समाचारं

भारतीय औषधकम्पनीनां केन्द्रीकृतक्रयणद्वारा औषधसङ्ग्रहे प्रतिबन्धः कृतः, गुणवत्तायाः समस्याः च बहुवारं प्रादुर्भूताः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्त दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन घोषणा कृता यत्,भारतस्य डॉ. रेड्डी इत्यस्य प्रयोगशालाभ्यः एटोमोक्सेटिन् हाइड्रोक्लोराइड् कैप्सूलम्कच्चामालस्य, प्रक्रियासत्यापनस्य, गुणवत्तानियन्त्रणस्य इत्यादिषु दोषाः सन्ति, तथा च चीनस्य औषधपदार्थानाम् उत्तमनिर्माणप्रथायाः आवश्यकताः न पूरयति राज्यस्य खाद्यऔषधप्रशासनेन आयातं, विक्रयणं, उपयोगं च स्थगयितुं उपायाः कृताः सन्ति एतत् उत्पादम्।

आयातितानां जेनेरिक-औषधानां केन्द्रीकृतक्रयणे भागं ग्रहीतुं महत् उत्साहः वर्तते, परन्तु विद्यमानाः गुणवत्तासमस्याः सक्षम-अधिकारिभिः गहन-अनुसन्धानस्य योग्याः सन्ति

एटोमोक्सेटिन् हाइड्रोक्लोराइड् कैप्सूलस्य उपयोगः बालकानां किशोराणां च ध्यान-अभावस्य/अतिसक्रियता-विकारस्य चिकित्सायै भवति । नवम्बर २०२३, २०१८.एतत् औषधं राष्ट्रियौषधानां नवमे समूहे अन्तर्भूतम् आसीत्केन्द्रीकृतक्रयणम्. डॉ रेड्डी इण्डियाप्रयोगशाला उत्पादप्रतिपेटी nt$31.5 मूल्ये विजयः, विनिर्देशः 25mg * 30 कैप्सूलः अस्ति, बीजिंग, हेबेई, शान्क्सी, जियांगसु, शाडोङ्ग, हुबेई, चोंगकिंग, गांसु तथा किंगहाई आपूर्तिं करोति।

राष्ट्रीयचिकित्साबीमाप्रशासनेन अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्कात् २०२६ तमस्य वर्षस्य फरवरीमासे २८ दिनाङ्कपर्यन्तं राष्ट्रियकेन्द्रीकृतक्रयणे भागं ग्रहीतुं डॉ. रेड्डी इत्यस्य प्रयोगशालायाः योग्यतां निलम्बितवती, यत् पूर्वसदृशघटनानां दण्डनिष्कर्षस्य बराबरम् अस्ति राष्ट्रीयकेन्द्रीकृतक्रयणविषये प्रासंगिकविनियमानाम् अनुसारं राष्ट्रियसंयुक्तक्रयणकार्यालयेन प्रतिस्थापनप्रक्रिया आरब्धा अस्ति।

डॉ. रेड्डी इत्यस्य प्रयोगशालाः भारतस्य तृतीयः बृहत्तमः अस्तिजेनेरिक औषधिउद्यमः, वैश्विकक्रमाङ्कनं शीर्षदशसु अपि अस्ति । ज्ञातव्यं यत् भारतस्य प्रथमक्रमाङ्कस्य जेनेरिक-औषध-कम्पनी सन फार्मास्युटिकल्-कम्पनी अपि औषध-गुणवत्ता-विषयाणां कारणेन मम देशस्य केन्द्रीकृत-क्रयणात् अयोग्यतां प्राप्तवती |.

अल्पमूल्येन विपण्यं गृहीत्वा गुणवत्तां त्यजन्तु।

एटोमोक्सेटिन् हाइड्रोक्लोराइड् एडीएचडी-रोगस्य चिकित्सायाः कृते एफडीए-द्वारा अनुमोदितं प्रथमं औषधं एली लिली इत्यस्य मूलं उत्पादं जुलै २००२ तमे वर्षे संयुक्तराज्ये विक्रयणार्थं प्रारब्धम्, तस्य मूल-पेटन्टस्य अवधिः मे २०१७ तमे वर्षे समाप्तःकिन्तुमूल औषधि२०१६अधुना एव प्रविष्टःचीनी मार्केट,अतःचीनदेशेमूलतः ते मौलिकसंशोधनौषधानि सन्ति तथा च...जेनेरिक औषधिएकस्मिन् मञ्चे स्पर्धायाः स्थितिः।

गतवर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन घोषितं यत् एटोमोक्सेटिन् हाइड्रोक्लोराइड् राष्ट्रियकेन्द्रीकृतक्रयणस्य नवमे समूहे प्रवेशं करिष्यति तदा उद्योगस्य विश्वासः आसीत् यत् राष्ट्रियक्रयणस्य तस्मिन् समूहे अयं प्रतिस्पर्धात्मकप्रकारेषु अन्यतमः भविष्यति

नवम्बर् २०२३ तमे वर्षे राष्ट्रियक्रयणस्य नवमसमूहस्य उद्धरणस्थले भारते डॉ. रेड्डी प्रयोगशालायाः मूल्यं उद्धृतं यत् स्वदेशीयरूपेण उत्पादितानां औषधानां मूल्यात् दूरं न्यूनम् आसीत्घटनास्थले बहु चर्चा अभवत् : १.भारतीय उद्यमव्ययस्य आच्छादनं कथं करणीयम् ?

डॉ. रेड्डी इत्यस्य प्रयोगशाला वस्तुतः चीनदेशस्य केन्द्रीकृतौषधक्रयणकार्य्ये दीर्घकालं यावत् संलग्नः अस्ति। ४+७ विस्तारपदे एव डॉ. रेड्डी इत्यस्य प्रयोगशालायाः ओलान्जापिन्-गोल्यः चयनित-उत्पादाः आसन्, चीनीय-विपण्यतः बहुसंख्याकाः आदेशाः प्राप्ताः, विक्रयः तीव्रगत्या वर्धमानः तदानीन्तनस्य कम्पनीयाः मुख्याधिकारी सार्वजनिकरूपेण अवदत् यत्,देशे सर्वत्र केन्द्रीकृतौषधक्रयणार्थं अनुकूलनीतीनां लाभं गृहीत्वा वयं चीनीयविपण्यं प्रमुखं विकासचालकं कर्तुं प्रयत्नशीलाः स्मः।

केन्द्रीकृतक्रयणस्य लाभस्य स्वादनं कृतवती डॉ. रेड्डी प्रयोगशाला चीनदेशे स्वस्य विपण्यभागस्य विस्तारार्थं पुनः न्यूनमूल्यकर्तृत्वस्य रणनीत्याः उपयोगं कर्तुं आशास्ति। परन्तु चीनस्य राज्यस्य खाद्य-औषध-प्रशासनेन सीमापारेण अघोषित-निरीक्षणेन कम्पनीयाः समस्याः ज्ञाताः : डॉ. रेड्डी-प्रयोगशालायाः एटोमोक्सेटिन्-हाइड्रोक्लोराइड्-कैप्सूलाःएपिआइचीनदेशे पञ्जीकरणस्य आवश्यकताः न पूरयतिप्रक्रिया सत्यापनम्, २.गुणवत्ता नियन्त्रणतत्र न्यूनताः सन्ति, अस्य उत्पादस्य उत्पादनगुणवत्ताप्रबन्धनं आवश्यकतां न पूरयति, अतः परं आयातः, विक्रयः, उपयोगः च स्थगितः भविष्यति ।

डॉ. रेड्डी इत्यस्य प्रयोगशालायां प्रथमवारं उत्पादस्य गुणवत्तायाः समस्याः न अभवन् । २०१८ तमस्य वर्षस्य एप्रिलमासे राज्यस्य खाद्य-औषध-प्रशासनेन तत् घोषितम्रुइडॉ. डी इत्यस्य प्रयोगशालाइत्यस्यक्वेटियापिन् फ्यूमरेट् इत्यस्य वर्तमानं उत्पादनप्रक्रिया, उत्पादनस्थलं, बैच-आकारः च पञ्जीकरण-अनुमोदन-सामग्रीणा सह असङ्गताः सन्ति ।, चीनस्य औषधउत्पादानाम् उत्तमनिर्माणप्रथायाः आवश्यकतां न पूरयति, चीनदेशे अस्य उत्पादस्य विक्रयणं स्थगितम् अस्ति । २०२३ तमस्य वर्षस्य जूनमासपर्यन्तं तस्य पुनर्स्थापनं न जातम् ।तस्मिन् समये क्वेटिआपिन् फ्यूमेरेट् इत्येतत् राष्ट्रियक्रयणस्य तृतीयसमूहे पूर्वमेव समाविष्टम् आसीत्, डॉ. रेड्डी इत्यस्य प्रयोगशाला च अवसरं त्यक्तवती

उत्पादस्य गुणवत्तायाः समस्याः पुनः पुनः उत्पन्नाः, परन्तु डॉ. रेड्डी इत्यस्य प्रयोगशालाः अद्यापि विश्वस्य शीर्षदशसु जेनेरिक औषधकम्पनीषु अन्यतमः अस्ति । २०२३ तमे वर्षे कम्पनी कुलम् ३.२८५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्स्यति, यत्र अमेरिकी-बाजार-व्यापारस्य ४७% भागः भवति, तदनन्तरं भारते जेनेरिक-औषध-व्यापारः, उदयमान-बाजारेषु च क्रमशः १७%-१८% भागः भवति

अस्मिन् समये एटोमोक्सेटिन् हाइड्रोक्लोराइड् इत्यस्य विक्रयणं स्थगितस्य अनन्तरं राष्ट्रियचिकित्साबीमाप्रशासनं वैकल्पिकप्रक्रियाम् आरभेत। तत् उल्लेखनीयम्राष्ट्रियौषधस्य कारणात्केन्द्रीकृतक्रयणम्मूल्यप्रतियोगिता, एली लिली इत्यस्य मूलसंशोधनपदार्थाःपूर्वमेवचीनदेशे २०२४ तमस्य वर्षस्य जनवरीमासे आपूर्तिः समाप्तः

भारतीय औषधकम्पनीषु बहुवारं समस्याः अभवन्, पर्यवेक्षणस्य च "शून्यसहिष्णुता" अस्ति ।

भारतं विश्वस्य बृहत्तमः जेनेरिक औषधानां उत्पादकः अस्ति, परन्तु...आँकडा धोखाधड़ी, व्यापक प्रबन्धन, व्यय संपीडन आदि।समस्या चिरकालं यावत् असमाधानं जातम् ।

स्वास्थ्यसूचना ब्यूरो इत्यनेन ज्ञातं यत् २०१८ तमे वर्षेइण्डिया सुपा मेडिकल हेल्थकेयर कं, लि.चीनस्य राज्यस्य खाद्य-औषध-प्रशासनेन अघोषित-निरीक्षणस्य समये आविष्कृतानां गुणवत्ता-समस्यानां कारणेन तेषां सर्वेषां विक्रयणं स्थगितम् अस्ति।

अन्तिमेषु वर्षेषु राज्यस्य खाद्य-औषध-प्रशासनेन सीमापार-अघोषित-निरीक्षणस्य बहुविध-परिक्रमाः आयोजिताः, प्रायः प्रत्येकं समये समस्याः प्राप्ताःसापेक्षतया घरेलु अघोषित औषधनिरीक्षणस्य समस्याः प्रमुखाः न सन्ति ।विदेशीय औषधनिर्माणे अपि गुणवत्तायाः बहवः समस्याः सन्ति ।

राष्ट्रियचिकित्साबीमाप्रशासनेन बहुषु अवसरेषु सार्वजनिकरूपेण उक्तं यत् राष्ट्रियौषधक्रयणं क्रमेण उद्यमानाम् प्रतिस्पर्धात्मकं ध्यानं सम्बन्धानां कृते युद्धं कर्तुं विपणनार्थं च युद्धं कर्तुं स्थापयतिस्वच्छं ऊर्ध्वं च वातावरणं निर्मातुं गुणवत्तायाः कार्यक्षमतायाः च कृते प्रयतन्ते, उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं। यद्यपि केन्द्रीकृतौषधानां मूल्यानि न्यूनानि सन्ति तथापि गुणवत्ता सुरक्षा च जीवनरेखा अस्ति अधिकांश घरेलुकम्पनीभिः एतां जागरूकतां निर्मितवती अतः अधिकांशकेन्द्रीकृतौषधानां गुणवत्तायाः गारण्टी अस्ति

यथा यथा देशस्य केन्द्रीकृतौषधक्रयणं सामान्यीकृतं भवति तथा तथा चिकित्साबीमा, औषधनिरीक्षणं, स्वास्थ्यम् इत्यादीनां विभागानां सम्बद्धतातन्त्रं अधिकं परिपक्वं जातम्, औषधस्य गुणवत्ता तथा सुरक्षा, जालमूल्यानि, नैदानिकप्रयोगः च इत्यादयः बहवः विषयाः पूर्णतया कार्यान्विताः, प्रयत्नाः च केन्द्रीकृत औषधक्रयणकार्यस्य सेवायै कृताः सन्ति तथा च " "त्रयस्य चिकित्सासम्बद्धानां समन्वितविकासस्य समग्रस्थितिः"।

चीनस्य औषधानां, उपकरणानां, उपभोग्यवस्तूनाम् निरीक्षणस्तरः क्रमेण अन्तर्राष्ट्रीयमानकानां अनुरूपः भवति ।केचन विदेशीयनिवेशिताः उत्पादाः ये चीनीयमानकानां पश्चात् सन्ति, ते क्रमेण समाप्ताः भविष्यन्ति, नियामकप्रधिकारिणां समीक्षां उत्तीर्णं कर्तुं असमर्थाः भविष्यन्ति, चीनीयविपण्ये प्रवेशं कर्तुं च असमर्थाः भविष्यन्ति।

लेई गोङ्ग द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालनम् त्रयोविंशतिः

दृष्टान्त |

कथनम् : स्वास्थ्यज्ञानब्यूरोतः मूलसामग्री कृपया विना अनुमतिं न प्रदर्शयन्तु।

द्वितीयस्य क्षियाङ्गया-अस्पताले नियमानाम् उल्लङ्घनस्य उजागरः अभवत्, भारते उत्पादितानां औषधानां संग्रहणस्य समस्याः आसन्;

ऑनलाइन गतमात्रेण विक्रीतम्, मानसिकचिन्ताद्वारा निर्मितं खरब-डॉलर्-मूल्यकं विपण्यं निर्मितम्

innovent biologics इत्यस्य अग्रिमः उष्णस्थानः कुत्र अस्ति?