समाचारं

योजनातः बहिः गृहाणां वितरणं बहुवारं विलम्बितम् अस्ति यत् गृहाणि लीकं भवन्ति, लीकं च भवन्ति इति विकासकः अवदत् यत् अद्यतनशुद्धिकरणानन्तरं तेषां वितरणं भविष्यति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई-नगरस्य व्यापारस्वामिना झाङ्गमहोदयेन द पेपर क्वालिटी कम्पलैण्ट् प्लेटफॉर्म (https://tousu.thepaper.cn) इत्यस्मै सूचना दत्ता यत् सः २०२२ तमे वर्षे शङ्घाई-नगरस्य मिन्हाङ्ग-मण्डले एकं वाणिज्यिकगृहं क्रीतवान् ।अधुना यदा वितरणं समीपं गच्छति तदा तस्य... been repeatedly delayed , अपि च मम भीता अस्ति यत् एतत् गृहं ग्रहीतुं बाध्यं भविष्यति।"
उपर्युक्तस्थितेः प्रतिक्रियारूपेण हुआकाओ पार्क हयात कियानवान परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् अनुबन्धसमझौतेः तुलने अचलसंपत्तिपरियोजनायाः वितरणदिनाङ्के वास्तवमेव विलम्बः जातः अस्ति यत् परियोजना सम्प्रति स्वस्य समाप्तिं तीव्रं कुर्वती अस्ति तथा च सर्वकारीयस्वीकृतेः प्रतीक्षां कुर्वती अस्ति , अचिरेण भविष्ये च प्रदातुं योजना अस्ति । स्वामिभिः निवेदितानां समस्यानां प्रतिक्रियारूपेण आधिकारिकप्रसवात् पूर्वं प्रासंगिकविनिर्देशानुसारं तेषां सुधारः भविष्यति।
जूनमासे पूर्वावलोकनगृहस्य स्वामिना ज्ञातं यत् गृहे अनेकेषु स्थानेषु लीकं, जलस्य प्रवाहः च अस्ति ।
सम्पत्तिप्रसवः बहुवारं विलम्बितः अस्ति, पूर्वावलोकनकाले बहवः समस्याः अपि प्राप्ताः
झाङ्गमहोदयस्य मते २०२२ तमस्य वर्षस्य जूनमासे सः शङ्घाई-नगरस्य मिन्हाङ्ग-मण्डले स्थिते कण्ट्री गार्डन् पार्क हयात् किआन्वान् (अधुना "हुआकाओ पार्क हयात कियानवान" इति नाम्ना प्रसिद्धः) समुदाये व्यावसायिक-आवासस्य एकस्य समुच्चयस्य कृते आडम्बरं गृहीतवान्, तथा च, २०१२ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के । he and the developer क्रेता "वाणिज्यिक आवासः पूर्व-विक्रय-अनुबन्धे" हस्ताक्षरितवान् .
परन्तु प्रसवस्य पूर्वसंध्यायां झाङ्गमहोदयेन विकासकात् एकैकं पश्चात् प्रसवस्य सूचनाः प्राप्ताः “जूनमासस्य ८ दिनाङ्के महामारीयाः प्रभावात् प्रसवस्य ३१ जुलैपर्यन्तं स्थगितस्य अपेक्षा आसीत् २८ जुलै दिनाङ्के अन्यत् सूचना जारीकृतम् , यत् प्रसवः अगस्तमासस्य मध्यभागात् अन्ते यावत् स्थगितः भविष्यति इति "झाङ्गमहोदयेन उक्तं यत् एतत् द्विवारं स्थगितम् अस्ति तथा च सेप्टेम्बरमासपर्यन्तं सामान्यतया प्रसवः न कृतः।"
झाङ्गमहोदयः अवदत् यत् प्रसवविलम्बात् पूर्वं विकासकः स्वामिनः संगठितवान् यत् यदा गृहाणां स्थितिः मानकं न पूरयति तदा गृहाणां पूर्वावलोकनं कुर्वन्तु। "तस्मिन् समये सार्वजनिकक्षेत्रस्य निर्माणं गृहस्य अपार्टमेण्ट् च न सम्पन्नम्, परन्तु गुणवत्तायाः बहवः समस्याः आविष्कृताः आसन्।"
झाङ्गमहोदयेन प्रदत्तस्य परिचयस्य चित्रस्य च अनुसारं गृहे बहवः लीकाः, सीपेजाः च सन्ति । "स्नानगृहे पाकशालायां च नलानि प्रज्वलितमात्रेण अधः जलं लीकं कर्तुं आरब्धम्, सम्पूर्णं गृहं जलेन पूरितम् अभवत् इति झाङ्गमहोदयः अवदत् यत् आर्धाधिकाः स्वामिनः जलस्य लीकेजः इति अवदन् गृहम् । तदतिरिक्तं प्रायः २० स्वामिनः सन्ति येषां गृहेषु "जलसिक्तिः" अभवत् "भित्तिः प्लवमानः अस्ति, वासगृहेषु, गृहेषु, लिफ्ट्-भवनेषु च छताः पीताः अभवन्, जलस्य दागः च अस्ति
तदतिरिक्तं झाङ्गमहोदयः अवदत् यत् गृहस्य तलम् अपि खोखलं, विषमम्, मृदु च आसीत् “पश्चात् केचन स्वामिनः जलसिक्ततायाः कारणेन तलम् उत्थापितवन्तः was not leveled at all.
झाङ्गमहोदयेन द पेपर इत्यस्मै उक्तं यत् उपर्युक्तसमस्यानां आविष्कारानन्तरं स्वामिनः आवाससमस्यानां समाधानं कृत्वा विकासकर्त्रे सूचनां दत्तवन्तः परन्तु ८ जुलैतः १४ जुलैपर्यन्तं विकासकः पुनः स्वामिनः आयोजनं कृतवान् यत् ते गृहाणि सुधारं विना द्रष्टुं शक्नुवन्ति , and the owners were forced to sign to confirm, "तदापि खोटानि टाइल्स्, गृहे जलस्य लीकं, अनेकेषां गृहेषु तलेषु जलस्य सिञ्चनम् इत्यादीनि समस्यानि आसन्
अगस्तमासस्य २८ दिनाङ्के झाङ्गमहोदयेन स्वामिनः च तृतीयं प्रसवविलम्बसूचना प्राप्तवन्तः यत्र प्रसवसमयस्य विस्तारः सितम्बर् १२ दिनाङ्कस्य समीपे भविष्यति इति। एतेन झाङ्गमहोदयः अतीव असहायः भवति “एकतः अस्माभिः निवेदितानां समस्यानां निवारणं चिरकालात् न कृतम्, अपरतः गृहस्य हस्तान्तरणं बाध्यं करिष्यति इति वयं चिन्तिताः स्मः not been handed over for a long time.स्वामिनः अपि महता आर्थिकदबावे सन्ति २० जून, अधुना च तेषां गोदामस्य भाडेन अतिरिक्तं धनं व्ययितव्यं भवति "झाङ्गमहोदयेन उक्तं यत् सम्प्रति स्वामिनः समुदायं प्रविश्य विकासकं सुधारणप्रगतिं याचयितुम् असमर्थाः सन्ति। कोऽपि उत्तरं न दत्तवान्।
विकासकः तृतीयवारं वितरणविलम्बसूचना जारीयति
विकासकः - निकटभविष्यत्काले सुधारणस्य वितरणस्य च योजना
द पेपर इत्यस्य अनुसारं सम्बद्धस्य हुआकाओ पार्क हयात कियानवान् सम्पत्तिस्य विकासकः शङ्घाई लिङ्गशेङ्ग रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड् अस्ति, या कण्ट्री गार्डन् इत्यस्य सहायककम्पनी अस्ति
उपर्युक्तस्थितेः प्रतिक्रियारूपेण ३० अगस्तदिनाङ्के द पेपरस्य एकः संवाददाता हुआकाओ पार्कस्य विकासकं हयात कियानवान् इत्यस्मै फ़ोनं कृतवान् परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् रियल एस्टेट परियोजना महामारी इत्यादिभिः व्यापककारकैः प्रभाविता अस्ति, तथा च... delivery date did appear to be longer than the contract agreed.
स्वामिभिः निवेदितानां समस्यानां विषये यथा जलस्य लीकेजः, जलस्य भिजनं, तलस्य टाइल्स् इत्यादयः, प्रभारी व्यक्तिः प्रतिवदति यत् परियोजना स्वामिनः मतानाम् महत्त्वं ददाति, पूर्वदर्शनस्य समये च निवेदितानां सर्वविधसमस्यानां विषये प्रक्रियां प्रासंगिकविनिर्देशानुसारं आधिकारिकवितरणात् पूर्वं सुधारिता भविष्यति .
द पेपर रिपोर्टरः ली सिवेन् तथा प्रशिक्षुः शु झाओयिंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया