समाचारं

मधुमेहः पूर्वमेव अनेकानि दीर्घकालीनरोगाणि आनयति! आयुः अपि शान्ततया ११ वर्षैः लघुः भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारं कृतवान् विशेषज्ञः : विमाननसामान्यचिकित्सालये अन्तःस्रावीविज्ञानविभागस्य निदेशकः फाङ्ग होङ्गजुआन्

ग्लोबल टाइम्स् स्वास्थ्यग्राहक संवाददाता वाङ्ग बिङ्गजी

मधुमेहरोगेण पीडितस्य अनन्तरं शरीरे सामान्यतः अधिकं ग्लूकोजस्य स्तरः रक्तेन सह सम्पूर्णे शरीरे "यात्रा" करोति, यत् "यत्र गच्छति तत्र चोटं करोति" इति वक्तुं शक्यते, येन नाडीरोगः, रेटिनोपैथी, वृक्करोगः, तथा मधुमेह पाद। तदतिरिक्तं इम्पेरियल् कॉलेज् लण्डन् इत्यनेन प्रकाशितेन नूतनेन अध्ययनेन ज्ञातं यत् मधुमेहः अपि जनानां आयुः औसतेन ११ वर्षाणि न्यूनीकर्तुं शक्नोति।

शोधकर्तारः ४६ मिलियन ब्रिटिश प्रौढानां मधुमेहसम्बद्धानां आँकडानां विश्लेषणं कृत्वा मधुमेहस्य कारणेन कर्करोगः भवति इति ज्ञातम्,कोरोनरी हृदय रोग, उच्चरक्तचाप, सीओपीडी तथाअल्जाइमर रोगःअनेकाः दीर्घकालीनाः रोगाः पूर्वं भवन्ति । तेषु महिलासु २० वर्षपूर्वं पुरुषेषु च १५ वर्षपूर्वं रोगस्य आरम्भः भवितुम् अर्हति । ५० वर्षपर्यन्तं मधुमेहरोगिणां प्रायः १/३ भागः एकस्मिन् समये त्रयाणां दीर्घकालीनरोगाणां पीडितः भवितुम् अर्हति तथा च एतेषां रोगैः सह २० वर्षाणाम् अधिकं यावत् सह-अस्तित्वस्य आवश्यकता भवति, प्रत्येकस्य अतिरिक्तरोगस्य कृते आयुः ४ वर्षाणाम् न्यूनीभवति

विशिष्टरोगाणां दृष्ट्या मधुमेहः मस्तिष्कसंवहनीरोगः, कोरोनरीहृदयरोगः,हृदय विफलतादीर्घकालीन वृक्करोगः प्रायः पश्चात् वयसि भवति, अधिकतया ७०-८० दशकेषु, यत् आयुः ४ तः ६ वर्षाणि यावत् लघुं कर्तुं शक्नोति, यदा तु दीर्घकालीनः यकृत्-रोगः प्रायः ७० वर्षाणां वयसः पूर्वं भवति, आयुः-हानिः च १२ वर्षाणि यावत् भवितुम् अर्हति विकाराः यथा विषादः, मद्यनिर्भरता चदम्माप्रारम्भस्य आयुः तुल्यकालिकरूपेण प्रारम्भिकः भवति, परन्तु दम्मस्य प्रभावः नष्टजीवने अल्पः भवति ।

बहुरोगस्य सहरोगः विभिन्नेषु आयुवर्गेषु भिन्नः भवति । ७० वर्षाधिकानां जनानां मध्ये उच्चरक्तचापः, कोरोनरीहृदयरोगः, अस्थिगठियाः च...अलिन्दस्य तंतुःप्रसारस्य दरः अधिकः अस्ति, तथा च तेषां कर्करोगः, मस्तिष्कनाडीरोगः, हृदयविफलता, दीर्घकालीनवृक्करोगः च भवितुं प्रवृत्ताः सन्ति, यत्र प्रसारस्य दरः १२% तः २०% पर्यन्तं भवति ५० तः ६९ वर्षाणि यावत् आयुषः जनानां कृते अपि एतादृशी स्थितिः अस्ति, परन्तु समग्ररूपेण २०% तः ५०% यावत् जोखिमः न्यूनीभवति, उच्चरक्तचापः अद्यापि सामान्यः रोगः अस्ति, परन्तु अवसादस्य घटना, दम्मा, गम्भीरमानसिकरोगः च न्यूनः भवति ।

विमाननसामान्यचिकित्सालये अन्तःस्रावीविज्ञानविभागस्य निदेशकः फाङ्ग होङ्गजुआन् "ग्लोबल टाइम्स् हेल्थ क्लायन्ट्" इति संवाददात्रे अवदत् यत् यदि मधुमेहस्य प्रभावीरूपेण नियन्त्रणं न भवति तर्हि प्रायः रक्तवाहिनी, तंत्रिका, गुर्दा, रेटिना इत्यादीनां सम्बन्धिनां रोगानाम् कारणं भविष्यति न केवलं जीवनकालं प्रभावितं करिष्यति, अपितु दीर्घकालीनदीर्घकालीनरोगस्य the “engine” इत्यस्य विविधतायाः रूपेण अपि कार्यं करिष्यति।

स्थूलता।मधुमेहरोगिणां मध्ये मोटापाः सामान्यसमस्या अस्ति, हाइपरग्लाइसीमिया, मोटापाः च संयुक्तरूपेण इन्सुलिनप्रतिरोधं वर्धयन्ति । दीर्घकालीन इन्सुलिनप्रतिरोधेन यकृत् मेदः अतिसंश्लेषणं कर्तुं शक्नोति, येन मेदःयुक्तं यकृत्, यकृतशोथः इत्यादयः समस्याः भवन्ति । मोटापेन प्रायः उच्चरक्तचापः, अतिलिपिडेमिया, उच्चमूरिकाम्लः च सह मिलितः भवति, येन वृक्करोगस्य उत्पत्तिः अथवा प्रगतिः त्वरिता भविष्यति

भड़काऊ प्रतिक्रिया।मधुमेहः मूलतः एकः प्रकोपात्मकः रोगः अस्ति यः शरीरं निरन्तरं दीर्घकालीनप्रकोपस्य अवस्थायां स्थापयति, यत् न केवलं रक्तवाहिनीनां विभिन्नानां च अङ्गानाम् आरोग्यस्य क्षतिं करोति, अपितु प्रतिरक्षाकार्यं क्षतिं जनयति, संक्रमणस्य जोखिमं अधिकं वर्धयति, स्तरं च वर्धयति शोथस्य, तेन घातकचक्रं निर्मायते ।

आन्तरिक वनस्पति विकार।मधुमेहरोगिणां सामान्यतया आन्तरिकवनस्पतिविषमता भवति, यस्य लक्षणं भवति हानिकारकजीवाणुवृद्धिः, लाभप्रदजीवाणुषु न्यूनता च एतत् असन्तुलनं न केवलं शरीरे शोथप्रतिक्रियां व्यापकं करिष्यति, रक्तशर्करानियन्त्रणं प्रभावितं करिष्यति, ततः इन्सुलिनप्रतिरोधं वर्धयिष्यति, अपितु जठरान्त्रस्य अर्बुदानां भवनेन सह अपि तस्य निकटसम्बन्धः अस्ति अपि च, "मस्तिष्क-आतङ्क-अक्षस्य" माध्यमेन संज्ञानात्मकं कार्यं प्रभावितं कर्तुं शक्नोति तथा च विक्षिप्ततायाः प्रारम्भिकप्रारम्भं जनयितुं शक्नोति ।

कुपोषणम् ।बहवः जनाः स्वस्य आहारस्य अतिनियन्त्रणं कुर्वन्ति यतोहि ते रक्तशर्करायाः उपरि तस्य प्रभावस्य चिन्ताम् अनुभवन्ति, येन कुपोषणं भवति, कैल्शियमस्य हानिः, अस्थिरोगः च वर्धते तदतिरिक्तं केचन मधुमेहचिकित्सा औषधानि पोषकद्रव्याणां अवशोषणं अपि प्रभावितं कर्तुं शक्नुवन्ति यथा, मेटफार्मिन् जठरान्त्रमार्गे विटामिन बी १२ इत्यस्य अवशोषणं प्रभावितं कर्तुं शक्नोति, येनरक्ताल्पता

औषधप्रभाव।यदि कश्चित् एकस्मिन् समये बहुभिः दीर्घकालीनरोगैः पीडितः भवति तर्हि भिन्नरोगाणां चिकित्सा औषधानि परस्परं प्रभावितं कर्तुं शक्नुवन्ति, शरीरस्य हानिमपि कर्तुं शक्नुवन्ति यथा, ग्लूकोकोर्टिकोइड्-इत्येतत् सीओपीडी-रोगिणां कृते प्रथमपङ्क्ति-औषधं भवति, परन्तु ते इन्सुलिन-प्रतिरोधं जनयितुं शक्नुवन्ति, अतः रक्तशर्करायाः नियन्त्रणं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नुवन्ति

विशेषतः अध्ययनेन ज्ञायते यत् कनिष्ठाः जनाः बहुभिः दीर्घकालीनरोगैः पीडिताः भवन्ति तदा अधिकं महत्त्वपूर्णं जीवनहानिम् अनुभवन्ति । यथा, यदि भवतः ४० वर्षे त्रयः दीर्घकालीनाः रोगाः भवन्ति तर्हि भवतः आयुः प्रायः १४ वर्षाणि यावत् लघुः भवितुम् अर्हति; अस्मिन् विषये फाङ्ग होङ्गजुआन् अवदत् यत्,प्रकार २ मधुमेहप्रत्येकं १० वर्षेषु यस्मिन् निदानस्य आयुः उन्नतः भवति तस्मिन् आयुः प्रायः ३ तः ४ वर्षाणि यावत् लघुः भविष्यति । यस्मिन् वयसि रोगः भवति तावत्कालं यावत् शरीरेण क्षतिः सहनीया भवति । यदि भवान् रोगनियन्त्रणे ध्यानं न ददाति, स्वजीवनशैल्याः समायोजने कष्टं अनुभवति, अथवा मोटापाः "त्रयः उच्चाः" इत्यादयः जोखिमकारकाः सन्ति तर्हि विविधाः चोटाः निरन्तरं उपरि आच्छादिताः सञ्चिताः च भविष्यन्ति, ये अधिकं स्पष्टाः भविष्यन्ति

फाङ्ग होङ्गजुआन् इत्यनेन बोधितं यत् मधुमेहः स्वास्थ्याय महत्त्वपूर्णं जोखिमं जनयति एव, परन्तु मूलतः एषः "जीवनशैलीरोगः" अस्ति । मानकीकृतौषधस्य चिकित्सायाश्च आधारेण नियमितव्यायामः (प्रतिसप्ताहं न्यूनातिन्यूनं १५० निमेषाः मध्यमतीव्रताव्यायामः), समृद्धः मध्यमः च आहारः, सन्तुलितं पोषणं, उच्चगुणवत्तायुक्तं प्रोटीनसेवनं च रोगस्य क्षतिं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति चिकित्साशास्त्रे बहवः रोगिणः अस्वस्थतायाः अनन्तरं उपर्युक्तानां आदतीनां विकासे अधिकं ध्यानं ददति, तस्य स्थाने अधिकं "स्वस्थाः" भवन्ति । यथा अमेरिकादेशस्य बब् क्राउस् ५ वर्षीयः सन् मधुमेहरोगेण पीडितः अभवत्, ९१ वर्षे एव मृतः ।तस्य "मधुमेहस्य आयुः" (मधुमेहस्य इतिहासः) ८६ वर्षाणि अतिक्रान्तवान् यद्यपि शोधं दर्शयति यत् मधुमेहः "आयुः ११ वर्षाणि न्यूनीकर्तुं शक्नोति" तथापि व्यक्तिगतभेदाः अतीव विशालाः सन्ति, अतः स्वयमेव "कठिनतया प्रयोक्तुं" आवश्यकता नास्ति तथा च अस्य दत्तांशस्य विषये भवन्तं अतिचिन्तान् जनयितुं आवश्यकता नास्ति ▲

सम्पादकः जू मेन्ग्लियान्

मुख्य सम्पादक : झांग मियाँ