समाचारं

"बिग् मैक्" इति जहाजम् आगच्छति: १०० अरबं विपण्यमूल्यं युक्तौ ए-शेयर-कम्पनीद्वयं, विलीनौ भवतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के सायं चीन-जहाजनिर्माण-उद्योगनिगमः (६००१५०) चीन-भार-उद्योगनिगमः (६०१९८९) च एकस्मिन् एव समये घोषितवन्तौ यत् चीन-जहाजनिर्माण-उद्योगनिगमः चीन-जहाजनिर्माण-उद्योग-निगमस्य अधिग्रहणं विलयं च कर्तुं योजनां करोति, यत् ए-शेयर-विनिमयद्वारा चीन भारी उद्योग निगमस्य सर्वे भागधारकाः। तस्मिन् दिने पक्षद्वयेन "अवशोषणविलयनयोः अभिप्रायसम्झौते" हस्ताक्षरं कृतम् ।

घोषणा दर्शयति यत् एषः लेनदेनः सम्बन्धितव्यवहारस्य गठनं करोति तथा च "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनार्थं प्रशासनिकपरिहाराः" इत्यत्र निर्धारितं प्रमुखं सम्पत्तिपुनर्गठनं भविष्यति इति अपेक्षा अस्ति।

यतो हि एषः व्यवहारः अद्यापि योजनापदे अस्ति तथा च प्रासंगिकविषयेषु अद्यापि अनिश्चितताः सन्ति, येन न्यायपूर्णसूचनाप्रकटीकरणं सुनिश्चितं भवति, निवेशकानां हितस्य रक्षणं भवति, कम्पनीयाः शेयरमूल्ये असामान्यं उतार-चढावः न भवति इति च, कम्पनीयाः प्रासंगिकविनियमानाम् अनुसारम् शङ्घाई-स्टॉक-एक्सचेंज, चीन-जहाज-निर्माण-उद्योग-निगमः, चीन-भार-उद्योग-निगमः च २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के (मङ्गलवासरे) मार्केट्-उद्घाटनात् आरभ्य व्यापारः स्थगितः भविष्यति, निलम्बनं च १० व्यापारदिनात् अधिकं न स्थास्यति इति अपेक्षा अस्ति

२ सितम्बर् दिनाङ्के व्यापारस्य समापनपर्यन्तं चीनजहाजनिर्माणउद्योगनिगमस्य कुलविपण्यमूल्यं १५६.१ अरब युआन् अभवत्;

सार्वजनिकसूचनाः दर्शयति यत् चीन-भार-उद्योगाः जहाज-अनुसन्धान-विकास, डिजाइन-निर्माण-विषये अग्रणी-सूचीकृत-कम्पनी अस्ति, अस्य मुख्यव्यापारः समुद्रीय-रक्षा-समुद्री-विकास-उपकरणं, समुद्री-परिवहन-उपकरणं, गहन-समुद्र-उपकरणं च तथा जहाज-मरम्मत-संशोधनं, जहाज-समर्थन-विद्युत्-यान्त्रिक-उपकरणं, च समाविष्टम् अस्ति । रणनीतिक उदयमानाः उद्योगाः अन्ये च पञ्च प्रमुखक्षेत्राणां प्रतीक्षां कुर्वन्तु।

चीनस्य मुख्यव्यापारः जहाजनिर्माणस्य जहाजनिर्माणव्यापारः (सैन्यः नागरिकश्च), जहाजमरम्मतव्यापारः, समुद्रीय-इञ्जिनीयरिङ्गं तथा विद्युत्-यान्त्रिक-उपकरणम् इत्यादयः सन्ति ।इयं चीनदेशस्य बृहत्तमा सूचीकृता जहाजनिर्माणकम्पनी अस्ति यस्याः अत्यन्तं उन्नतप्रौद्योगिक्याः, सर्वाधिकपूर्णा उत्पादसंरचना च अस्ति

