समाचारं

दृष्टिकोण|“भूत-टेकअवे”-मञ्चानां पर्यवेक्षणं अनुपस्थितं न भवितुम् अर्हति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.युए डोंग
अधुना एव केचन माध्यमाः "भूत-टेक-अवे"-समूहस्य उजागरं कृतवन्तः ये अन्येषां व्यापार-अनुज्ञापत्राणि ऋणं गृहीत्वा स्वव्यापार-सञ्चालनार्थं मिथ्या-पतेः, छायाचित्रं च उपयुज्यन्ते स्म किन्तु टेक-आउट्-मञ्चेषु उच्च-अङ्क-युक्तानि दुकानानि अभवन् कानूनप्रवर्तनाधिकारिणः प्रासंगिक-अवैध-क्रियाकलापानाम् अन्वेषणार्थं प्रकरणं उद्घाटितवन्तः, तत्र सम्बद्धः भण्डारः सुधारणाय बन्दः अस्ति, सर्वेभ्यः टेकआउट-मञ्चेभ्यः च निष्कासितः अस्ति।
"भूत-टेकअवे" इति प्रथमवारं न प्रादुर्भूतम् । २०१६ तमे वर्षे एव एकः संवाददाता अन्वेषणं कृत्वा ज्ञातवान् यत् शाङ्घाई-नगरस्य केषुचित् टेकअवे-दुकानेषु "यिन्-याङ्ग्-पतेः" "बहु-भण्डाराः, एकं प्रमाणपत्रम्" इत्यादयः परिस्थितयः सन्ति यदि प्रासंगिकाः कार्यात्मकविभागाः तस्य सख्यं अन्वेषणं कुर्वन्ति, तस्य दमनं च कुर्वन्ति चेदपि "भूत-टेकआउट्" सर्वदा "पुनरुत्थानम्" इति दृश्यते ।
मुख्यकारणं मञ्चस्य समुचितपरिवेक्षणस्य अभावे एव अस्ति । शीघ्रं विपण्यभागं ग्रहीतुं व्यापारिणः आकर्षयितुं, मञ्चः तेषां व्यापारिकाणां समीक्षायां तुल्यकालिकरूपेण शिथिलः भवति ये ऑनलाइन गन्तुं आवेदनं कुर्वन्ति, तथा च तेषां व्यावसायिकयोग्यतां, वास्तविकभण्डारस्य स्थितिः इत्यादीनि सख्यं न नियन्त्रयति, यस्य परिणामेण बेईमानव्यापारिणां प्रवाहः भवति तस्मिन् एव काले अपर्याप्तदण्डस्य कारणात् केचन व्यापारिणः भण्डारस्य अवरुद्धस्य अनन्तरं नाम परिवर्त्य पुनः अन्तर्जालद्वारा गतः, येन एतादृशी घटना पुनः पुनः अभवत् अपर्याप्तमञ्चपरिवेक्षणेन सामान्यसञ्चालनव्यापारिणां विश्वसनीयता नष्टा अभवत् तथा च उपभोक्तृणां वैधअधिकारस्य हितस्य च उल्लङ्घनं जातम्।
"भूत-टेकआउट्" इत्यस्य निरीक्षणार्थं प्रथमं टेकआउट्-मञ्चस्य मुख्यदायित्वं ग्रहीतुं आवश्यकम् अस्ति । व्यापारिणां उपभोक्तृणां च मध्ये सेतुत्वेन मञ्चानां दायित्वं भवति यत् ते नित्यं व्यापारिणां सख्यं समीक्षां पर्यवेक्षणं च कुर्वन्ति तथा च "हस्तं त्यक्त्वा दुकानदारः" न भवितुम् अर्हन्ति प्रथमं लेखापरीक्षामानकानां सुधारणं स्थलनिरीक्षणं च करणीयम् । मञ्चेन व्यापारिणां प्रासंगिकव्यापारयोग्यताप्रमाणपत्राणां सख्तीपूर्वकं समीक्षा करणीयः तथा च समर्पितान् कर्मचारिणः स्थले भ्रमणार्थं प्रेषयितव्याः येन सुनिश्चितं भवति यत् भण्डारस्य व्यावसायिकपता, व्यावसायिकवातावरणं, अनुज्ञापत्रसूचना च सुसंगताः सन्ति। द्वितीयं तकनीकीपरीक्षणं सुदृढं कर्तुं पुरस्कारदण्डस्य च उपायानां सुधारणम्। मञ्चः व्यापारिभिः प्रकाशितानां मिथ्यासूचनानां पहिचानाय असामान्यव्यवहारस्य अन्वेषणार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगं कर्तुं शक्नोति । उल्लङ्घनस्य आविष्कारस्य अनन्तरं, तत्र सम्बद्धाः पक्षाः प्रतिबन्धिताः वा निष्कासिताः वा भविष्यन्ति, एकीकृतऋणव्यवस्थायां अभिलेखिताः भविष्यन्ति, खाद्यवितरणमञ्चे सम्मिलितुं स्थायिरूपेण प्रतिबन्धिताः च भविष्यन्ति
तदतिरिक्तं नियामकप्रधिकारिणां कानूनप्रवर्तनप्रयत्नाः वर्धयितुं खाद्यवितरण-उद्योगस्य दैनिकनिरीक्षणं आश्चर्यजनकनिरीक्षणं च सुदृढं कर्तुं च आवश्यकता वर्तते येन पर्यवेक्षणे मृतमार्गाः अन्धस्थानानि वा न सन्ति इति सुनिश्चितं भवति तथा च "जिह्वाग्रे सुरक्षा" सुनिश्चितं कर्तुं च उपभोक्तारः। ■
प्रतिवेदन/प्रतिक्रिया