समाचारं

एक्स्प्रेस् डिलिवरी कम्पनीः मूल्ययुद्धानि इतः परं कर्तुम् न इच्छन्ति?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (संवाददाता jiang yongxia)अद्यतनकाले प्रमुखाः एक्स्प्रेस् डिलिवरीकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनानि क्रमशः घोषितवन्तः अधिकांशकम्पनयः राजस्वस्य शुद्धलाभस्य च वृद्धिं प्राप्तवन्तः, तेषां व्यापारस्य परिमाणं च पूर्णवृद्धिं प्राप्तवान् एक्स्प्रेस् डिलिवरी उद्योगस्य विस्तारः निरन्तरं भवति, विकासस्य च दृढं गतिं दर्शयति ।
वृद्धेः पृष्ठतः "क्षयस्य" जोखिमः अपि अस्ति । वित्तीयप्रतिवेदनेभ्यः न्याय्यं चेत्, प्रमुखानां एक्स्प्रेस्-वितरण-कम्पनीनां एकटिकट-आयः भिन्न-भिन्न-अङ्केषु न्यूनीकृतः, अद्यापि च "मूल्य-मात्रा"-भंवरात् उद्योगः न उद्भूतः परन्तु एक्स्प्रेस्-वितरण-कम्पनयः न्यून-मूल्य-रणनीतिषु स्वस्य दृष्टिकोणं परिवर्तयितुं आरब्धाः, अपि च "टोङ्गडा"-एक्स्प्रेस्-वितरण-कम्पनयः अपि सन्ति ये न्यून-मूल्य-लेबलं "विदारयितुम्" इच्छन्ति परन्तु निःशुल्कसेवानां प्रतिस्पर्धात्मकमूल्यानां च विपण्यवातावरणे द्रुतवितरणकम्पनीनां कृते "मूल्ययुद्धात्" बहिः गन्तुं सुकरं नास्ति ।
श्रमिकाः एक्स्प्रेस्-सङ्कुलानाम् एकं समूहं क्रमयन्ति । (चित्रं cnsphoto द्वारा प्रदत्तम्)
द्रुतप्रसवस्य परिमाणं निरन्तरं वर्धते
३० अगस्तपर्यन्तं २०२४ तमस्य वर्षस्य प्रथमार्धस्य "टोङ्गडा-श्रृङ्खला" सूचीकृतानां एक्स्प्रेस्-वितरण-कम्पनीनां सर्वाणि वित्तीय-रिपोर्ट्-पत्राणि प्रकटितानि सन्ति प्रतिनिधिः विशिष्टानां द्रुतवितरणकम्पनीनां वित्तीयप्रतिवेदनानां क्रमणं सारांशं च ददाति।
वित्तीयप्रतिवेदनानां विषयवस्तुतः न्याय्यं चेत्, उपर्युक्तानां एक्स्प्रेस्-वितरण-कम्पनीनां परिचालन-आय-वृद्धेः दराः सर्वाणि शुद्धलाभस्य दृष्ट्या वर्धितानि, झोङ्गटोङ्ग-एक्सप्रेस्-इत्येतत् विहाय, वृद्धि-दरः न्यूनीभूता अस्ति, अन्येषां च कतिपयानां शुद्धलाभवृद्धेः दराः अपि वर्धिताः सन्ति एक्स्प्रेस् डिलिवरी कम्पनीनां वृद्धिः निरन्तरं भवति।
२०२४ तमे वर्षे प्रथमार्धे एसएफ एक्स्प्रेस् १३४.४ अरब युआन् राजस्वं प्राप्तवान्, यत् मूलकम्पनीयाः कारणं शुद्धलाभं ४.८१ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.१% वृद्धिः अभवत् वाईटीओ एक्स्प्रेस् इत्यनेन ३२.५६५ अरब युआन् परिचालन आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे वृद्धिः १.९८८ अरब युआन् आसीत्, यत् वर्षे वर्षे ६.८४% वृद्धिः अभवत् युण्डा एक्स्प्रेस् २३.२५२ अरब युआन् परिचालन आयः प्राप्तवान्, सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ७.७८% वृद्धिः १.०४१ अरब युआन्, वर्षे वर्षे १९.८% वृद्धिः अभवत् जेडटीओ एक्स्प्रेस् इत्यस्य सञ्चितराजस्वं २०.६८६ अरब युआन् आसीत्, साधारणशेयरधारकाणां कृते वर्षे वर्षे १०.५% वृद्धिः ४.०३८ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.१% न्यूनता अभवत्
