमं कृतवती अस्ति। तदतिरिक्तं "प्रेक्षकमित्राणां विषये केभ्यः इदं रोचते, केचन तस्य आलोचनां कुर्वन्ति। एषा अतीव सामान्यघटना अस्ति हू मेइ इत्यनेन उक्तं यत् सा सर्वाणि मतं सम्यक् श्रोष्यति।"
झाङ्ग मियाओयी इत्यनेन विवादस्य प्रतिक्रियारूपेण एकः दीर्घः लेखः अपि स्थापितः, यस्मिन् उल्लेखः अस्ति यत्, "गतसप्तवर्षेषु मया अधिकानि भूमिकानि निर्वहणानन्तरं अहं जानामि यत् मम समस्या का अस्ति इति झाङ्ग मियाओयी इत्यनेन उक्तं यत् सा " इत्यस्य भूमिकां सर्वदा स्मरिष्यति" इति लिन् दैयु", अहं सर्वदा आत्मानं धक्कायिष्यामि।
मनोवृत्तिः निष्कपटः आसीत्, परन्तु विवादः तत्रैव न समाप्तः । केचन जनाः अपि अवदन् यत् "किं वयं साहित्यकृतीनां किञ्चित् आदरपूर्वकं व्यवहारं कर्तुं शक्नुमः?"
किमर्थं भवतः आलोचना क्रियते ?
वस्तुनिष्ठरूपेण "ए ड्रीम आफ् रेड मैनशन्स्" इत्यादिं विशालं कृतिं चलच्चित्रं दूरदर्शननाटकं च निर्मातुं, तत् सम्यक् कर्तुं च न सुकरं उपन्यासे बहवः पात्राणि सन्ति, प्रथमेषु ८० मध्ये बहवः पूर्वाभासाः सन्ति chapters.i want to condense its essence into इदं चलचित्रेषु दूरदर्शननाटकेषु च प्रस्तुतं भवति, यत् पटकथालेखकस्य कौशलं परीक्षते।
चित्रस्य स्रोतः : "ए ड्रीम आफ् रेड हवेलीस्: ए ब्यूटीफुल् मैरिज" इति चलच्चित्रस्य ट्रेलरतः स्क्रीनशॉट्।
अनुकूलनप्रक्रिया अपि समस्याप्रवणं भवति यदि मुख्यनिर्माता मूलकार्यस्य सामग्रीं अवगन्तुं न शक्नोति तर्हि पटकथायाः गुणवत्ता पर्याप्तं उच्चा न भवेत् यदि कास्टिंग् तावत् "मुखानुकूलः" नास्ति तथा च अभिनयकौशलं स्थापयितुं न शक्नोति up, समाप्तं उत्पादं विवादं जनयिष्यति इति अनिवार्यम्।
सारांशतः, "ए ड्रीम आफ् रेड मैनशन्स्: ए ब्यूटीफुल् मैरिज" इत्यस्य नेटिजन्स्-आलोचनाः सामान्यतया एतेषु पक्षेषु केन्द्रीकृताः सन्ति: कथा मूलकार्य्ये "प्रसिद्धदृश्यानि" सञ्चयति, तथा च कतिपयेषु कथानकेषु भावनात्मकप्रगतेः अभावः अस्ति दादी लियू उत्तमं दृश्यते पूर्णतया च दृश्यते "परिवारस्य कठिनपरिस्थितौ" इव न दृश्यते, "शरदवायुना सह युद्धं कर्तुं" जिया गृहं गन्तुं आवश्यकता नास्ति
अन्यत् उदाहरणार्थं लिन् दैयुः चरित्रं किञ्चित् भग्नम् अस्ति "महलं पुष्पाणि दत्तवान्" इति दृश्ये सा पुष्पाणि भूमौ क्षिपति; लिनस्य धनम्" वस्तुतः मूलकार्य्ये तुल्यकालिकरूपेण अस्पष्टम् अस्ति। , परन्तु चलच्चित्रे प्रायः "व्यापकरेखा" अभवत् ।
अस्य आधारेण केचन नेटिजन्स् मन्यन्ते यत् "ड्रीम् आफ् रेड मैनशन्स्" इत्यस्य एतत् संस्करणं कथानकं "जादुईरूपेण परिवर्तयति" तथा च पात्राणि पर्याप्तरूपेण पुनर्स्थापितानि न सन्ति
"ए ड्रीम आफ् रेड मेन्सन्स्" इति शास्त्रीयं ग्रन्थम् अस्ति । सर्वेषां कृते मूलकार्यं रोचते, परिचितं च भवति, यस्य प्रायः अर्थः भवति यत् अनुकूलितचलच्चित्रदूरदर्शननाटकयोः अधिककठोरपरीक्षणस्य विषयः एकदा कथाविषयः पात्राणि च स्थापयितुं न शक्यन्ते तदा ते स्वस्य निर्वाहं कर्तुं अपि न शक्नुवन्ति इति संभावना वर्तते लोकप्रियता।
चित्रस्य स्रोतः : नेटिजन वेइबो इत्यस्मात् स्क्रीनशॉट्
कथं सुप्रतिष्ठां प्राप्तुं शक्यते ?
वस्तुतः "dream of red mansions" सर्वदा ip समृद्धा खानिः आसीत्, परन्तु केचन अनुकूलनानि पलटितानि, केचन च शास्त्रीयाः अभवन् ।
ली शाओहोङ्ग इत्यनेन निर्देशितायाः टीवी-श्रृङ्खलायाः "ड्रीम् आफ् रेड मैनशन्स्" इत्यस्य प्रसारणानन्तरं बहवः शिकायतां सम्मुखीभवन्ति: बाओयुः आभासः अभावः अस्ति, "दैयुः स्थूलः, बाओचाई कृशः", यत् पुस्तकस्य पात्राणां सदृशं नास्ति coin head" मेकअप इत्यस्य अपि आलोचना भवति यत् जीवनपरिवर्तनार्थं पर्याप्तं नास्ति ।
यस्य प्रसिद्धिः अस्ति सः १९८७ तमे वर्षे "ड्रीम् आफ् रेड मैनशन्स्" इत्यस्य संस्करणम् अस्ति । निर्देशकः वाङ्ग फुलिन् इत्ययं मूलकार्यम् एतावत् प्रेम्णा पश्यति स्म यत् सः चलच्चित्रनिर्माणकाले बन्दद्वारेषु पृष्ठतः "ए ड्रीम आफ् रेड मैनशन्स्" इति पुस्तकं पठितवान् प्रायः सर्वे अभिनेतारः ये नाटके दृश्यन्ते स्म, ते कठोरचयनं कृत्वा पात्राणां अनुकूलतायै प्रयतन्ते स्म
मेकअप अपि अतीव विचारणीयः अस्ति। मेकअप कलाकार याङ्ग शुयुन् प्रत्येकस्य मुख्यपात्रस्य कृते सूचनापत्तेः शैलीस्केचः च निर्मितवान्, अन्ततः वाङ्ग ज़िफेङ्गस्य मेकअपः अपि भिन्न-भिन्न-कथा-दृश्येषु भिन्नः आसीत्, "बृहत् मेकअप", "भोज-मेकअप" तथा "औपचारिक-मेकअप" इति विभक्तः " , "कारागारस्य मेकअप" इत्यादि ।
विवरणानां सदृशं कठोरनियन्त्रणं १९८७ तमे वर्षे "ड्रीम आफ् रेड मैनशन्स्" इत्यस्य संस्करणे अतीव सामान्यम् अस्ति । अस्य कारणात् ३० वर्षाणाम् अधिकं कालात् प्रसारिता एषा टीवी-श्रृङ्खला अद्यापि बहवः दर्शकानां हृदये "श्वेतचन्द्रप्रकाशः" अस्ति ।
चित्रस्य स्रोतः : नेटिजन वेइबो इत्यस्मात् स्क्रीनशॉट्
चलचित्रस्य उत्तमरूपान्तरणम् अपि अस्ति । यथा, प्रसिद्धेन निर्देशकेन क्षी तिएलि इत्यनेन शूटिंग् कृतं "ए ड्रीम् आफ् रेड मैनशन्स्" इति चलच्चित्रं ताओ हुइमिन्, झाओ लिरोङ्ग्, हे किङ्ग् इत्यादीनां प्रसिद्धानां अभिनेतानां कृते एकत्र आनयत्, बाओ दाई इत्यस्य मिलनं, भगिनी फेङ्ग इत्यस्याः ईर्ष्या इत्यादीनां प्रसिद्धानां दृश्यानां पुनर्स्थापनं च कृतवान् , इत्यादिषु सुप्रतिष्ठा च ।
सारांशतः, क्लासिक ip सदा स्थास्यति प्रेक्षकाः आशां कुर्वन्ति यत् पुस्तके विद्यमानाः lin daiyu, jia baoyu इत्यादयः सजीवाः चलच्चित्र-दूरदर्शन-प्रतिमाभिः सह सर्वेषां सम्मुखं दृश्यन्ते इति। एतादृशं साहसं स्वीकारयोग्यम्।
तथापि उपन्यासः चलचित्रं दूरदर्शनं च भिन्नाः कलारूपाः सन्ति अवश्यं चलचित्रदूरदर्शननाटकयोः नवीनताः स्वकीयाः अभिव्यक्तिमार्गाः च भवितुम् अर्हन्ति, परन्तु यदि भवान् उत्तमसमीक्षां प्राप्तुम् इच्छति तर्हि कथानकं आत्मनः आधारेण भवितुमर्हति -चरित्रव्यवहारस्य कथातर्कस्य च सुसंगतः आधारः।
एकस्मिन् शब्दे मूलकार्यस्य आदरं कृत्वा कलात्मकमूल्येन मार्गदर्शनेन एव एतादृशाः चलच्चित्र-दूरदर्शन-कृतयः सुप्रतिष्ठां प्राप्तुं शक्नुवन्ति । घटिया चलचित्रदूरदर्शनकार्यं अन्ते कालेन शनैः शनैः समाप्तं भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया