समाचारं

300,000 mpv क्रेतुं, byd प्रतीक्षितुं न शक्नोमि, अद्यापि अस्ति इति मा विस्मरन्तु

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्गडु-वाहनप्रदर्शने सर्वाधिकं लोकप्रियं कारं byd इतिग्रीष्मअन्यः कश्चित् अपि नास्ति। यस्मिन् बिन्दौ mpv तरङ्गः आगच्छति, पञ्चमपीढीयाः dm प्रौद्योगिक्याः byd इत्यस्य प्रतिष्ठायाः च सह, dynasty.com इत्यस्य प्रथमः mpv निश्चितरूपेण उत्तमानाम् मध्ये सर्वोत्तमः अस्ति। परन्तु केवलं संक्षेपेण अनावरणं कृत्वा चतुर्थत्रिमासिकस्य उत्तरार्धे प्रक्षेपणं अपेक्षितं एमपीवी इति नाम्ना येषां उपयोक्तारः केवलं तस्य आवश्यकतां अनुभवन्ति ते तावत्कालं प्रतीक्षितुं न शक्नुवन्ति। इदानीं अहं mpv क्रीतुम् इच्छामि, तस्य स्थाने कोऽपि स्थापयितुं शक्नोति?

वैसे, byd इत्यनेन उक्तं यत् एतत् 300,000 स्तरस्य mpv अस्ति। ततः वयं तुलनायाः कृते एतत् मूल्यं मापदण्डरूपेण उपयुञ्ज्महे ।

टोयोटा सिएना/ग्रेविया

एतयोः कारयोः प्रथमं स्थापनस्य कारणं अस्ति यत् तेषां आकारः क्षिया इत्यस्य समीपे एव भवति ।

ज़िया: 5145mm x 1970mm x 1805mm, व्हीलबेस 3045mm।

सेन्ना: 5165mm x 1995mm x 1765mm, व्हीलबेस 3060mm।

द्वयोः कारयोः कुल आकारान्तरं १०से.मी.तः न्यूनं भवति, अतः अन्तरिक्षस्य प्रदर्शनं बहु समानं भवेत् । टोयोटा इत्यस्य एमपीवी चालयितुं मजेयम् अस्ति तथा च चपलतायाः भावः अस्ति यत् तस्य वर्गस्य अन्येषु मॉडलेषु नास्ति । अहं मन्ये यत् पुरातनकारकम्पनीनां चेसिस्-मूलस्य ग्रहणस्य अतिरिक्तं २.५l-संकर-प्रणाल्यां मोटरः अपि प्रमुखां भूमिकां निर्वहति । 270n·m इत्यस्य टोर्क् विशालः नास्ति, परन्तु आरम्भबिन्दुं निर्वाहयितुम् पर्याप्तात् अधिकः अस्ति । पिच् वा रोल् सप्रेशन वा भवतु, एमपीवी-मध्ये चेसिस्-प्रदर्शनं उत्कृष्टम् अस्ति ।

परन्तु दोषाः अपि तथैव स्पष्टाः सन्ति यत् यद्यपि नूतनं मॉडलं द्विस्तरीयध्वनिरोधककाचैः सुसज्जितम् अस्ति तथापि उच्चगतिशब्दनियन्त्रणं केवलं मध्यमं इति गणयितुं शक्यते, तृतीयपङ्क्तौ बालपीठस्य अन्तरफलकं नास्ति, तथा च अस्मिन् बुद्धिमान् कार्याणां अभावः अस्ति यथा स्वचालितं पार्किङ्गं भवति। सामान्यतया एतत् एमपीवी अस्ति यस्य अन्तरिक्षप्रदर्शनं उत्तमं भवति तथा च चालयितुं अतीव रोचकम् अस्ति ।

ओडिसी/एलिसन

एतत् सर्वेषां अवचेतनमनसि जापानी-एमपीवी-प्रतिरूपं भवितुमर्हति, विशेषतः ओडिसी-प्रान्तस्य "प्रान्तीय" एमपीवी इति वक्तुं शक्यते । वस्तुतः अस्य यानस्य विषये सर्वैः तस्य कार्यक्षमतायाः विषये अतीव अवगतं भवेत् ।

होण्डा इत्यस्य नियन्त्रणं, स्थानं, शक्तिप्रदर्शनं, ईंधनस्य उपभोगः च (संकरसंस्करणं) सर्वं सर्वेषां कृते स्पष्टम् अस्ति, तथा च २९९८ संस्करणस्य कृते ५०,००० युआन् पर्यन्तं छूटं प्राप्य मूल्य/प्रदर्शनस्य अनुपातः पूर्वमेव अतीव उत्तमः अस्ति अतः यदि भवतः बजटं विशेषतया अधिकं नास्ति तथा च भवान् घरेलुब्राण्ड् क्रेतुं न इच्छति तर्हि वर्तमानः ओडिसी अद्यापि क्रेतुं योग्यः अस्ति ।