एसटीओ एक्स्प्रेस् तथा जितु एक्स्प्रेस् इत्येतयोः वित्तीयपरिणामाः विशेषतया दृष्टिगोचराः सन्ति । एसटीओ एक्स्प्रेस् द्वारा जारीकृते घोषणे उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी २१.५६९ अरब युआन् इत्येव परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १३.०१% वृद्धिः अभवत् वर्षे वर्षे १००.१७% वृद्धिः । २०२४ तमे वर्षे प्रथमार्धे जितु एक्स्प्रेस् इत्यस्य राजस्वं ४.८६ अब्ज अमेरिकीडॉलर् आसीत्, यस्मिन् वर्षे वर्षे २०.६% वृद्धिः अभवत् तदतिरिक्तं शुद्धलाभः हानितः लाभे परिणतः, यत्र गतवर्षस्य समानकालस्य ६७० मिलियन अमेरिकीडॉलर् हानिः अभवत्, वर्षे ५४० मिलियन अमेरिकीडॉलर् हानिः अभवत् -वर्षे १७६.८% वृद्धिः ।
एतेषां द्रुतवितरणकम्पनीनां व्यापारपरिमाणस्य विस्तारः निरन्तरं भवति । २०२४ तमस्य वर्षस्य प्रथमार्धे एसएफ एक्स्प्रेस् इत्यनेन कुलव्यापारमात्रा ६.२१ अब्जः सम्पन्नः, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत् । वाईटीओ एक्स्प्रेस् कुलम् १२.२०३ अरबं व्यापारं सम्पन्नवान्, यत् वर्षे वर्षे २४.८१% वृद्धिः अभवत् । युण्डा एक्स्प्रेस् इत्यनेन कुलव्यापारमात्रा १०.९२४ अरबं पूर्णं कृतम्, यत् वर्षे वर्षे ३०.०२% वृद्धिः अभवत् । एसटीओ एक्स्प्रेस् इत्यनेन एक्स्प्रेस् वितरणव्यापारस्य १०.२२७ अरबं खण्डाः सम्पन्नाः, यत् वर्षे वर्षे ३२.४७% वृद्धिः अभवत् । वर्षस्य प्रथमार्धे जेडटीओ एक्स्प्रेस् इत्यस्य पार्सल्-मात्रा १५.६२ अर्ब-खण्डः आसीत्, यत् वर्षे वर्षे ११.८% वृद्धिः अभवत् । वर्षस्य प्रथमार्धे जितु एक्स्प्रेस् इत्यस्य वैश्विकपार्सल्-मात्रायां ११.०१ अर्ब-खण्डाः प्राप्ताः, यत् वर्षे वर्षे ३८.३% वृद्धिः अभवत् ।
राज्यस्य डाकब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य डाक-उद्योगस्य एक्स्प्रेस्-वितरण-व्यापारस्य मात्रा कुलम् ८०.१६ अरब-टुकडयः आसीत्, यत्र वर्षे वर्षे २३.१% वृद्धिः अभवत्, एक्स्प्रेस्-वितरण-व्यापार-आयः कुलम् ६५३ अरब-युआन् आसीत् वर्षे वर्षे १५.१% वृद्धिः अभवत् ।
द्रष्टुं शक्यते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य द्रुतवितरण-उद्योगस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, उद्योगस्य विकासस्य गतिः च प्रबलः अस्ति |.
विपणः सामान्यतया "मात्रायाः मूल्यस्य आदानप्रदानं करोति" ।
परन्तु ज्ञातव्यं यत् व्यापारस्य परिमाणस्य वृद्धेः अभावेऽपि अधिकांशस्य एक्स्प्रेस्-वितरण-कम्पनीनां एकटिकट-आयस्य महती न्यूनता अभवत् द्रुतवितरण-उद्योगस्य मुख्यः विषयः न्यूनमूल्यानां स्पर्धा एव वर्तते ।
आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वाईटीओ एक्स्प्रेस् इत्यस्य एकटिकटस्य राजस्वं २.३४ युआन् आसीत्, यत् वर्षे वर्षे ३.९५% न्यूनता अभवत् । युण्डा एक्स्प्रेस् इत्यस्य एकटिकटस्य राजस्वं २.०८ युआन् आसीत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने प्रतिटिकटं ०.३७ युआन् न्यूनम् अभवत् । जितु एक्स्प्रेस् इत्यस्य एकटिकट-आयः अपि न्यूनः भवति । अस्मिन् वर्षे प्रथमार्धे मासिकसञ्चालनदत्तांशतः न्याय्यं चेत् एसएफ एक्स्प्रेस् तथा एसटीओ एक्स्प्रेस् इत्येतयोः एकटिकट-आयस्य अपि अधः प्रवृत्तिः दृश्यते स्म
एकटिकट-राजस्वस्य न्यूनतायाः विषये एसएफ-एक्सप्रेस्-संस्थायाः २०२४ तमे वर्षे वित्तीयप्रतिवेदने उक्तं यत् उपभोक्तृणां व्यय-प्रभावित-शॉपिङ्ग्-विषये बलं दत्तं चेत्, कम्पनीभ्यः व्यापारिभ्यः च एक्स्प्रेस्-रसद-व्ययस्य अधिकं न्यूनीकरणं कर्तुं प्रेरयिष्यति प्रमुखानां द्रुतवितरणकम्पनीनां टिकटराजस्वं न्यूनीकृतम्। तीव्रविपण्यप्रतिस्पर्धायाः कारणात् द्रुतवितरणकम्पनयः निरन्तरं व्ययस्य न्यूनीकरणं कर्तुं दक्षतां च वर्धयितुं, अधिकविपण्यभागं प्राप्तुं राजस्वस्य लाभप्रदतायाः च संतुलनस्य आधारेण अधिकप्रतिस्पर्धात्मकसेवाः मूल्यनिर्धारणं च प्रदातुं प्रेरिताः सन्ति
वर्तमानकाले घोरप्रतिस्पर्धायुक्ते विपण्यवातावरणे "मात्रायाः मूल्यम्" अद्यापि विपण्यप्रतिस्पर्धायां महत्त्वपूर्णां भूमिकां निर्वहति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे जितु एक्स्प्रेस् इत्यनेन शीघ्रमेव व्यावसायिकपरिमाणस्य विस्तारः लाभप्रदता च प्राप्ता, "मूल्यं-मात्रा" इति रणनीत्याः प्रमुखा भूमिकां निर्वहति स्म एक्स्प्रेस्-वितरण-उद्योगे उदयमानः तारा इति नाम्ना जितु-एक्सप्रेस्-इत्यस्य वर्णनं कृष्णाश्वः इति कर्तुं शक्यते । सामाजिक ई-वाणिज्यस्य तीव्रविकासस्य उपरि अवलम्ब्य जितु एक्स्प्रेस् अति-निम्नमूल्येन विपण्यं व्याप्तवान् अस्ति "प्रत्येकस्य कार्यस्य कृते एकं खण्डं हानिः" इति उन्मादः अन्येषु एक्स्प्रेस् वितरणकम्पनीषु महत् दबावं जनयति। न्यूनमूल्येन रणनीत्या जितु एक्स्प्रेस् शीघ्रं विपण्यं उद्घाटयितुं संसाधनसञ्चयं च कर्तुं अपि साहाय्यं कृतवती अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे जितु एक्स्प्रेस् इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् चीनीयविपण्ये जितु एक्स्प्रेस् इत्यस्य पार्सल्-मात्रायां ८.८३६ अरब-खण्डाः प्राप्ताः, वर्षे वर्षे ३७.१% वृद्धिः अभवत्, तस्य विपण्यभागः ११% आसीत् -वर्षस्य वृद्धिः १.१ प्रतिशताङ्कस्य।
स्वस्य विपण्यभागं निर्वाहयितुम् अतिरिक्तवृद्धिं प्राप्तुं च अन्ये द्रुतवितरणकम्पनयः न्यूनमूल्येषु स्पर्धां कुर्वन्ति एव । विशेषतः इदानीं यदा ई-वाणिज्यस्य मूल्यवर्धनं आरब्धम् अस्ति, तदा ई-वाणिज्यस्य महत्त्वपूर्णः भागः अस्ति, तदा द्रुतवितरणम् अपि तस्मिन् पतितम्, द्रुतवितरणकम्पनीभ्यः च द्रुतवितरणमूल्यानां न्यूनीकरणस्य उपायाः अधिकं अन्वेष्टव्याः सन्ति
मूल्ययुद्धं न भवति इति कुशलम् ?
व्यावसायिकमात्रायाः वर्धनस्य विपण्यभागस्य च दृष्ट्या न्यूनमूल्यकर्तृत्वेन वास्तवमेव बहु योगदानं प्राप्तम्, परन्तु "मूल्ययुद्धं" अन्धरूपेण युद्धं करणं द्रुतवितरण-उद्योगस्य उच्चगुणवत्तायुक्तविकासाय अनुकूलं न भवति अतः, किं द्रुतवितरणकम्पनीनां कृते "मूल्ययुद्धे" न प्रवर्तनं कुशलम्?
ननु केचन द्रुतवितरणकम्पनयः अग्रे आगत्य उक्तवन्तः यत् ते "मूल्ययुद्धे" न प्रवृत्ताः भवितुम् इच्छन्ति इति ।
जेडटीओ एक्स्प्रेस् इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लाई मेसोङ्ग् इत्यनेन वित्तीयप्रतिवेदनस्य विमोचनकाले उक्तं यत् जेडटीओ ब्राण्ड्-मान्यतायाः ग्राहकसन्तुष्टेः च दृष्ट्या "टोङ्गडा-प्रणाल्याः" बहिः गमनस्य आशां करोति, लाभवृद्धौ च स्वस्य लाभस्य अधिकं विस्तारं कर्तुं आशास्ति
लाई मेसोङ्गः अवदत् यत् "यद्यपि एक्स्प्रेस् डिलिवरी उद्योगस्य व्यापारस्य परिमाणं तीव्रवृद्धिं निर्वाहितवान् तथापि प्रतिस्पर्धा अद्यापि तीव्रा अस्ति, समग्ररूपेण उद्योगः अधिकदबावस्य अधीनः अस्ति तथापि सः अपि दर्शितवान् यत् यद्यपि "धान्य-उत्पादकक्षेत्राणि" (क्षेत्राणि" इति with relatively concentrated express delivery business volume, such as yiwu, jieyang, guangzhou, etc.) इत्यत्र मूल्यस्य उतार-चढावः अद्यापि भयंकरः अस्ति, परन्तु लागत-योग-घाटन-पद्धतेः बोली-स्थानं तलरेखायाः समीपे अस्ति, तथा च द्रुत-वितरण-उद्योगः समग्ररूपेण यथार्थतया उच्चमात्रातः उच्चगुणवत्तापर्यन्तं गन्तव्यम्।
“मूल्यं परिमाणस्य आदानप्रदानेन” जितु एक्स्प्रेस् इत्यनेन प्राप्तस्य वृद्धेः विषये विपण्यं आशावादी नास्ति । जितु एक्स्प्रेस् इत्यस्य शेयरमूल्यं निरन्तरं पतति इति कथ्यते, तस्य सूचीकरणात् परं तस्य विपण्यमूल्यं महतीं वाष्पितम् अभवत् । जितु एक्स्प्रेस् अपि संकटस्य अनुभूतिम् अकरोत्, न्यूनमूल्येन क्रीडनस्य अतिरिक्तं नूतनानां वृद्धिबिन्दून् अन्वेष्टुं प्रयतते स्म । जितु एक्स्प्रेस् स्वस्य वित्तीयप्रतिवेदने उक्तवान् यत् चीनीयविपण्ये जितु एक्स्प्रेस् नूतनानां पार्सल्-वृद्धीनां अन्वेषणार्थं गैर-ई-वाणिज्य-मञ्चग्राहकानाम् अन्वेषणं कुर्वन् अस्ति।
यद्यपि "मूल्ययुद्धम्" प्रति द्रुतवितरणकम्पनीनां मनोवृत्तिः परिवर्तिता अस्ति तथापि तीव्रविपण्यस्पर्धायां कोऽपि प्रथमः एतत् शस्त्रं न क्षिपयिष्यति एक्स्प्रेस्-वितरण-उद्योगस्य वरिष्ठ-अभ्यासकारिणः पत्रकारैः सह अवदन् यत् यद्यपि विविधाः कम्पनयः "मूल्ययुद्धं" कर्तुम् इच्छन्ति इति दावान् कुर्वन्ति तथापि वस्तुतः ते कार्यक्षमतायाः उन्नयनार्थं, व्ययस्य न्यूनीकरणाय, मूल्ये लाभं प्राप्तुं च परिश्रमं कुर्वन्ति "विगतवर्षद्वये जेडटीओ एक्स्प्रेस् उद्योगे 'मूल्ययुद्धे' सर्वाधिकं आक्रामकं कम्पनी अस्ति, येन तस्य अधिकं विपण्यभागः अपि प्राप्तः, यः व्यक्तिः अपि अवदत् यत् युण्डा एक्स्प्रेस्, या तुल्यकालिकरूपेण पश्चात्तापं कृतवती अस्ति विगतवर्षद्वये विकासे, एसटीओ एक्स्प्रेस् अपि न्यूनमूल्येन विपण्यभागं पुनः प्राप्तुम् इच्छति।
सम्प्रति "टोङ्गडा-व्यवस्थायां" सजातीयः स्पर्धा गम्भीरा अस्ति, मूल्यं च प्रायः विपण्यभागेन सह सम्बद्धम् अस्ति यस्य मूल्यं न्यूनं भवति सः यातायातस्य मार्गं प्राप्स्यति । अस्मिन् समये न्यूनमूल्येन रणनीतिं त्यक्तुं कः साहसं करोति ?
उपर्युक्ताः जनाः मन्यन्ते यत् यद्यपि वर्तमानाः एक्स्प्रेस्-वितरण-कम्पनयः अधिकं लाभं इच्छन्ति तथापि ते मूल्येषु न निवृत्ताः भविष्यन्ति, दन्तं च संकुच्य धारयिष्यन्ति |. परन्तु वर्तमान "मूल्ययुद्धम्" अन्येषां कारकानाम् सन्तुलनं करिष्यति, पुनः "हानिः लाभं न प्राप्स्यति" ।
गुआनशुओ कैपिटलस्य मुख्यकार्यकारी तथा च एक्स्प्रेस् डिलिवरी विशेषज्ञः झाओ जिओमिन् इत्यनेन अपि उक्तं यत् एक्सप्रेस् डिलिवरी व्यवसायः यः “लाभात् न्यूनः अथवा हानिकारकः” अस्ति सः कम्पनीयाः कृते विचारणीयः नास्ति।
"टोङ्गडा-प्रणाल्याः" बहिः गन्तुं दीर्घकालं यावत् आह्वानं कुर्वन् आसीत् जेडटीओ एक्स्प्रेस् व्यावसायिक-मात्रा-वृद्धौ मन्दतां, विपण्य-भागस्य न्यूनतां च अनुभवित्वा स्वस्य परिवर्तन-रणनीत्यां अधिकं सावधानः अभवत्
जेडटीओ एक्स्प्रेस् इत्यस्य मुख्यवित्तीयपदाधिकारी यान् हुइपिङ्ग् इत्यनेन उक्तं यत्, "व्यापारस्य परिमाणं गौणं नास्ति, एतत् स्केलस्य अर्थव्यवस्थां प्राप्तुं साहाय्यं करोति। वयं निरन्तरं जोखिमानां अवसरानां च मध्ये संतुलनस्य अन्वेषणं कुर्मः, यस्य लक्ष्यं भवति यत् उचितं लाभस्तरं प्राप्तुं मूल्यं च अधिकतमं भवति। " " .
प्रतिवेदन/प्रतिक्रिया