चीनस्य भारी उद्योगस्य स्वामित्वं चीनजहाजनिर्माणउद्योगनिगमस्य ३४.५३%, चीनजहाजनिर्माणउद्योगनिगमस्य ४४.४७% स्वामित्वं चीनजहाजनिर्माणउद्योगनिगमस्य, चीनजहाजनिर्माणउद्योगनिगमस्य चीनजहाजनिर्माणउद्योगनिगमस्य च स्वामित्वं चीनराज्यस्य जहाजनिर्माणनिगमस्य १०० % भागधारणा अस्ति

चीनराज्यस्य जहाजनिर्माणनिगमस्य सैन्यस्य नागरिकस्य च जहाजनिर्माणव्यापारस्य मूलव्यापारत्वेन जहाजसङ्घटनं मुख्यतया चीनराज्यस्य जहाजनिर्माणनिगमेन चीनभारउद्योगनिगमेन च क्रियते, ये पूर्वसमूहद्वयस्य सूचीकृतकम्पनयः सन्ति

वर्षाणां विकासस्य अनन्तरं चीन-जहाजनिर्माण-उद्योग-निगमः चीन-भार-उद्योग-निगमः च जहाजनिर्माणं, जहाज-मरम्मतं, विद्युत्-यान्त्रिक-उपकरणं च अन्य-जहाज-संयोजनं च समाविष्टं पूर्ण-उद्योग-शृङ्खला-उत्पादनं विनिर्माण-प्रणालीं च निर्मितवती अस्ति समुद्रीसुरक्षा, गहनसमुद्रस्य वैज्ञानिकसंशोधनस्य संसाधनविकासस्य च रूपेण विश्वस्य प्रमुखाः सैन्य-नागरिक-उत्पादाः ।

अस्याः पृष्ठभूमितः चीन-जहाजनिर्माण-उद्योग-निगमस्य चीन-भार-उद्योग-निगमस्य च जहाज-संयोजन-क्षेत्रे स्वव्यापारेषु उच्च-प्रमाणेन अतिव्याप्तिः भवति, येन क्षैतिज-प्रतिस्पर्धा निर्मीयते

घोषणायाम् एतदपि उक्तं यत् एतत् विलयः प्रमुखराष्ट्रीयरणनीतिषु तथा च सशक्तसैन्यनिर्माणस्य मुख्यव्यापारे अधिकं ध्यानं दातुं, जहाजसंयोजनव्यापारस्य उच्चगुणवत्तायुक्तविकासं त्वरयितुं, उद्योगे प्रतिस्पर्धायाः मानकीकरणं कर्तुं, परिचालनगुणवत्तां च सुधारयितुम् अस्ति सूचीकृतकम्पनयः।

२०२४ तमस्य वर्षस्य प्रथमार्धे लालसागरसंकटः इत्यादीनां कारकानाम् प्रभावेण नौकायानविपणनं उच्चस्तरस्य वृद्धिः अभवत् विपण्यं, जहाजनिर्माण-उद्योगः च उच्चसमृद्धिं धारयति स्म ।

क्लार्कसन-आँकडानां अनुसारं २०२४ तमे वर्षे प्रथमार्धे वैश्विकरूपेण कुलम् १,२४७ नवीनजहाजानां लेनदेनं कृतम् यत्र ७७.२४८ मिलियनं मृतभारटनं भवति (वर्षे वर्षे २४.४% वृद्धिः) वर्षे ४७.५१५ मिलियन डेडवेट् टनस्य वृद्धिः (१.८% वर्षे वर्षे वृद्धिः) वितरिता आसीत् of 18.5%).

वर्षस्य प्रथमार्धे नूतनानां जहाजनिर्माणमूल्यानि ऐतिहासिकशिखरस्य समीपं गतवन्तः । २०२४ तमस्य वर्षस्य जूनमासे क्लार्कसन-नव-जहाज-मूल्य-सूचकाङ्कः १८७.२ बिन्दुषु समाप्तः, वर्षस्य आरम्भात् ३.८% वृद्धिः, २००८ तमे वर्षे शिखरात् केवलं २.३% दूरम्, २००८ तमे वर्षात् द्वितीयः उच्चतमः स्तरः च वर्तमान समये वैश्विकजहाजनिर्माणकम्पनीनां विशालः आदेशपुस्तकः अस्ति, उत्पादनस्य समयसूची च २०२८ तमे वर्षे प्राप्ता अस्ति।श्रमव्ययस्य वर्धनं, आपूर्तिशृङ्खलायां अधिकं दबावः, उच्चप्रौद्योगिकीयुक्तानां जहाजानां अनुपातस्य वृद्धिः इत्यादयः कारकाः संयुक्तरूपेण निर्माणस्य समग्रव्ययः जहाजनिर्माणकम्पनीनां सौदामिकीशक्तिः निरन्तरं वर्धते।

प्रबलबाजारमागधा, पर्याप्तआदेशाः, अनुकूलितउत्पादसंरचना च इत्यादिभिः बहुभिः अनुकूलकारकैः चालितः वैश्विकजहाजनिर्माणकम्पनीनां लाभप्रदतायां सामान्यतया सुधारः अभवत् तस्मिन् एव काले वैश्विकजहाजनिर्माण-उद्योगस्य आदेशस्य पश्चात्तापस्य परिमाणं ३० कोटि-मृतभार-टनम् अतिक्रान्तम् अस्ति, उद्योगस्य उत्पादन-गारण्टी-गुणकं च ३.५ वर्षाणि अतिक्रान्तम् अस्ति उद्यमानाम् उत्पादनभारं अधिकं वर्धितवान्, अपर्याप्तश्रमप्रदायेन, प्रमुखसाधनेन, हरितेन च वर्धितः विद्युत्साधनानाम् कठिनआपूर्तिः जहाजनिर्माणकम्पनीनां उत्पादनवितरणयोः अधिकं दबावं जनयति।

२०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य जहाजनिर्माण-उद्योगः त्रयः प्रमुखाः सूचकाः विश्वस्य अग्रणीः अस्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रकाशित-आँकडानां अनुसारं वर्षस्य प्रथमार्धे मम देशस्य जहाजनिर्माण-समाप्ति-मात्रा २५.०२ मिलियन-मृतभार-टन आसीत्, यत् वर्षे वर्षे १८.४% वृद्धिः अभवत् मिलियन डेडवेट् टन, जूनमासस्य अन्ते वर्षे वर्षे ४३.९% वृद्धिः, हस्ते आदेशस्य संख्या १७१.५५ मिलियन डेडवेट् टन आसीत्, यत् वर्षे वर्षे ३८.६% वृद्धिः अभवत् चीनराज्यस्य जहाजनिर्माणनिगमस्य आर्थिकसंशोधनकेन्द्रस्य भविष्यवाणीनुसारं २०२४ तमे वर्षे नूतनजहाजस्य आदेशाः १० कोटिमृतभारटनात् अधिकं भविष्यन्ति इति अपेक्षा अस्ति

अस्याः पृष्ठभूमितः २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-जहाजनिर्माणस्य, चीन-भार-उद्योगस्य च प्रदर्शनं दुगुणं जातम् ।

अस्मिन् काले चीन-जहाजनिर्माण-संस्थायाः परिचालन-आयः ३६.०१७ अरब-युआन्-रूप्यकाणां प्राप्तः, यत् वर्षे वर्षे १७.९९% वृद्धिः अभवत्, यस्मिन् जहाजनिर्माण-मरम्मत-समुद्री-इञ्जिनीयरिङ्ग-व्यापारात् परिचालन-आयः ३४.४४६ अरब-युआन् आसीत्, यत् वर्षे वर्षे २२.३९%;

चाइना हेवी इण्डस्ट्रीज इत्यनेन २२.१०२ अरब युआन् परिचालन आयः प्राप्तः, यत् मूलकम्पनीयाः कारणं शुद्धलाभः ५३२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १७७.१३% वृद्धिः अभवत्