ट्रम्पची e9

एमपीवी इत्यस्य उच्चा लम्बवत् अतिरेकः विशालं बैटरी योजयित्वा शिरःस्थानस्य दुविधां न जनयिष्यति । अन्येषां मॉडलानां अपेक्षया स्थाने प्रतीक्षायाः बहवः अधिकाः अवसराः अपि सन्ति तदतिरिक्तं प्रायः प्रत्येकं यात्रा दीर्घदूरस्य उपयोगस्य परिदृश्यं भवति mpv प्लग-इन् संकरस्य कृते सर्वाधिकं उपयुक्तं मॉडलम् अस्ति । trumpchi e9 25.57-डिग्री बृहत् बैटरी + 2.0tm संकर-इञ्जिन + 2-गति dht गियरबॉक्सेन सुसज्जितम् अस्ति, यत् mpv कृते मधुरं मेलम् अस्ति ।

३००,०००-वर्गस्य खण्डे बृहत्तमेषु कारषु अन्यतमत्वेन, हार्डवेयर-आकारस्य समर्थनेन सह, e9 इत्यस्य गुणवत्ता-स्थानं, गुणवत्ता-शक्तिः, गुणवत्तापूर्ण-इन्धन-उपभोगः, गुणवत्ता-आरामः, तथा च विन्यासाः गुणवत्ता च आवश्यकाः सन्ति चीनस्य स्वतन्त्रब्राण्ड्-मध्ये दीर्घकालं यावत् स्थापितः एमपीवी-निर्माता इति नाम्ना ट्रम्पची ई९ जीएसी-संस्थायाः शीर्षस्थः एमपीवी अस्ति । इदानीं सम्पूर्णा श्रृङ्खला ३०,००० युआन् मूल्ये छूटिता अस्ति, अपि च भवन्तः ३,००,००० युआन् कृते चॅम्पियनशिप-संस्करणमपि प्राप्तुं शक्नुवन्ति, यत् वास्तवतः मधुरम् अस्ति ।

ब्यूक gl8 ईएस लु ज़ुन

चीनदेशे gl8 इत्यस्य उल्लेखं विना mpvs इत्यस्य विषये वक्तुं तियान्जिन् इत्यत्र घाटस्य उल्लेखं विना मार्शल आर्ट्स् व्यायामशालां उद्घाटयितुं इव अस्ति तत् अज्ञानम्। भवान् अपि अवलोकितवान् स्यात् यत् मया अन्येषां मॉडल्-समूहानां कृते कार-नाम लिखितम्, परन्तु केवलं gl8 इत्यस्य विन्यास-नाम एव अस्ति यतोहि gl8 इत्यस्य मूल्य-परिधिः अतीव विशालः अस्ति । 200,000 इत्यस्य न्यूनतमविन्यासात् 800,000 इत्यस्य शीर्ष 4-सीटर-संस्करणं यावत्, यावत् भवन्तः mpv क्रेतुं इच्छन्ति तावत् gl8 इत्यस्य सदैव भवतः अनुकूलं भविष्यति एतत् gl8 इत्यस्य दीर्घकालीनसफलतायाः रहस्यम् अपि अस्ति

यद्यपि एमपीवी-विपण्ये अधुना अधिकाः विकल्पाः सन्ति, येन जीएल८-विक्रयणं किञ्चित्पर्यन्तं प्रभावितं जातम्, तथापि प्रतिमासं चतुःपञ्चसहस्राणां विक्रयः अद्यापि भवति विस्तृतमूल्यपरिधिस्य अतिरिक्तं gl8 इत्यस्य अपि प्रमुखः लाभः अस्ति, सा च तृतीयपङ्क्तिः । अद्य सूचीकृतेषु मॉडल्-मध्ये gl8 इति दीर्घतमः अस्ति, तृतीयपङ्क्तौ आसनानि च विशालानि सन्ति । अस्य च आधारेण ट्रंक-स्थानम् अपि अतीव उत्तमम् अस्ति, अतः अत एव बहवः जनाः तत् चयनं कुर्वन्ति ।

उपर्युक्तानां कारानाम् विषये चर्चां कृत्वा byd xia इत्यस्य समीक्षां कुर्मः । ३,००,००० एमपीवी मार्केट् अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति । उत्तमस्थानस्य विन्यासस्य च अतिरिक्तं पञ्चम-पीढीयाः डीएम-प्रौद्योगिकी, युन्नान-प्रौद्योगिकी, डिपायलट्-ड्राइविंग-सहायता इत्यादीनि सर्वाणि ढेरस्य मध्ये योजिताः सन्ति यदि मूल्यं अधिकं आक्रामकं भवति तर्हि शायद xia एकस्मिन् एव qin तथा song इत्येतयोः इव उत्तमं प्रदर्शनं कर्तुं शक्नोति स्तरम्।एकं सवारीं चरमपर्यन्तं।