समाचारं

यूरोपीयरेखापात्रयानयानस्य सहसा पतनं जातम्, किं जातम्?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रमितः!

अद्य प्रातःकाले कंटेनर-शिपिङ्ग-सूचकाङ्कस्य यूरोपीय-रेखा-भविष्यस्य (अतः परं यूरोपीय-रेखा-कंटेनर-शिपिङ्ग-इत्यस्य नाम) मुख्य-अनुबन्धः ८.७७% न्यूनीभूतः २१४०.९ बिन्दुः यावत् अभवत्, एकदा प्रातःकाले १०% तः न्यूनः अभवत् तस्मिन् एव काले हाङ्गकाङ्ग-शेयर-बजारः सर्वत्र पतितः, ए५० वायदा-सूचकाङ्कः आरएमबी च अपि तीव्रगत्या पतितः, ए-शेयराः अद्यापि प्रारम्भिकव्यापारे प्रबलाः आसन्, परन्तु मार्केट्-प्रतिरूपे अपि केचन परिवर्तनाः अभवन् अतः, आक्रमणस्य किं किं दुष्परिणामानि सन्ति ?

२ सितम्बर् दिनाङ्के प्रातःकाले नवीनतमदत्तांशैः ज्ञातं यत् अगस्तमासे कैक्सिन् चाइना मैन्युफैक्चरिंग् क्रयणप्रबन्धकसूचकाङ्कः पूर्वमूल्येन ४९.८% तः ५०.४% यावत् वर्धितः। भग्नदत्तांशैः ज्ञायते यत् निर्माणस्य उल्लासः पुनः विस्तारं प्राप्तवान्, परन्तु अस्मिन् वर्षे प्रथमवारं बाह्यमागधा संकुचिता अस्ति । वस्तुतः जुलैमासे यूरोप-अमेरिका-देशयोः आर्थिकदत्तांशः अपेक्षितापेक्षया सर्वत्र दुर्बलः अभवत्, वैश्विकपुनर्पूरणस्य गतिः च निरन्तरं न्यूनीभूता जुलैमासे यूरोक्षेत्रस्य व्यापकः पीएमआई ५०.१% आसीत्, यत् विपण्यस्य अपेक्षायाः अपेक्षया न्यूनम् आसीत् । जुलैमासे अमेरिकीनिर्माणस्य पीएमआई ४९.६% आसीत्, पूर्वकालात् ३.९ प्रतिशताङ्कैः न्यूनः, ५०% क्षयस्य समृद्धेः च रेखायाः अपेक्षया न्यूनः, संकोचनपरिधिं च प्रविष्टः यूरोपीय-पात्र-शिपिङ्ग-सूचकाङ्कस्य न्यूनतायाः मुख्यं कारणं एतत् भवितुम् अर्हति ।

एकदा १०% अधिकं डुबकी मारितवान् ।

प्रातःकाले अपरः आकस्मिकः घटना विपण्यां अभवत् । यूरोपीयरेखापात्रयानयानयानस्य मुख्यरेखायाः क्षयः ८.७७% यावत् विस्तारितः, यस्मिन् काले एकदा क्षयः १०% तः न्यूनः अभवत् ।

अस्य विविधतायाः उच्चतमं स्थानं ४७६३.६ अंकं जुलैमासस्य ४ दिनाङ्के प्राप्तम् । ततः तस्य क्षयः अभवत्, अधुना यावत् मासद्वयात् न्यूनेन समये ५०% अतिक्रान्तः । ज्ञातव्यं यत् यूरोप-अमेरिका-जापान-देशयोः शेयर-बजाराः अपि प्रायः तस्मिन् एव काले शिखरं प्राप्नुवन्ति, पतन्ति च, यूरोपीय-पात्र-नौकायानस्य प्रवृत्तिः च किञ्चित्पर्यन्तं तया सह सङ्गता अस्ति अस्य बाह्य आर्थिकमूलभूतैः सह किञ्चित् सहसंबन्धः भवितुम् अर्हति ।

अद्य यूरोपीयरेखापात्रशिपिङ्गेन सह शेयरबजारस्य पतनं जातम् । गतसप्ताहस्य गतद्वयेषु व्यापारदिनेषु भारी-मात्रायां पुनरुत्थानस्य अनुभवानन्तरं अद्य पुनः शेयर-बजारस्य पतनम् अभवत् प्रारम्भिकव्यापारे ए-शेयरस्य न्यूनता क्रमेण वर्धिता, तथा च मार्केट्-प्रतिमानं पुनः एकवारं नील-चिप्स-प्रति पक्षपातं कृतवान् market agricultural bank of china, sinopec and other stocks अतीव तीव्ररूपेण पुनः उत्थापितः अभवत् एतेन शैल्याः परिवर्तनेन लघु-मध्य-कैप-समूहेषु विक्रय-दबावः तीव्रः अभवत् ।

ज्ञातव्यं यत् यद्यपि गतशुक्रवासरे रात्रौ एव बाह्यविपण्यं उत्तमं प्रदर्शनं कृतवान् तथापि अद्य प्रारम्भिकव्यापारे हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य प्रदर्शनं उत्तमं नासीत्। हाङ्ग सेङ्ग सूचकाङ्कः, चाइना इन्टरप्राइजेस् सूचकाङ्कः, हाङ्ग सेङ्ग टेक्नोलॉजी सूचकाङ्कः च सर्वेषां प्रारम्भिकव्यापारे १.५% अधिकं न्यूनता अभवत् । ए५० वायदासूचकाङ्कस्य क्षयः १% अधिकं यावत् विस्तारितः । अपतटीय आरएमबी अपि अमेरिकीडॉलरस्य विरुद्धं १०० अंकैः पतितः ।

किं कारणम् ?

अतः, विपण्यदुर्घटनायाः कारणं किम् ? अद्यतनदत्तांशैः न्याय्यं चेत् विदेशेषु माङ्गल्यं खलु दुर्बलं भवति । २ सितम्बर् दिनाङ्के प्रातःकाले कैक्सिन् चाइना जनरल् मैन्युफैक्चरिंग् पीएमआई प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य अगस्तमासे वर्धितायाः माङ्गल्याः उत्पादनस्य किञ्चित् त्वरणस्य च कारणेन चीनस्य विनिर्माण-उद्योगस्य उल्लासः किञ्चित् वर्धितः भूत्वा विस्तार-परिधिं प्रति प्रत्यागतवान् अगस्तमासस्य caixin china manufacturing purchasing managers index (pmi) इति सूचकाङ्कः २ सितम्बर् दिनाङ्के प्रकाशितः, सः ५०.४% इति अभिलेखं प्राप्तवान्, यत् जुलाईमासस्य अपेक्षया ०.६ प्रतिशताङ्कं अधिकम् अस्ति, परन्तु अद्यापि नवम्बर २०२३ तः द्वितीयं न्यूनतमम् अस्ति परन्तु तस्मिन् मासे निर्यात-आदेशाः दुर्बलाः आसन्, अस्मिन् वर्षे प्रथमवारं किञ्चित् संकुचिताः च अभवन्, यतः कम्पनीभिः बाह्यवातावरणे क्षयः प्रतिबिम्बितः

तदतिरिक्तं एस एण्ड पी ग्लोबल इत्यनेन संकलितस्य एशियायाः चतुर्थस्य बृहत्तमस्य अर्थव्यवस्थायाः दक्षिणकोरियायाः विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (pmi) ऋतुसमायोजनस्य अनन्तरं अगस्तमासे ५१.९% आसीत्, यत् जुलैमासे ५१.४% इत्यस्मात् अधिकम् अस्ति षड्मासेषु संकीर्णतमगत्या नूतनाः निर्यात-आदेशाः वर्धिताः । रविवासरे प्रकाशितैः आधिकारिकव्यापारदत्तांशैः सर्वेक्षणस्य निष्कर्षस्य समर्थनं कृतम्, यत्र अगस्तमासे दक्षिणकोरियादेशस्य निर्यातः क्रमशः ११ तमे मासे वर्धितः, परन्तु सङ्गणकचिप्सस्य माङ्गल्यस्य मन्दतायाः कारणेन वृद्धेः गतिः दुर्बलतां प्राप्तवती इति उल्लेखितम्। अद्यत्वे प्रारम्भिकव्यापारे निर्यातप्रधानानाम् अर्थव्यवस्थानां शेयरबजारप्रदर्शने अपि बलं न दृश्यते स्म ।

वस्तुतः जुलैमासे यूरोप-अमेरिका-देशयोः आर्थिकदत्तांशः अपेक्षितापेक्षया दुर्बलः अभवत्, वैश्विकपुनर्पूरणस्य गतिः च निरन्तरं न्यूनीभवति जुलैमासे यूरोक्षेत्रस्य व्यापकः पीएमआई ५०.१% आसीत्, यत् पूर्व-विपण्य-अपेक्षायाः अपेक्षया न्यूनम् आसीत् । यूरोक्षेत्रस्य निर्माणस्य पीएमआई ४५.८% इति अभिलेखं प्राप्तवान्, पूर्वमासात् अपरिवर्तितः, अस्मिन् वर्षे अद्यापि उल्लास-बस्ट-रेखां न भग्नवान् । सेवा पीएमआई ५१.९% इति अभिलेखं कृतवान् यद्यपि ५०% क्षयस्य समृद्धेः च रेखायाः अपेक्षया अधिकः अस्ति तथापि सूचकाङ्कः त्रयः मासाः यावत् क्रमशः पतितः अस्ति ।

जुलैमासे अमेरिकीनिर्माणस्य पीएमआई ४९.६% आसीत्, पूर्वकालात् ३.९ प्रतिशताङ्कैः न्यूनः, ५०% क्षयस्य समृद्धेः च रेखायाः अपेक्षया न्यूनः, संकोचनपरिधिं च प्रविष्टः उपसूचकाङ्कानां दृष्ट्या विनिर्माणस्य आयातः, रोजगारः, नवीनः आदेशः, नवीननिर्यात-आदेश-सूचकाङ्काः च सर्वे ५०% तः न्यूनाः सन्ति तेषु रोजगार-नव-आदेश-सूचकाङ्काः पूर्वस्य तुलने महतीं न्यूनतां प्राप्तवन्तः मासः, परन्तु केवलं ०.१ प्रतिशताङ्कः एव वर्धितः ।

सीसीबी फ्यूचर्स् इत्यस्य मतं यत् अमेरिकादेशे नवीनतमसूचीदत्तांशस्य आधारेण मेमासे संयुक्तराज्ये कुलसूची वर्षे वर्षे १.७६% आसीत्, पूर्वमूल्यं च १.१६% आसीत् अमेरिकी-निर्माण-सूची, वाणिज्यिक-सूची, थोक-विक्रेता-सूची, खुदरा-विक्रेता-सूची च मे-मासे क्रमशः ०.८७%, १.६१%, -०.५१%, ४.९७% च वर्षे वर्षे वृद्धिः अभवत् तेषां मतं यत् यूरोपे अमेरिकादेशे च वर्तमानकाले पुनः पूरणस्य गतिः दुर्बलतां गच्छति, माङ्गल्यं च तुल्यकालिकरूपेण दुर्बलम् अस्ति ।

अस्मिन् वर्षे जूनमासे यूरोपीयकेन्द्रीयबैङ्केन यूरोक्षेत्रे त्रयः अपि प्रमुखव्याजदराणि २५ आधारबिन्दुभिः न्यूनीकृतानि तथापि यूरोपीय अर्थव्यवस्थायाः प्रारम्भिककालस्य उत्पादनस्य उपभोगस्य च उपरि अत्यधिकव्याजदरेण आनयमानं दबावं अद्यापि पूर्णतया न न्यूनीकृतम्। तथा आर्थिकपुनरुत्थानस्य गतिः निरन्तरं दुर्बलतां गच्छति। एतत् दत्तांशं दर्शयति यत् यूरोपीय-अर्थव्यवस्था निरन्तरं मन्दं वर्तते, तथा च आपूर्ति-शृङ्खला-समस्यानां, ऊर्जा-मूल्ये उतार-चढावस्य, आर्थिक-अनिश्चिततायाः इत्यादीनां कारकानाम् सम्मुखे विनिर्माण-उद्योगः पर्याप्तदबावस्य अधीनः अस्ति वर्षस्य उत्तरार्धे यूरोपीयदेशानां व्यापारसंरक्षणनीतिभिः प्रभावितः चीन-यूरोपीयसङ्घव्यापारः आव्हानानां सामनां करिष्यति अतः निर्यातपात्रपरिवहनविपण्ये प्रभावः निकटतया अवलोकनस्य आवश्यकता वर्तते।