समाचारं

शुल्कस्य प्रवर्तनानन्तरं प्रथममासे चीनदेशस्य नूतन ऊर्जावाहनानां यूरोपीयविक्रयः न्यूनः अभवत्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपे चीनदेशस्य नवीन ऊर्जावाहनब्राण्ड्-समूहानां जुलै-मासस्य विक्रय-आँकडाः प्रकाशिताः सन्ति । नूतनशुल्कानां कार्यान्वयनात् परं एषः प्रथमः मासः अस्ति किं चीनीयब्राण्ड्-संस्थाः प्रभाविताः?

शोधसंस्थायाः जाटो डायनामिक्स इत्यस्य आँकडानुसारं यूरोपे चीनदेशस्य ब्राण्ड्-द्वारा जुलैमासे पञ्जीकृतानां विद्युत्वाहनानां संख्या १४,००० तः न्यूना अभवत्, यत् जूनमासे २३,००० तः अधिका आसीत्, गतवर्षस्य समानकालस्य तुलने ९.७% न्यूनीकृता च

विशेषतया प्रत्येकं चीनीयब्राण्डं दृष्ट्वा saic इत्यस्य mg ब्राण्ड् सर्वाधिकं न्यूनतां प्राप्नोत्, यत्र जुलैमासे यूरोपे ५,३३० विद्युत्वाहनानां विक्रयः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ३८% न्यूनम् अस्ति, अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयः ५०,१२० यूनिट् आसीत् वर्षे वर्षे १३% न्यूनम् । परन्तु एमजी ब्राण्ड् अद्यापि यूरोपे सर्वाधिकं विक्रयमात्रायुक्तः चीनीयः ब्राण्ड् अस्ति ।

एमजी इत्यस्य क्षयः जूनमासस्य अपेक्षया अपि अधिकः आसीत्, ६०% यावत् अभवत् । शुल्कस्य प्रभावात् पूर्वं गतमासे एमजी इत्यनेन यूरोपीयविक्रेतृभ्यः १३,००० तः अधिकानि विद्युत्वाहनानि वितरितानि ।

byd इत्यस्य विक्रयः न पतितः अपितु वर्धितः । जुलैमासे यूरोपे ३,७४० विद्युत्वाहनानि विक्रीताः, अस्मिन् वर्षे प्रथमसप्तमासेषु वर्षे वर्षे १००% वृद्धिः, कुलम् २०,७५० विद्युत्वाहनानि विक्रीतवान्, यत् वर्षे वर्षे ३२७ वाहनानां वृद्धिः अभवत् परन्तु जूनमासस्य तुलने अद्यापि मासे मासे ५.५% न्यूनता अभवत् ।

यूरोपे अन्येषां चीनीयब्राण्ड्-विक्रयस्य परिमाणम् अद्यापि लघुपरिमाणे एव अस्ति ।

एक्सपेङ्ग मोटर्स् इत्यनेन जुलैमासे यूरोपे ५७८ नूतनानि काराः वितरितानि, अस्मिन् वर्षे अद्यावधि सञ्चितवितरणं १,४३२% वर्धिता, २,८१८ काराः प्राप्ताः यूरोपे जुलैमासे ग्रेट् वाल मोटर्स् इत्यस्य विक्रयः २९२ वाहनानि आसीत्, अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयः २३८२ वाहनानि यावत् अभवत्, वर्षे वर्षे ७७% वृद्धिः अभवत्

एनआईओ इत्यनेन जुलैमासे यूरोपे १५६ विद्युत्वाहनानि पञ्जीकृतानि, अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं सञ्चितपञ्जीकरणेषु ५% वृद्धिः अभवत्, येन १,००० वाहनानि अभवन् जीली होल्डिङ्ग् इत्यस्य अधीनं नूतनं पावरब्राण्ड् जी क्रिप्टन् इत्यनेन जुलैमासे यूरोपे १११ विद्युत्वाहनानि विक्रीताः, जनवरीतः जुलैमासपर्यन्तं च सञ्चितविक्रयः ९१० वाहनानि अभवत्

एतेषां चीनीय-नवीन-ऊर्जा-वाहन-ब्राण्ड्-समूहानां सञ्चित-विक्रयः जुलै-मासे १०,५५८ वाहनानां आसीत्, अस्मिन् वर्षे प्रथमसप्तमासेषु वर्षे वर्षे ६% न्यूनता अभवत्; ८०,९४६ वाहनानि यावत् ।

विदेशीयविश्लेषकाः मन्यन्ते यत् चीनीयकारब्राण्ड्-संस्थाः शुल्कसमयात् पूर्वं पञ्जीकरणप्रक्रियाः पूर्णं कर्तुं त्वरितवन्तः, येन जुलैमासे विद्युत्वाहनविक्रये न्यूनता अभवत् दीर्घकालं यावत् चीनीयकारब्राण्ड्-संस्थाः यूरोपीय-विपण्ये पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तत्र कारखानानां निर्माणं एकमात्रः विकल्पः इति भासते ।

यथा, चीनस्य बृहत्तमः विद्युत्कारनिर्माता byd इति संस्था हङ्गरी-तुर्की-देशयोः कारखानानि निर्माति । तदतिरिक्तं अद्यैव byd इत्यनेन जर्मनीदेशे स्वस्य विक्रेतृणां अधिग्रहणस्य घोषणा कृता । एतानि सर्वाणि महत्त्वपूर्णानि कदमानि byd कृते यूरोपे पदं प्राप्तुं।

परन्तु यूरोपे चीनदेशस्य नवीन ऊर्जावाहनब्राण्ड्-विक्रयः जुलैमासे न्यूनः अभवत्, यत् सम्पूर्णे यूरोपीयविपण्ये विद्युत्वाहनानां मन्दमागधाना अपि सम्बद्धम् अस्ति

यूरोपीयवाहननिर्मातृसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जुलैमासे यूरोपे नूतनकारविक्रये किञ्चित् ०.२% वृद्धिः अभवत्, इटलीदेशः स्पेनदेशः च मुख्यवृद्धौ चालकाः अभवन्, परन्तु फ्रान्स्-जर्मनी-देशयोः न्यूनता अभवत्, यत्र क्रमशः २.३%, २.१% च न्यूनता अभवत्

२०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं यूरोपे नूतनकारविक्रयः ३.९% वर्धितः, ६५ लक्षाधिकवाहनानि प्राप्तवान् । तेषु स्पेन्, इटली, जर्मनी, फ्रान्स् च यूरोपदेशस्य बृहत्तमाः विपण्याः सन्ति एते चत्वारः प्रमुखाः विपण्याः सर्वे वृद्धिं प्राप्तवन्तः, यत्र स्पेनदेशः, यः द्रुततरं वर्धमानः विपण्यः, ५.६% वर्धितः अस्ति यूरोपीयवाहननिर्मातृसङ्घः अपि दर्शितवान् यत् प्रथमसप्तमासेषु वृद्धिः गतवर्षे न्यूनाधारस्य आधारेण अभवत्।

यद्यपि जुलैमासे यूरोपे नूतनकारानाम् कुलसंख्या वर्धिता तथापि विद्युत्वाहनानां (मुख्यतया शुद्धविद्युत्वाहनानां) कार्यक्षमता अद्यापि असन्तोषजनकम् अस्ति

२०२४ तमस्य वर्षस्य जुलैमासे यूरोपे शुद्धविद्युत्वाहनानां विक्रयः १०.८% न्यूनः भूत्वा १०२,७०५ यूनिट् यावत् अभवत्, वर्षपूर्वं १३.५% यावत् विपण्यभागः १२.१% यावत् न्यूनः अभवत् यद्यपि बेल्जियम, नेदरलैण्ड्, फ्रान्स् इत्यादिदेशेषु वृद्धिः अभवत् तथापि जर्मनीदेशे तीव्रक्षयस्य प्रतिकारं कर्तुं ते असमर्थाः अभवन् । जर्मनीदेशे शुद्धविद्युत्वाहनानां विक्रयः जुलैमासे ३६.८% न्यूनः अभवत्, अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं यूरोपे कुलम् ८१५,३९९ शुद्धविद्युत्वाहनानां विक्रयः अभवत्, यत् कुलविपण्यस्य १२.५% भागः अस्ति

शुद्धविद्युत्वाहनानां सह प्लग-इन्-संकरवाहनानां अपि क्षयः अभवत् । एतादृशानां विद्युत्वाहनानां विक्रयः जुलैमासे १४.१% न्यूनः अभवत्, परन्तु जर्मनीदेशे अप्रत्याशितरूपेण ३.२% वृद्धिः अभवत् । जुलैमासे यूरोपे कुलम् ५७,६७९ नूतनानि प्लग-इन्-संकरवाहनानि विक्रीताः, येन सम्पूर्णस्य वाहनविपण्यस्य ६.८% भागः अभवत्, यत् गतवर्षे ७.९% आसीत्

परन्तु यूरोपे न्यूनप्रदर्शनं कृतवन्तः शुद्धविद्युत्वाहनानां प्लग-इन् संकरवाहनानां च विपरीतम् संकरवाहनानां माङ्गल्यं वर्धमाना अस्ति

२०२४ तमे वर्षे जुलैमासे यूरोपे संकरविद्युत्वाहनानां (hev) विक्रयः २५.७% वर्धितः, २७३,००३ वाहनानां कृते । तेषु चत्वारि प्रमुखाणि विपणयः सर्वेऽपि वृद्धिं प्राप्तवन्तः - फ्रान्सदेशे ४७.४%, स्पेनदेशे ३१.५%, जर्मनीदेशे २२.४%, इटलीदेशे च १७.४% वृद्धिः अभवत् एतेन वृद्ध्या संकरवाहनानां विपण्यभागः २०२३ तमस्य वर्षस्य जुलैमासे २५.५% आसीत्, सः ३२% यावत् अभवत् ।

द्रष्टुं शक्यते यत् यदि केवलं शुद्धविद्युत्वाहनानि प्लग-इन् संकरवाहनानि च गण्यन्ते तर्हि जुलैमासे यूरोपे नूतनानां ऊर्जावाहनानां प्रवेशदरः केवलं १८.९% एव आसीत्, यत् ५०% अधिकस्य घरेलुस्तरस्य अपेक्षया दूरं न्यूनम् अस्ति एतेन यूरोपीयकारनिर्मातारः नूतनशक्तिवाहनानां प्रति सावधानतां कृतवन्तः इति अपि व्याख्यायते ।

परन्तु यदि संकरवाहनानां अपि गणना भवति तर्हि यूरोपे विद्युत्वाहनानां प्रवेशदरः जुलैमासे ५०.९% यावत् अभवत्, यत् मूलतः घरेलुनवीनऊर्जावाहनानां प्रवेशदरेण सह समानस्तरस्य अस्ति एतेन जनानां चिन्तनं भवति यत् भविष्ये वैश्विकविद्युत्ीकरणरूपान्तरणं शुद्धविद्युत्वाहनानां दिशि भविष्यति वा एचईवी संकरवाहनानां दिशि भविष्यति वा इति।

(लेखक | वांग रुइहाओ, सम्पादक | झांग मिन)