समाचारं

ऐतिहासिकं अभिलेखं भङ्ग्य युन्नान् रेलवे ग्रीष्मकालीनपरिवहनेन २४ मिलियनतः अधिकाः यात्रिकाः वहन्ति स्म

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रे चीन रेलवे कुनमिंग ब्यूरो समूह कंपनी लिमिटेड (अतः "चीन रेलवे कुनमिंग ब्यूरो" इति उच्यते) इत्यस्मात् ज्ञातं यत् ६२ दिवसीयः (१ जुलैतः ३१ अगस्तपर्यन्तं) २०२४ तमस्य वर्षस्य ग्रीष्मकालीनपरिवहनं सफलतया समाप्तम् २४.०१६ मिलियनं यात्रिकान् प्रेषितवान्, वर्षे वर्षे ८.६% वृद्धिः, नूतनः ऐतिहासिकः अभिलेखः स्थापितः । तेषु अगस्तमासस्य १० दिनाङ्के एकस्मिन् दिने प्रेषितानां यात्रिकाणां संख्या ४,८७,००० यावत् अभवत्, येन ग्रीष्मकालीनयात्रा-इतिहासस्य अभिलेखः उच्चतमः अभवत् ।
ग्रीष्मकालीनयात्रीप्रवाहस्य शिखरकाले कुन्मिङ्ग्-स्थानकं मञ्चे जनानां सङ्कीर्णं भवति । फोटो ली लिङ्ग द्वारा
युन्नान्-नगरे रेलयानेन यात्रा नूतना ग्रीष्मकालीनयात्राप्रवृत्तिः अभवत्
ग्रीष्मकालीनावकाशे युन्नान्-नगरे पर्यटनस्य लोकप्रियता निरन्तरं वर्तते, डाली-स्थानके यात्रिकाणां प्रवाहः अपि अधिकः भवति । फोटो झू वानक्सियाङ्ग द्वारा
प्रतिवर्षं ग्रीष्मर्तौ युन्नान्-नगरं विशिष्टैः प्राकृतिकदृश्यैः, सुखदजलवायुभिः च ग्रीष्मकालस्य तापात् पलायनार्थं बहुसंख्याकाः पर्यटकाः आकर्षयन्ति । ग्रीष्मकालीनयात्राकाले राष्ट्रियरेलवे कुन्मिंग् ब्यूरो इत्यस्य यात्रिकाणां प्रवाहः उच्चस्तरेन प्रचलति स्म, यत्र छात्राणां, पर्यटकानाम्, परिवारस्य च भ्रमणस्य प्रवाहः वेगस्य, सुविधायाः च लाभैः सह ईएमयू प्रथमः अभवत् ईएमयू द्वारा युन्नाननगरे यात्रां कुर्वतां यात्रिकाणां कृते विकल्पः ईएमयूद्वारा प्रेषितानां यात्रिकाणां संख्यायाः कुलसंख्या ८७.४% आसीत् । अस्मिन् ग्रीष्मकालीनावकाशे कुनमिङ्ग्-नगरात् डाली, लिजियाङ्ग-शाङ्ग्री-ला, क्षिशुआङ्गबन्ना-नगरं यावत् सुवर्णमार्गाः लोकप्रियाः एव सन्ति, पर्यटकानां अनुकूलाः च सन्ति कुन्मिङ्ग्, डाली, लिजियाङ्ग इत्येतयोः मध्ये प्रेषितानां यात्रिकाणां संख्या ४७.४०१ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ६.४% वृद्धिः अभवत्, पुनः नूतनं अभिलेखं स्थापितवान् लिक्सियाङ्ग रेलमार्गः अपि प्रथमग्रीष्मकालीनसञ्चालने कुलम् ९३७,००० यात्रिकान् वहति स्म, यत्र प्रतिदिनं औसतेन १५,१०० तः अधिकाः यात्रिकाः आसन्, येन उद्घाटनात् आरभ्य नूतनं उच्चतमं स्तरं स्थापितं यात्रिकाणां शिखरप्रवाहस्य सम्मुखे राज्यरेलमार्गस्य कुन्मिंगरेलवेब्यूरो इत्यनेन शिखररेखासु उच्चगतिरेलयानानां यात्रीरेलयानानां च संख्यां वर्धयितुं, यात्रीयात्रायाः आवश्यकतां पूर्तयितुं पर्यटनरेलयानानां संचालनं च इत्यादीनि पद्धतयः स्वीकृताः सन्ति of passenger trains in operation has reached 454, an increase of 20 trains year-on-year, and the average daily transportability is 404,000 seats , वर्षे वर्षे 50,000 आसनानां वृद्धिः, 14.12% वृद्धिः
सीमापारपर्यटनं प्रफुल्लितं वर्तते, चीन-लाओस्-रेलमार्गः मुख्यविषयः अभवत्
चीन-लाओस् रेलवे अन्तर्राष्ट्रीययात्रीयानस्य चीनीयदलः संयुक्तप्रवेशनिरीक्षणभवनं गत्वा स्वकर्तव्यं आरभ्यत इति। फोटो ना जियानबो द्वारा
तस्य प्रारम्भात् आरभ्य चीन-लाओस् रेलमार्गे अन्तर्राष्ट्रीययात्रीरेलयानानि विश्वस्य सर्वेभ्यः पर्यटकेभ्यः अनुकूलानि सन्ति विशेषतः १४४ घण्टानां पारगमन-वीजा-रहित-नीतेः कार्यान्वयनेन चीन-देशं गन्तुं बहुसंख्याकाः विदेशीयाः पर्यटकाः आकर्षिताः सन्ति चीन-लाओस् रेलमार्गे लाओस् इति वा । रेलविभागेन १२३०६ वेबसाइट् इत्यत्र टिकटविक्रयस्य प्रतीक्षासूचिकायाः ​​च बृहत् आँकडानां गहनविश्लेषणं कृतम्, सीमापारयात्रीसङ्गठनस्य सुदृढीकरणे केन्द्रितं, चीनदेशस्य कुनमिङ्ग्तः लाओस्देशस्य विएन्टियान्पर्यन्तं कुलम् ४ अन्तर्राष्ट्रीययात्रीरेलयानानां व्यवस्था कृता , तथा चीन-देशस्य क्षिशुआङ्गबन्ना-नगरात् चीन-लाओस्-रेलमार्गे लाओस्-देशस्य लुआङ्ग-प्रबाङ्ग-नगरं यावत् । ग्रीष्मकालीनयात्राऋतौ चीन-लाओस्-रेलमार्गेण १९२ सीमापारयात्रीरेलयानानि प्रचलितानि, यत्र ४५,६०० सीमापारयात्रिकाणां परिवहनं कृतम्, यत् वर्षे वर्षे ७८.१% वृद्धिः अभवत् तस्मिन् एव काले हेकौ-बन्दरगाहैः चीनदेशं प्रविशन्तः वियतनाम-पर्यटकानाम् अपि संख्यायां महती वृद्धिः अभवत् । वियतनामदेशस्य पर्यटकाः स्थलबन्दरगाहद्वारा नदीमुखे प्रविश्य ततः उच्चगतिरेलयानेन डाली, लिजियाङ्ग, क्षिशुआङ्गबन्ना इत्यादीनि स्थानानि गच्छन्ति ग्रीष्मकालीनयात्राऋतौ हेकोउ उत्तरस्थानके ७५० तः अधिकाः वियतनामीपर्यटकसमूहाः, १३,००० वियतनामीपर्यटकाः च प्राप्ताः, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
यात्रिकयात्रानुभवं वर्धयितुं हार्डवेयरसुविधानां उन्नयनं भवति
यात्रिकाणां यात्रानुभवं अधिकं सुधारयितुम् राष्ट्रियरेलवे कुन्मिङ्ग् ब्यूरो इत्यनेन ग्रीष्मकालीनपरिवहनस्य पूर्वसंध्यायां बृहत्यात्रिकप्रवाहयुक्तेषु प्रमुखेषु स्टेशनेषु हार्डवेयरसुविधानां नवीनीकरणं कृतम् कुन्मिंग-स्थानकेन उत्तर-दक्षिण-प्रवेशद्वारेषु द्वौ नूतनौ ऊर्ध्वाधर-लिफ्टौ योजितौ, निर्गमन-भूमिगत-मार्गे ५ एस्केलेटर्-इत्येतत् अपि योजितम् अस्ति, तस्मिन् एव काले यात्रिकाणां प्रतीक्षा-आवश्यकतानां पूर्तये प्रथम-प्रतीक्षा-कक्षस्य नवीनीकरणं कृतम् अस्ति चीन-लाओस् रेलमार्गस्य मोहनस्थानकस्य प्रतीक्षालये यात्रिकाणां सुविधायै कॉफी, खाद्यविक्रयस्थानानि, पठनक्षेत्रं च योजितम् अस्ति चीन-लाओस् रेलमार्गस्य प्रमुखस्थानकेषु एटीएम-यन्त्राणि नियोजिताः भविष्यन्ति येन विदेशेषु बैंककार्डस्य उपयोगेन आरएमबी-नगदं निष्कासयितुं गच्छन्तीनां यात्रिकाणां समर्थनं भविष्यति। तदतिरिक्तं रेलविभागेन स्टेशनव्यापारिणां कृते भुगतानसुविधावातावरणस्य अनुकूलनं अपि प्रवर्धितम् अस्ति, चीन-लाओसरेलमार्गस्य समीपे स्थितेषु स्टेशनेषु प्रमुखव्यापारिषु, तथैव सघनयात्रिकप्रवाहयुक्तेषु स्टेशनेषु यथा कुनमिंग्, डाली, लिजियाङ्ग, शांग्री-ला च, रेलमार्गपरिवहनस्य व्यापकरूपेण सुधारं कर्तुं तथा च वृद्धानां, विदेशीययात्रिकाणां अन्यसमूहानां च विविधभुगतानसेवाआवश्यकतानां उत्तमरीत्या पूर्तये।
यात्रिकाणां यात्राजीवनं समृद्धीकर्तुं सेवागुणवत्ता उन्नयनम्
