समाचारं

भवतः स्वागतसामानस्य विषये चिन्ता न कुर्वन्तु मानवरहितकारः भवतः चिन्ताम् उपशमयिष्यति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग्डाओ न्यूज नेटवर्क्, सितम्बर् १ (रिपोर्टरः हान टोङ्गटोङ्ग) अगस्त ३० तः ३१ पर्यन्तं किङ्ग्डाओ सिटी कॉलेज् इत्यनेन २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां स्वागतं कृतम् .स्वप्नानां अनुसरणस्य अध्ययनस्य च नूतनयात्रा।

प्रौद्योगिकी “नवीनं जितुम्” प्रज्ञां सशक्तं करोति ।

नवीनछात्राणां कृते पञ्जीकरणप्रक्रियाम् अधिकं सुलभं कर्तुं विद्यालयेन स्मार्ट-अभिमुखीकरण-व्यवस्थायाः उन्नयनं कृतम् अस्ति यत् नूतनाः छात्राः नामाङ्कनात् पूर्वं नूतन-छात्र-सूचना-सङ्ग्रहणं, छात्रावासस्य चयनं, ट्यूशन-भुगतानम् इत्यादीनि सम्बद्धानि सेवानि च सम्पन्नं कर्तुं शक्नुवन्ति qr कोडं स्कैन कृत्वा तेषां प्रवेशसूचनायाः परिचयस्य च उपयोगं कुर्वन्तु भवान् केवलं स्वस्य प्रमाणपत्रेण सह पञ्जीकरणं कृत्वा सम्पूर्णं पञ्जीकरणप्रक्रियां शीघ्रं सम्पन्नं कर्तुं शक्नोति।

घटनास्थले अभिमुखीकरणदले एकः विशेषः "कर्मचारिणः" उत्तिष्ठति स्म विद्यालये अस्मिन् वर्षे प्रथमवारं सामानस्य परिवहनार्थं चालकरहितवाहनानां उपयोगः कृतः । पञ्जीकरणं सम्पन्नं कृत्वा कला-डिजाइन-विद्यालये २०२४ तमे वर्षे नवीनः छात्रः झाङ्ग-चुन्लियाङ्गः स्वस्य सूटकेसं दैनन्दिन-आवश्यकवस्तूनि च चालकरहित-वाहने स्थापयित्वा सर्वं मार्गं वाहनस्य अनुसरणं कृत्वा स्वस्य मोबाईल-फोनेन रिकार्ड् कृतवान् एकस्मिन् साक्षात्कारे झाङ्ग चुन्लियाङ्गः अवदत् यत् "यतो हि मया पूर्वमेव ऑनलाइन-चेक-इन-प्रक्रिया प्रदत्ता, अतः अहं केवलं पुष्टिकरणार्थं स्मार्ट-स्वागत-मञ्चे पूर्वमेव उत्पन्नं qr-सङ्केतं दर्शितवान्। केवलं स्कैन-सम्पन्नं कर्तुं एकनिमेषात् न्यूनं समयः अभवत् code check-in.मार्गे मम वरिष्ठभ्रातृभगिनीनां मार्गदर्शनेन, मम सामानस्य परिवहनं कुर्वतः चालकरहितस्य वाहनस्य च कारणात् विद्यालये प्रवेशमात्रेण प्रौद्योगिक्याः आकर्षणं मम जीवनं परिवर्तयति इति अनुभवितवान्।”.

स्वयमेव चालयितुं शक्नुवन्ति काराः आकारेण लघुः भवन्ति, ते सामानस्य परिवहनकाले स्वयमेव बाधाः परिहर्तुं शक्नुवन्ति । विद्यालये नवीनशिक्षकाणां सामानस्य परिवहनार्थं सहायतार्थं कुलम् षट् चालकरहितवाहनानि कार्यरताः सन्ति। एतत् अवगम्यते यत् चालकरहितः कारः गुटेनबर्ग्-विद्यालयः उत्कृष्टता, कम्प्यूटर-इञ्जिनीयरिङ्ग-विद्यालयः, यांत्रिक-विद्युत्-इञ्जिनीयरिङ्ग-विद्यालयः च संयुक्तरूपेण आरब्धा अस्ति प्रौद्योगिकीषु, तथा च उच्चपरिभाषा-कैमरा, लिडार इत्यादिभिः सुसज्जितम् अस्ति संवेदकाः स्वचालित-सञ्चारं सक्रिय-परिहारं च साक्षात्कर्तुं शक्नुवन्ति, नूतन-छात्राणां कृते सामान-परिवहनस्य अतिरिक्तं, विद्यालयस्य आरम्भात् परं दैनिक-शिक्षण-दैनिक-जीवन-सेवासु अपि तेषां उपयोगः भविष्यति

वैज्ञानिकनियोजनेन “नवस्य” चिन्तारहितं उष्णता भवति ।

विद्यालयः नवीनछात्राणां नामाङ्कनस्य महत्त्वं ददाति, पूर्वमेव व्यवस्थां कृतवान्, अभिमुखीकरणकार्यस्य कृते अग्रणीसमूहं स्थापितवान्, विशेषनियोजनाय बहुविधकार्यसमागमस्य आयोजनं कृतवान्, अभिमुखीकरणकार्यस्य कार्यान्वयनयोजनां निर्मितवान्, कार्यदायित्वं सख्तीपूर्वकं कार्यान्वितवान् प्रत्येकं कार्यात्मकविभागं, तथा च दर्जनशः अभिमुखीकरणसेवाबिन्दून् स्थापयति येन सुनिश्चितं भवति यत् नवीनछात्राः सुरक्षिताः, व्यवस्थिताः, सुविधाजनकाः, कुशलाः च चेक-इनं कुर्वन्ति।

पञ्जीकरणसमये छात्राणां चिन्तायां समाधानार्थं विद्यालयेन पूर्वमेव ऑनलाइन प्रश्नोत्तरप्रणाली आरब्धा अस्ति, ये सेमेस्टरस्य आरम्भात् पूर्वं परामर्शदातृभिः व्यावसायिकशिक्षकैः च सह संवादं कर्तुं शक्नुवन्ति, पञ्जीकरणप्रक्रियायाः परिसरस्य व्यावसायिकस्थितीनां च परिचयं कर्तुं शक्नुवन्ति, लघुकरणं च कर्तुं शक्नुवन्ति नवीनशिक्षकाणां विद्यालयस्य च मध्ये दूरम्। तदतिरिक्तं ये छात्राः छात्रऋणार्थम् आवेदनं कृतवन्तः अथवा आवेदनं कर्तुं योजनां कृतवन्तः ते अस्थायीरूपेण शिक्षणशुल्कं न दत्त्वा प्रभाविताः न भविष्यन्ति इति सुनिश्चित्य हरितचैनलस्य आवेदनप्रक्रियाः अफलाइनतः ऑनलाइनपर्यन्तं स्थानान्तरिताः, येन छात्राणां कतारबद्धसमये व्यावसायिकप्रक्रियादक्षतायां सुधारः च .

“नव” अर्थैः पूर्णाः प्रकाशाः

स्वागतस्थले मार्गध्वजाः, प्रदर्शनफलकाः, बैनराः, चिह्नानि इत्यादयः विद्यालयस्य लक्षणैः, परिसरवातावरणैः, वास्तुशैल्याः च मेलनं कृतवन्तः, येन सशक्तं उष्णं च स्वागतं वातावरणं निर्मितं, नूतनछात्राणां कृते विद्यालयस्य उत्तमाः अपेक्षाः प्रकाशिताः च। विद्यालये विविधाः सावधानीपूर्वकं विचारणीयाः च स्वागतसेवाः व्यवस्थापिताः, मातापितृणां कृते विश्रामक्षेत्रं स्थापितं, परिसरस्य सांस्कृतिकं रचनात्मकं च आइसक्रीमं वितरितम्, अन्तरक्रियाशीलक्रीडाः इत्यादीनि योजिताः, परिसरे पदानि संस्कारेण परिपूर्णानि सन्ति, प्रत्येकं पक्षं च विचारशीलतां प्रतिबिम्बयति, उष्णता प्रेम च।

प्रत्येकं महाविद्यालयं स्वस्य व्यावसायिकलक्षणानाम् अपि पूर्णं क्रीडां ददाति तथा च विशेषस्वागतसमारोहद्वारा नूतनानां छात्राणां स्वागतं करोति। तथा च अन्तरक्रियाशीलाः डिजिटलजनाः, 3d मुद्रकाः, रोबोट्, vr प्रशिक्षणं अन्ये च मूर्तवस्तूनि ये स्पृशितुं, अनुभवितुं, बोधयितुं च शक्यन्ते, स्थले एव प्रदर्शिताः भवन्ति, येन अमूर्तव्यावसायिकज्ञानं ठोसरूपेण सजीवं च भवति। नवीनशिक्षकाणां विद्यालयस्य प्रथमदिने एव स्वस्य प्रमुखविषयाणां गहनबोधः भवतु, यथाशीघ्रं विश्वविद्यालयजीवने समावेशः भवतु।

विद्यालयस्य दलसमितेः उपसचिवः सन हाइकिंग् इत्यनेन उक्तं यत् अभिमुखीकरणकार्यं विद्यालयः नूतनछात्राणां कृते प्रथमः पाठः अस्ति तथा च विद्यालयस्य शिक्षाकार्यस्य आरम्भः अपि अस्ति विद्यालयेन सहअस्तित्वयुक्तं अभिमुखीकरणवातावरणं निर्माय स्वस्य अभिमुखीकरणस्य पूर्णतया विस्तारः कृतः प्रौद्योगिक्याः, वातावरणस्य, अनुभवस्य, उष्णतायाः च भावेन सह स्वागतकार्यस्य अभिप्रायः अस्ति यत् परिसरस्य सांस्कृतिकलक्षणं मानवतावादीनां भावनासु आन्तरिकं कृत्वा तान् वचनेषु कर्मसु च बाह्यरूपेण स्थापयितुं, स्वयंसेवीसेवासु, विशेषक्रियाकलापैः इत्यादिषु, परिसरसंस्कृतेः मानवतावादीनां च अन्तर्गतं करणीयम् स्वागतस्य पञ्जीकरणस्य च सर्वेषु पक्षेषु भावनात्मकं तत्त्वानि, स्वागतप्रक्रियायां वैचारिकराजनैतिकपक्षेषु पूर्णं भूमिकां ददति।

समाचारानुसारं सितम्बर्-मासस्य प्रथमदिनात् आरभ्य विद्यालयः सैन्यप्रशिक्षणस्य, उद्घाटनसमारोहस्य, प्रवेशशिक्षणस्य, प्रथमपाठस्य च समन्वयं करिष्यति येन नवीनशिक्षकाणां विश्वविद्यालयजीवने यथाशीघ्रं अनुकूलतां प्राप्तुं साहाय्यं भवति।

प्रतिवेदन/प्रतिक्रिया