समाचारं

शीघ्रं जमेन खाद्यं विक्रेतुं न शक्यते इति सङ्क्वान् भोजनविपणनस्य आशां करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीघ्रं जमेन स्थापितानां "पुराणत्रयवस्तूनाम्" विक्रयमात्रायां न्यूनता अभवत्, येन भोजनविपण्ये अग्रणीभूमिकां कर्तुं कठिनं जातम्, तथा च संक्वान् फूड् इत्यस्य "हठिसमस्या" अनवधानं वर्तते २९ अगस्त दिनाङ्के सङ्क्वान् फूड् इत्यनेन प्रकाशितेन अर्धवार्षिकप्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं ३.६६५ अरब युआन् आसीत्, वर्षे वर्षे ४.९१% न्यूनता शुद्धलाभः ३३३ मिलियन युआन् आसीत्; वर्षे २३.७५% न्यूनता अभवत् । वित्तीयप्रतिवेदने दर्शयति यत् संक्वान् फूड् इत्यस्य प्रत्यक्षसञ्चालनप्रतिरूपं मुख्यतया द्वयोः प्रकारयोः विभक्तम् अस्ति एकः बृहत्सुपरमार्केटप्रणाल्याः प्रत्यक्षसञ्चालनम् अस्ति कम्पनी प्रतिवर्षं बृहत्सुपरमार्केटैः क्षेत्रीयसुपरमार्केटशृङ्खलाभिः सह वार्षिकक्रयविक्रयसन्धिषु हस्ताक्षरं करोति प्रमुखग्राहकैः सह सहकार्यं भवति कम्पनी विशिष्टग्राहकेभ्यः मानकीकृतानि अर्धसमाप्तानि उत्पादनानि व्यक्तिगतपूर्व-उत्पाद-आपूर्ति-सेवाः च प्रदाति। वित्तीयप्रतिवेदनस्य आँकडानुसारं वर्षस्य प्रथमार्धे संक्वान् फूड् इत्यस्य प्रत्यक्षसञ्चालनप्रतिरूपस्य परिचालनआयः वर्षे वर्षे ५.९७% न्यूनः अभवत्

सुपरमार्केटविक्रये न्यूनता भवति

कार्यप्रदर्शने न्यूनतायाः विषये संक्वान् फूड् इत्यनेन स्पष्टीकृतं यत् प्रतिवेदनकालस्य कालखण्डे एनकेए (बृहत् खुदराशृङ्खला) तथा एलकेए (क्षेत्रीयशृङ्खलाचैनल) प्रणालीषु ग्राहकयानस्य निरन्तरं तीव्रक्षयस्य प्रभावः अभवत् तस्मिन् एव काले कम्पनी प्रत्यक्ष-सञ्चालित-सुपरमार्केट-प्रणाल्यां प्राप्य खाता-जोखिम-नियन्त्रणं सुदृढं कृतवान् , यस्य परिणामेण प्रत्यक्ष-सञ्चालित-सुपरमार्केट-प्रणालीनां विक्रय-परिमाणे न्यूनता अभवत् वर्षे वर्षे ७.५% न्यूनता अभवत् । तदतिरिक्तं वर्षस्य प्रथमार्धे तुल्यकालिकरूपेण तीव्रप्रतिस्पर्धायाः स्थितिः कारणतः कम्पनीयाः चैनलव्ययनिवेशः महतीं वृद्धिं प्राप्नोत् तस्मिन् एव काले सावधानीपूर्वकं केषाञ्चन यन्त्राणां उपकरणानां च हानिप्रावधानं कृतम्, यस्य परिणामेण एकवर्षं यावत् अभवत् शुद्धलाभस्य वर्षे न्यूनता।

शीघ्रं जमेन खाद्यस्य अग्रणी इति नाम्ना संक्वान् फूड्स् शीघ्रं जमेन व्यवसायस्य न्यूनतायाः विषये किञ्चित् चिन्तितः अस्ति। वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् शीघ्रं जमेन आटा-तण्डुल-उत्पादानाम्, सङ्क्वान् फूड्स् इत्यस्य बृहत्तमः व्यापारः, यस्य ८५.७% राजस्वं भवति, वर्षस्य प्रथमार्धे राजस्वस्य ५.७७% न्यूनता अभवत् तेषु द्रुतजम-नूडल्स्, तण्डुल-वर्गस्य अन्तर्गतं "त्रयस्य द्रुत-जम-उत्पादानाम् (लसः-तण्डुल-गोलः, पक्वान्, तण्डुल-पक्वान्)" इत्यस्य राजस्वं वर्षे वर्षे ७.७७% न्यूनीकृतम्, स्थूल-लाभ-मार्जिनं च न्यूनीकृतम् वर्षे वर्षे ३.४६% यावत् । उत्पादविक्रयस्य दृष्ट्या वर्षस्य प्रथमार्धे सङ्क्वान् फूड् इत्यस्य द्रुतजमेन नूडल्स् तथा चावलस्य उत्पादानाम् विक्रयः वर्षे वर्षे १.५४% वर्धितः, यदा तु शीघ्रं जमेन सज्जीकृतानां खाद्यानां, शीतलकस्य, अल्पकालिकसंरक्षणस्य च विक्रयः अभवत् उत्पादेषु वर्षे वर्षे क्रमशः ०.८%, ४.८९% च न्यूनता अभवत् ।

२०२३ तमे वर्षे वार्षिकप्रतिवेदने सङ्क्वान् फूड् इत्यस्य शीघ्रं जमेन युक्तानां नूडल्स्-तण्डुल-उत्पादानाम् परिचालन-आयः ५.८२९ अरब-युआन् आसीत्, यत् वर्षे वर्षे ९.४६% न्यूनता अभवत्, यत् वर्षे वर्षे ६.१४% न्यूनता अभवत्; . तस्मिन् समये संक्वान् फूड् इत्यनेन स्पष्टीकृतं यत् शीघ्रं जमेन युक्तं खाद्यं पूर्ववर्षस्य उच्चप्रदर्शनस्य आधारस्य कारणतः, तुल्यकालिकरूपेण दुर्बलस्य अन्त्यग्राहकविपण्यस्य च कारणेन राजस्वस्य न्यूनता अभवत् उपभोक्तृपक्षे परिवर्तनस्य अतिरिक्तं उद्योगस्पर्धा अपि अधिका तीव्रा अभवत्, शीघ्रं जमेन खाद्यकम्पनयः च तीव्रविपण्यस्पर्धायां सन्ति

गृहे द्रुत-जम-नूडल-उत्पादानाम् विस्फोटात् पूर्वं वर्षाणां विकासस्य अनन्तरं विपण्यं परिपक्वं जातम् आसीत्, अधुना उत्पादेषु, चैनलेषु, प्रचारेषु च तीव्र-एकरूपतायाः चरणे प्रविष्टः अस्ति गुओसेन् सिक्योरिटीज इत्यनेन प्रकाशितस्य शोधप्रतिवेदनस्य अनुसारं चीनस्य द्रुत-जम-नूडल-तण्डुल-उत्पाद-विपण्यस्य वृद्धि-दरः २०१७ तः क्रमेण मन्दः अभवत्, यत्र वृद्धि-दरः प्रायः ४%-५% अस्ति महामारीयाः शान्ततायाः कारणात् संक्वानस्य दीर्घकालीनाः औद्योगिककठिनताः पुनः वास्तविकतायां प्राप्ताः ।

नूतनानि विपणयः पश्यन्

पारम्परिकव्यापाराणां न्यूनतायाः कारणात् सङ्क्वान् फूड्स् भोजनविपण्ये नूतनवृद्धिं आनेतुं आशास्ति। वित्तीयप्रतिवेदने संक्वान् फूड् इत्यनेन विशेषतया उल्लेखः कृतः यत्, "कम्पनीयाः खानपानविपण्यव्यापारः निरन्तरं वर्धमानः अस्ति। वर्षस्य प्रथमार्धे तया ६८०.४७२९ मिलियन युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत् विशेषतः, खानपानप्रमुखग्राहकविभागेन उत्पादस्य गुणवत्तायां सुधारः, प्रक्रियादक्षता, ग्राहकसेवा च उन्नतिः अभवत्।" व्यवस्थितसेवावर्धनस्य अन्येषां उपायानां च माध्यमेन वयं अभिनव-उत्पादानाम् एकां श्रृङ्खलां प्रारब्धवन्तः, या श्रृङ्खला-रेस्टोरन्ट-ग्राहकैः अन्त्य-उपभोक्तृभिः च गहनतया प्रियाः सन्ति , राजस्वपरिमाणेन च प्रसन्नवृद्धिः प्राप्ता अस्ति।"

ज्ञातव्यं यत् यद्यपि संक्वान् फूड् इत्यनेन उक्तं यत् भोजनविपणेन "सन्तोषजनकवृद्धिः प्राप्ता" तथापि बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता उल्लेखितवान् यत् भोजन-बाजारः सम्प्रति संक्वान्-फूड्-संस्थायाः कुल-आयस्य १८.५६% भागं धारयति, तथा च प्रथमार्धे राजस्व-वृद्धेः दरः the year was single digits. for कार्यप्रदर्शनवृद्धेः चालकशक्तिः अद्यापि तुल्यकालिकरूपेण सीमितः अस्ति।

सङ्क्वान् फूड् इत्येतत् अपि सज्जीकृतव्यञ्जनेषु ध्यानं वर्धयितुं प्रयतते। जनवरीमासे संस्थागतसर्वक्षणे सङ्क्वान् इत्यनेन उक्तं यत् कम्पनी पूर्वनिर्मितसामग्रीभिः आरब्धा, मांसपदार्थैः, तण्डुल-नूडल्स्-उत्पादानाम् योजनाभिः सह, अपि च पूर्वनिर्मित-व्यञ्जन-उत्पादानाम् अनेकानाम् अपि भण्डारं कृतवती अधुना एव स्वादिष्टसूपे शूकरस्य त्रिपस्य, कुक्कुटस्य च पूर्वनिर्मितं व्यञ्जनउत्पादं प्रारब्धवान्, यस्य कृते उत्तमं विपण्यप्रतिक्रिया प्राप्ता अस्ति, भविष्ये पूर्वनिर्मितव्यञ्जनानां श्रेण्यां अधिकानि उत्पादनानि प्रक्षेपितानि भविष्यन्ति।

परन्तु अन्तिमेषु वर्षेषु अधिकानि कम्पनयः सज्जीकृताहारमार्गे प्रविष्टाः सन्ति । अञ्जिङ्ग् फूड्, किआन्वेई सेण्ट्रल् किचन, हुइफा फूड् इत्यादीनां शीघ्रं जमेन युक्ताः कम्पनयः क्रमशः सज्जीकृतव्यञ्जनपट्टिकायां प्रविष्टाः सन्ति तदतिरिक्तं कृषि-पशुपालन-उद्यमेषु न्यू होप्, वेन्स-कम्पनी-लिमिटेड्, शुआङ्गहुई-विकासः च क्रमेण निर्मितव्यञ्जनानां स्पर्धायां सम्मिलिताः सन्ति

चैनलदृष्ट्या अद्यापि भोजनविपणनं बहुसंख्येन सज्जीकृतव्यञ्जनानि पचति। चीनशृङ्खलाभण्डारस्य मताधिकारसङ्घस्य च आँकडानि दर्शयन्ति यत् सम्प्रति, सज्जीकृतव्यञ्जनानां बृहत्तमा अधःप्रवाहमागधा खानपानकम्पनीभ्यः आगच्छति, यत्र ८०% भागः अस्ति यदि संक्वान् फूड् अस्मिन् खण्डे अधिका वृद्धिं प्राप्तुम् इच्छति तर्हि तस्य अधिकतीव्रविपण्यप्रतिस्पर्धायाः सामना कर्तव्यः भवेत्।

चीनीय खाद्य उद्योगस्य विश्लेषकस्य झू डैन्पेङ्ग इत्यस्य मते ब्राण्ड् एजिंग्, उत्पादस्य एजिंग्, ऑपरेटिंग् सिस्टम् एजिंग् इत्यादीनां समस्यानां कृते कम्पनीयाः विकासः बहुधा प्रतिबन्धितः अस्ति तदतिरिक्तं नवीनतायाः, उन्नयनस्य, पुनरावृत्तेः च गतिः पश्चात्तापं कृतवती अस्ति पृष्ठतः, तथा च समग्र उपभोगस्य तालमेलं न कृतवान् परिवर्तनस्य लयः। यद्यपि संक्वान् फूड् सम्प्रति समूहभोजने भोजने च स्वस्य विन्यासं वर्धयति तथापि समग्ररूपेण वर्तमानप्रभावः स्पष्टः नास्ति यथा यथा भविष्ये उद्योगे अधिकाः प्रमुखाः कम्पनयः उद्योगे प्रविशन्ति तथा तथा संक्वान् फूड् इत्यस्य मूलब्राण्ड् स्केल इफेक्ट् क्रमेण दुर्बलः भविष्यति।

उपर्युक्तविषयेषु बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददाता सङ्क्वान्-खाद्य-प्रमाणपत्रस्य ईमेल-पतेः साक्षात्कारस्य रूपरेखां प्रेषितवान्, परन्तु प्रेस-समयपर्यन्तं तस्य उत्तरं न प्राप्तम्

बीजिंग बिजनेस डेली रिपोर्टर झाङ्ग हान

प्रक्रिया सम्पादकः u072

प्रतिवेदन/प्रतिक्रिया