हार्डवेयरसुविधासु सुधारस्य अतिरिक्तं रेलविभागः यात्रिकाणां कृते उष्णं आनन्ददायकं च यात्रां निर्मातुं सेवापरिपाटनेषु अपि सुधारं कुर्वन् अस्ति वयं चीन-लाओस-रेलवे, लिक्सियाङ्ग-रेलवे इत्यादिषु रेलयानेषु "जातीयशैल्याः" गाडयः निर्मातुं निरन्तरं प्रयत्नशीलाः स्मः, "चीन-लाओस् मैत्री-कॉफी", "मक्खन-चाय" च यात्रिकाणां कृते अतीव प्रियाः सन्ति रेलविभागः अपि युन्नानस्य स्थानीयजातीयमहोत्सवानां विशेषताभिः सह संयोजितवान् यथा यी "मशालमहोत्सव", मैत्रेया "अंगूरमहोत्सवः", पुझेहेई "रङ्गितमुखमहोत्सवः", chuxiong "कवकमहोत्सवः" इत्यादीनां स्थानीयजातीयमहोत्सवानां च, सक्रियरूपेण च सम्पर्कं कृतवान् स्थानीयसार्वजनिकपरिवहनविभागाः chuxiong, yunxian, nanhua इत्यत्र उत्सवानां आयोजनं कर्तुं स्टेशनस्य प्रतीक्षां कुर्वन्तु, स्टेशनतः आयोजनस्थलं प्रति "बिन्दुतः बिन्दुपर्यन्तं" प्रत्यक्षबसाः संचालिताः सन्ति, "बससंयोजन" यात्रीपरिवहनउत्पादानाम् प्रचारं गहनं कुर्वन्ति , तथा यात्रिकयात्रायाः "अन्तिममाइल" सुचारुरूपेण करणीयः "रेलयात्रा + पर्यटनम्" इत्यस्य ग्रीष्मकालस्य अनुभवः । वयं "सुवर्णपुष्प" सेवाब्राण्ड् गहनं निरन्तरं करिष्यामः तथा च रेखाभिः सह जातीययात्रिकाणां कृते विशेषसेवाः प्रदातुं डाली, लिजियाङ्ग, शाङ्ग्री-ला, क्षिशुआङ्गबन्ना इत्यादिषु स्टेशनेषु जातीयभाषासेवास्थानानि स्थापयिष्यामः। छात्रसमूहानां, वरिष्ठनागरिकाणां अन्येषां च प्रमुखयात्रिकाणां कृते विभेदितसेवाः प्रदातुं, ग्रीष्मकालीनयात्रा अधिकां कर्तुं "एकैकं" विचारणीयं सहायतां प्रदातुं "रजतकेशयुक्तानां यात्रिकाणां" "अध्ययनछात्राणां" च समर्पितं प्रतीक्षाक्षेत्रं योजितम् अस्ति यात्रिकाणां कृते आरामदायकम्।
सुचारु परिवहनं सुनिश्चितं कुर्वन्तु, यात्रिकाणां सुरक्षां च रक्षन्तु
क्षिशुआङ्गबन्ना-स्थानके यात्रीपरिवहनकर्मचारिणः ग्रीष्मकालस्य यात्रिकाणां प्रचण्डस्य समये स्वचौकीषु स्थित्वा सहस्राणि यात्रिकाणां कृते उष्णं, सावधानीपूर्वकं च सेवां प्रदत्तवन्तः फोटो झाओ जियान द्वारा
ग्रीष्मकालीनपरिवहनकाले राष्ट्रियरेलवे कुन्मिङ्ग् ब्यूरो इत्यस्य ४०,००० तः अधिकाः कार्यकर्तारः कर्मचारी च स्वपदेषु स्थित्वा वायुः, वर्षा, तप्ततापः च साहसं कृत्वा यात्रिकाणां कृते सुचारुपरिवहनं सुरक्षितयात्रा च सुनिश्चित्य सर्वप्रयत्नाः कृतवन्तः प्रत्येकं स्टेशनेन कार्मिकनिवेशः वर्धितः, पर्याप्तसुरक्षानिरीक्षणं वास्तविकनामसत्यापनमार्गाः च उद्घाटिताः, स्टेशनं प्रविशन्तः निर्गच्छन्त्यः, रेलयाने आरुह्य अवतरन्तः च यात्रिकाणां मार्गदर्शनं संगठनं च सुदृढं कृतम् अस्ति तत्सह उपकरणानां निरीक्षणं पर्यावरणस्वच्छतासुधारं च तीव्रं कृत्वा उपकरणानां स्थितिः सुदृढा अस्ति इति सुनिश्चितं कृतम् अस्ति। भूवैज्ञानिक आपदानां प्रतिक्रियारूपेण यत् अत्यधिकवृष्ट्या भवितुं शक्नोति, प्रासंगिकविभागाः स्टेशनाः च समये कर्तव्यं आपत्कालीनप्रतिक्रियाकार्यं च कृतवन्तः, येन यात्रिकाणां कृते सुरक्षितं आरामदायकं च यात्रावातावरणं प्रदत्तम् अस्ति
द पेपर रिपोर्टर xiong qiang
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया