समाचारं

झेजियाङ्ग-नगरे एकमात्रः! किमर्थम् अयं पर्यावरणन्यायप्रकरणः “देशस्य शीर्षदशप्रकरणेषु” अन्यतमः इति चयनितः?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता वांग जिओलिन् जिओ
स्रोत दृश्य चीन
बहुकालपूर्वं न, २०२३ तमे वर्षे "चीनस्य शीर्षदशपर्यावरणन्यायिकप्रकरणाः" इति पत्रकारसम्मेलने "कानूनीकर्तव्यं निष्पादयितुं प्रशासनिकक्षतिपूर्तिं च न कृत्वा अन्ये च "एकस्य मशीनरीकम्पन्योः विरुद्धं जियांगशाननगरपालिकायाः ​​आर्थिकसूचनाप्रौद्योगिकीब्यूरोस्य प्रकरणं" इति कुझौ केचेङ्गेन श्रुतम् न्यायालयः सफलतया चयनितः अभवत् झेजियांग-नगरे एकः प्रकरणः आसीत् प्रान्ते एकमात्रः चयनितः प्रकरणः ।
भवान् ज्ञातवान् यत् सर्वोच्चजनन्यायालयेन प्रकाशितस्य २०२३ तमस्य वर्षस्य पर्यावरणसंसाधनविचाराविशिष्टप्रकरणेषु अपि अयं प्रकरणः चयनितः आसीत् । किं वस्तुतः अयं प्रकरणः ? किमर्थं बहुवारं ठेठप्रकरणरूपेण चयनितम् ?
समयः २०२२ तमस्य वर्षस्य सितम्बरमासपर्यन्तं गच्छति ।
तस्मिन् समये स्थानीयनवीन ऊर्जावाहनमिश्रधातुसंरचनापरियोजनानां क्षमतावर्धनस्य आवश्यकतानां कार्यान्वयनार्थं जियांगशाननगरपालिका आर्थिकसूचनाब्यूरो उत्पादनक्षमताप्रतिस्थापनं उद्यमपरिवर्तनं उन्नयनं च सम्बद्धानां विषयाणां विषये बहुवारं उद्यमैः सह संवादं कर्तुं आरब्धवान्
तथाकथितं उत्पादनक्षमताप्रतिस्थापनं पश्चात्तापं उत्पादनक्षमतां निवारयित्वा औद्योगिक उन्नयनं प्राप्तुं एकः उपायः अस्ति । आर्थिकसूचनाप्रौद्योगिकीब्यूरो इत्यस्य मार्गदर्शनेन एषा कम्पनी हरिततर-उद्योग-पट्टिकां गन्तुम् इच्छति ।
येषां कम्पनीनां मूलतः परिवर्तनस्य विचारः आसीत्, तेषां कृते जियांगशान आर्थिकसूचनाब्यूरो इत्यनेन सह संचारः सुचारुः अभवत् । २०२२ तमस्य वर्षस्य अन्ते आरभ्य परिवर्तनस्य सज्जताकार्यं सम्पन्नं कृत्वा कम्पनी कर्मचारिणः परिच्छेदं कर्तुं, उपकरणानि बन्दं कर्तुं, नूतनान् आदेशान् स्वीकुर्वितुं इत्यादीनि त्यक्तुं आरब्धा २०२३ तमस्य वर्षस्य एप्रिलमासे उद्यमसम्बद्धप्रतिस्थापनकार्यक्रमयोजनायाः चर्चां कृत्वा स्थानीयसर्वकारस्य कार्यकारीसभायां अनुमोदनं कृतम् ।
अप्रत्याशितरूपेण एकमासपश्चात् नीतिपरिवर्तनकारणात् प्रासंगिके फाउण्ड्री-उद्योगे उत्पादनक्षमतायाः प्रतिस्थापनं निरन्तरं कर्तुं न शक्तवान्, मूलतः निर्धारितप्रतिस्थापनप्रगतिः च स्टॉप-बटनं नुदति स्म
एतस्मिन् समये विषयाः जटिलाः भवितुम् आरभन्ते ।
यतो हि प्रशासनिकसम्झौते अद्यापि हस्ताक्षरं न कृतम्, आर्थिकसूचनाप्रौद्योगिकीब्यूरो इत्यनेन नवीनतमनीतिआवश्यकतानां अनुरूपं उत्पादनक्षमताप्रतिस्थापनसम्बद्धं कार्यं स्थगितम् अस्ति
परन्तु कम्पनीयाः कृते पूर्वसञ्चारस्य प्रगतेः अनुसारं उत्पादनं स्थगयितुं सज्जता पूर्वमेव कृता अस्ति, तथा च कृते हानिः भविष्यस्य विकासस्य च विषये किं कर्तव्यमिति अस्पष्टम् अस्ति
२०२३ तमस्य वर्षस्य अगस्तमासे या कम्पनी स्वदिशां न प्राप्नोत्, सा कुझौ-नगरस्य केचेङ्ग-मण्डलस्य जनन्यायालये प्रशासनिक-मुकदमाम् अङ्गीकृतवती, यत्र जियांग्शान-आर्थिक-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य वैधानिक-कर्तव्यं निरन्तरं कर्तुं अनुरोधः कृतः
“अस्माभिः प्रकरणं स्वीकृत्य तत्क्षणमेव कम्पनीयाः प्रभारीनेतृणां दलस्य नेतृत्वं कृत्वा स्थले एव अन्वेषणं कृतम् अस्ति यत् कम्पनी खलु उत्पादनक्षमताप्रतिस्थापनस्य प्रारम्भिकसज्जतां सम्पन्नवती अस्ति तदनन्तरं स्वस्थविकासाय अधिकं अनुकूलं भविष्यति अतः वयं सर्वेभ्यः पक्षेभ्यः वार्तालापं कृत्वा समाधानयोजनां कर्तुं आग्रहं कृतवन्तः" इति केचेङ्गन्यायालयस्य अध्यक्षः वु ये इत्ययं प्रकरणस्य श्रवणार्थं उत्तरदायी अस्ति।
समन्वयप्रक्रियायाः कालखण्डे पक्षद्वयस्य मुख्यविग्रहबिन्दवः आसन् यत् हानिः कियत् आसीत् ? किं क्षतिपूर्तिः ? कम्पनीयाः कृते अग्रे किम् ?
न्यायालयस्य अन्वेषणानन्तरं .न्यायालयः कम्पनीयाः हानिनां आकलनाय तृतीयपक्षीयमूल्यांकनसंस्थायाः सह सक्रियरूपेण समन्वयं कृतवान्, मूल्याङ्कनपरिणामानां आधारेण च प्रतिवादीं प्रति "समन्वयस्य समाधानस्य च अनुशंसापत्रं" प्रेषितवान्, यत्र समन्वयस्य समाधानस्य च अनुशंसायाः कारणानि समाधानं च स्पष्टीकृतम्, "किमर्थम्" इति प्रश्नस्य समाधानं च ।, जियांगशान-नगरस्य आर्थिक-सूचना-ब्यूरो-संस्थायाः समन्वय-संकल्प-पत्रं प्राप्तम्, आत्मविश्वासः च अभवत् ।
अन्ते सर्वे पक्षाः समन्वितं समाधानं प्राप्तवन्तः : प्रशासनिकसंस्था कम्पनीयाः हानिः क्षतिपूर्तिं करिष्यति, कम्पनीयाः पुरातनसाधनानाम् औद्योगिक उन्नयनस्य च निपटानार्थं नीतिमार्गदर्शनं प्रदास्यति, पारम्परिकउद्योगानाम् परिवर्तनं उन्नयनं च नूतनप्रौद्योगिकीभिः पूर्णं करिष्यति। २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के वादी-कम्पनी केचेङ्ग-न्यायालये मुकदमान् निवृत्त्यर्थं आवेदनं कृतवती ।
प्रकरणस्य निराकरणानन्तरं न्यायाधीशः निपटनसम्झौतेः कार्यान्वयनस्य विषये निरन्तरं ध्यानं दत्तवान् तथा च कम्पनीं प्रति पुनरागमनं कृत्वा पुष्टिं कृतवान् यत् उभयपक्षेण निपटनसम्झौतेः सामग्रीः पूर्णतया पूर्णा कृता, विवादस्य पर्याप्तरूपेण समाधानं कृतम्, तथा च कम्पनी उच्चस्तरीयसटीकयन्त्रउद्योगे सफलतया परिवर्तनं कृतवती आसीत् ।
अतः तादृशेषु प्रकरणेषु वादी प्रतिवादी च तृप्तिकारकं परिणामं प्राप्तुं का कठिनता?
पूर्वप्रकरणेभ्यः न्याय्यं चेत्, येषु प्रकरणेषु कम्पनयः सर्वकारस्य विरुद्धं मुकदमान् कृतवन्तः, अन्ततः न्यायालयैः सफलतया मध्यस्थतां प्राप्तवन्तः, तेषां अनुपातः वस्तुतः अधिकः नासीत्
सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे देशे सर्वत्र न्यायालयैः ३१०,००० नवीनाः प्रथमस्तरीयाः प्रशासनिकप्रकरणाः प्राप्ताः, तेषु २५.१% प्रकरणाः मध्यस्थताद्वारा अथवा मुकदमानां निवृत्तिद्वारा समाप्ताः, प्रायः ५२% प्रकरणाः निर्णयेन समाप्ताः न्यायेन समाप्ताः प्रकरणाः मध्यस्थतायाः निवृत्तेः च संख्यायाः अपेक्षया दूरं अधिकं भवति।
वू ये इत्यनेन विश्लेषितं यत् अस्मिन् प्रकरणे नीतिसमायोजनस्य कारणेन मूलक्षमताप्रतिस्थापनयोजना कार्यान्वितुं न शक्यते स्म । कानूनीजोखिमस्य दृष्ट्या प्रशासनिकसंस्थायाः प्रकरणस्य हानिः इति जोखिमः तुल्यकालिकरूपेण अल्पः भवति, परन्तु उद्यमस्य वस्तुनिष्ठरूपेण हानिः अभवत् इति तथ्यस्य आधारेण प्रशासनिकसंस्था अद्यापि मध्यस्थतां स्वीकुर्वितुं इच्छति मध्यस्थताप्रक्रियायाः कालखण्डे प्रशासनिकसंस्थाः विवादानाम् समन्वयने निराकरणे च सक्रियरूपेण सहकार्यं कृतवन्तः अन्तिमपरिणामः एकः विजय-विजय-स्थितिः आसीत् या उद्यमानाम् वैध-अधिकारस्य हितस्य च रक्षणं कृतवती तथा च स्थानीय-औद्योगिक-संरचनायाः अनुकूलनं कृतवती
"प्रशासनिकप्रकरणेषु वादीनां प्रतिवादीनां च विषयस्य समाधानं प्रति सकारात्मकदृष्टिकोणं दुर्लभम्। एतत् प्रकरणस्य सन्तोषजनकपरिणामस्य अपि कुञ्जी अस्ति।वू ये उक्तवान्।
जियाङ्गशानस्य प्रकरणेन कीदृशी अवधारणा ज्ञायते ?
मेलमिलापद्वारा पर्यावरणसंसाधनप्रशासनिकप्रकरणानाम् समाधानं द्वन्द्वविवादानाम् समाधानार्थं झेजियांगस्य विविधदृष्टिकोणं प्रतिबिम्बयति । एतेन न केवलं पक्षेभ्यः मुकदमानां भारः न्यूनीकरोति, अपितु न्यायिकसंसाधनानाम् अपि रक्षणं भवति ।
अस्मिन् वर्षे सर्वोच्चजनन्यायालयेन आयोजिते द्वितीये "प्रशासनिकविचारव्याख्याने" उल्लेखितम् आसीत् यत् झेजियांग-नगरे प्रथम-स्तरीय-प्रशासनिक-मुकदम-प्रकरणानाम् संख्यायां क्रमशः चतुर्वर्षेभ्यः न्यूनता अभवत् अनेकवर्षेभ्यः क्रमशः ।
वस्तुतः अस्मिन् क्षेत्रे झेजियांगस्य अन्वेषणं महासचिवस्य शी जिनपिङ्गस्य निर्देशस्य भावनायाः अनुरूपं भवति यत् “अ-मुकदमविवादनिराकरणतन्त्राणि अग्रस्थाने स्थापयित्वा मार्गदर्शनाय, सुलभतया च अधिकानि कानूनीशक्तयः प्रवर्धयन्तु” इति वर्षेषु झेजिआङ्ग् इत्यनेन प्रशासनिकविवादानाम् समाधानस्य प्रबलतया प्रचारः कृतः, २०२३ तमे वर्षे प्रान्तस्य प्रशासनिकविवादसमन्वयः, निवृत्तिः च ३८.८% आसीत्, येन देशे अग्रणीस्थानं निर्वाहितम्
अयं प्रकरणः अन्यं संकेतमपि प्रेषयति ।
चीनगणराज्यस्य प्रशासनिकमुकदमकानूनस्य अनुच्छेद ६० इत्यस्य अनुसारं मध्यस्थता सामान्यतया प्रशासनिकमुकदमेषु प्रयोज्यः नास्ति, परन्तु प्रशासनिकक्षतिपूर्तिः, क्षतिपूर्तिः, कानूनविनियमयोः निर्धारितविवेकशक्तिप्रयोगं कुर्वन्तः प्रशासनिकसंस्थाः च सम्मिलिताः प्रकरणाः मध्यस्थतां कर्तुं शक्यन्ते “व्यावहारिकरूपेण द्वन्द्वानां विवादानां च सारभूतनिराकरणार्थं न्यायालयाः अद्यापि पक्षयोः मेलनं कृत्वा अभियोजनं निवृत्त्य विवादानाम् समाधानार्थं पर्यावरणसंसाधनादिषु विविधप्रशासनिकप्रकरणेषु मध्यस्थताक्रियाकलापं करिष्यन्ति।”. , zhejiang lunjian law firm तः एकः वकीलः चिन्तयति,अस्य प्रकरणस्य श्रवणप्रक्रियायां केचेङ्ग-न्यायालयेन संयुक्तमध्यस्थतातन्त्रस्य कानूनानुसारं प्रयोगः अवगतः, तया प्रदर्शितं लचीलतां च शिक्षितुं योग्यम् अस्ति
इदमपि उल्लेखनीयं यत् झेजियांग झेनोउ लॉ फर्मस्य भागीदारस्य वकीलस्य पु जिंग्यानस्य मते सम्पूर्णे प्रकरणनिबन्धनप्रक्रियायां हरितविकाससंकल्पनानां कार्यान्वयनम् अपि महत्त्वपूर्णविशेषतासु अन्यतमम् अस्ति यत् अस्य प्रकरणस्य सामान्यप्रशासनिकमुकदमानां मध्ये भेदं करोति।
झेजियांग "स्पष्टजलं रसीलपर्वताश्च अमूल्यं सम्पत्तिः" इति अवधारणायाः जन्मस्थानम् अस्ति, तथा च हरितविकासः झेजियांगनगरे उच्चगुणवत्तायुक्तविकासस्य आधारः अपि अस्ति अस्मिन् प्रकरणे वादीकम्पनी मुख्यतया बृहत्परिमाणे यांत्रिकप्रक्रियायां प्रवृत्ता आसीत् , यत् बहुमात्रायां ऊर्जायाः उपभोगं करोति स्म, तस्य उत्पादनक्षमता न्यूना आसीत् । यथा यथा स्थानीयसर्वकारः हरितपारिस्थितिकीउद्योगसंरचनायाः समायोजनस्य लक्ष्यं प्रवर्तयति तथा तथा स्वयं परिवर्तनस्य आवश्यकतायाः अपि सम्मुखीभवति। जनन्यायालयेन स्थले अन्वेषणानन्तरं सुझावः दत्ताः, विकासाय नूतनमार्गं ज्ञातुं कम्पनीयाः साहाय्यं च कृतम् ।
सफलमध्यस्थतायाः अनन्तरं न्यायालयः सम्झौतेः कार्यान्वयनस्य अनुवर्तनं निरन्तरं करिष्यति। अद्य कम्पनी सफलतया नूतनमार्गे प्रवृत्ता अस्ति ।
व्यावसायिकवातावरणं हरितविकासं च निरन्तरं सुधारयितुम् न्यायिकमध्यस्थतायाः प्रभावीकार्याणि वयं प्रतीक्षामहे!
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया