समाचारं

गुआङ्गडोङ्ग-नगरस्य विस्तार-रणनीतिः : मोबाईल-फोन-गृह-उपकरणानाम्, कार-इत्यस्य च स्थाने अनेकाः उपायाः सन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के गुआङ्गडोङ्ग-प्रान्तीयजनसर्वकारस्य सामान्यकार्यालयेन "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं अतिदीर्घकालीनविशेषकोषबन्धननिधिनां सदुपयोगस्य कार्यान्वयनयोजना" (अतः परं "सूचना" इति उच्यते ") उपभोक्तृवस्तूनाम् व्यापारं प्रवर्तयितुं प्रयत्नाः वर्धयितुं।
प्रान्तीयसूचनाकार्यालयेन २९ अगस्तदिनाङ्के आयोजिते पत्रकारसम्मेलने प्रान्तीयवाणिज्यविभागस्य निदेशकः मुक्तव्यापारकार्यालयस्य निदेशकश्च झाङ्ग जिनसोङ्गः परिचयं दत्तवान् यत् पुरातनस्य व्यापारस्य एषः दौरः आदर्शनवाचारस्य विषये केन्द्रितः अस्ति ऑनलाइन तथा ऑफलाइन चैनल् इत्येतयोः द्वयोः अपि च ई-वाणिज्य-मञ्चाय पूर्णं क्रीडां ददाति लाभसाझेदारी"।
उपभोक्तृवस्तूनाम् व्यापारः
"८+३" गृहोपकरणानाम् अत्यधिकं अनुदानं भवति
"सूचना" मध्ये पुरातनगृहसाधनानाम् नूतनानां उपकरणानां प्रतिस्थापनस्य समर्थनार्थं अधिकप्रयत्नाः करणीयाः इति अपेक्षा अस्ति । "बृहत्-परिमाणस्य उपकरणस्य अद्यतनस्य समर्थनं सुदृढं कर्तुं उपभोक्तृवस्तूनाम् व्यापारे च अनेकाः उपायाः" इत्यस्य अनुसारं व्यक्तिगत उपभोक्तृभ्यः रेफ्रिजरेटरं, वाशिंग मशीनं, दूरदर्शनं, वातानुकूलनयंत्रं, सङ्गणकं, जलतापकं, गृहचूल्हं, रेन्ज् च क्रेतुं बाध्यते ऊर्जादक्षता अथवा जलदक्षतामानकानि 2 वा ततः अधिकानि हुडानि गृहोपकरणानाम् 8 श्रेणीनां कृते अनुदानं प्रदत्तं भविष्यति, यत्र अनुदानमानकं उत्पादविक्रयमूल्यस्य 15% भविष्यति। ऊर्जादक्षता वा जलदक्षतामानकेन सह क्रीतानाम् उत्पादानाम् कृते उत्पादविक्रयमूल्यस्य अतिरिक्तं ५% अनुदानं प्रदत्तं भविष्यति। प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं च २००० युआन् अधिकं न भवेत् ।
उल्लेखनीयं यत्, गुआंगडोङ्ग-नगरस्य वास्तविक-स्थितेः आधारेण, व्यक्तिगत-उपभोक्तृभ्यः त्रिविध-उत्पाद-क्रयणार्थं अनुदानं प्रदत्तं भविष्यति: मोबाईल-फोन्, टैब्लेट्, स्मार्ट-परिधानीय-उपकरणं च मोबाईल-फोन-सहायता-मानकं उत्पाद-विक्रयस्य १०% भवति मूल्यं, तथा च प्रत्येकस्य द्रव्यस्य अनुदानं 1,000 युआन् अधिकं न भविष्यति विभिन्नाः स्थानीयताः नगराणि च वास्तविकस्थितीनां आधारेण उपर्युक्तानां "8+3" श्रेणीनां अतिरिक्तं "n" श्रेणीयाः गृहउपकरणानाम् अनुदानस्य व्याप्तिम् विस्तारयितुं शक्नुवन्ति। प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य उत्पादस्य १ खण्डं अनुदानं दातुं शक्नोति ।
कार्यलक्ष्यानुसारं गुआङ्गडोङ्ग-प्रान्ते (शेन्झेन्-नगरं विहाय) गृह-उपकरण-व्यापार-क्रियाकलापानाम् नूतन-दौरे गृह-उपकरणानाम् विक्रय-मात्रा २०.१ लक्षं यूनिट्-पर्यन्तं प्राप्तुं प्रयतते
कार व्यापार-इन
कार-स्क्रैपिंग-नवीकरणाय अधिकतमं अनुदानं २०,००० युआन् अस्ति
"सूचना" इत्यस्य अनुसारं "कारव्यापार-सहायता-सहायता-कार्यन्वयन-नियमानां" कार्यान्वयनस्य आधारेण, व्यक्तिगत-उपभोक्तृभ्यः राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः सह ईंधन-यात्री-वाहनानि, अप्रैल-मासात् पूर्वं पञ्जीकृतानि वा न्यूनानि वा नवीन-ऊर्जा-वाहनानि स्क्रैप् कर्तुं आवश्यकाः भविष्यन्ति 30, 2018 (समावेशी) यात्रिककाराः, तथा च "वाहनक्रयणकरात् न्यूनीकृतानां वा मुक्तानाम् नवीन ऊर्जावाहनमाडलानाम् सूचीपत्रे समाविष्टानि नवीन ऊर्जायात्रीकाराः अथवा 2.0 लीटरविस्थापनं युक्तानि ईंधनयानानि क्रयणं कुर्वन्ति तथा च तस्मात् न्यूनानि, अनुदानमानकम् नवीन ऊर्जायात्रीकारस्य क्रयणार्थं अनुदानं 2 यावत् वर्धितं भविष्यति 10,000 युआन्/वाहनं, तथा च 2.0 लीटरपर्यन्तं विस्थापनं कृत्वा ईंधनयात्रीकारस्य क्रयणार्थं 15,000 युआन्/वाहनस्य अनुदानं वर्धयिष्यते। तत्सम्बद्धं स्क्रैप्ड् मोटरवाहनं मम नाम्ना 25 जुलाई, 2024 (समाहितम्) इत्यस्मात् पूर्वं पञ्जीकृतं भवितुमर्हति। "कारव्यापार-अनुदानस्य विस्तृत-कार्यन्वयन-नियमानाम्" निर्गमन-तिथितः अनुदानार्थम् आवेदनं कुर्वन्तः उपभोक्तारः उपर्युक्तमानकानां अनुसारं अनुदानं प्राप्नुवन्ति अयं प्रान्तः (शेन्झेन्-नगरं विहाय) १३५,००० वाहनानां स्क्रैप्, प्रतिस्थापनं च कर्तुं प्रयतते ।
यात्रीकारप्रतिस्थापनं नवीकरणं च एकवारं कारक्रयणसहायतां निर्गच्छति
"सूचना" प्रस्तावति यत् व्यक्तिगत उपभोक्तृणां कृते स्वनाम्ना पञ्जीकृतानां यात्रीकारानाम् स्थानान्तरणं २०२४ तमस्य वर्षस्य अप्रैल-मासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३ दिनाङ्कपर्यन्तं, तथा च २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कपर्यन्तं स्थानान्तरणं करणीयम् अस्मिन् काले ये नूतनानि काराः (यात्री) क्रियन्ते cars) in guangdong एकवारं कारक्रयणस्य अनुदानं प्राप्स्यति। स्थानान्तरितवाहनस्य पञ्जीकरणं व्यक्तिगतग्राहकस्य नामधेयेन अस्याः कार्यान्वयनयोजनायाः निर्गमनदिनात् पूर्वं भवितुमर्हति। उपभोक्तृणा क्रीतस्य नूतनस्य कारस्य मूल्यानुसारं अनुदानस्य मानकं त्रयः स्तराः विभक्ताः सन्ति प्रतिवाहनं युआन्, अनुदानं ८,००० युआन् प्रतिवाहनं भवति; २५०,००० युआन् (समाहितं) तः अधिकं, ये ईंधनवाहनानि क्रियन्ते ते १५,००० युआन्/वाहनस्य अनुदानं प्राप्नुयुः । ये नूतनाः ऊर्जावाहनानि क्रियन्ते तेषां कृते उपर्युक्तस्तरयोः १,००० युआन्-रूप्यकाणां अनुदानं योजितं भविष्यति । एकः एव नूतनः कारः कार-स्क्रैपेज-नवीकरण-अनुदानं, व्यक्तिगत-उपभोक्तृ-यात्रीकार-प्रतिस्थापन-नवीकरण-अनुदानं च द्वयोः आनन्दं न लभते । यदि राज्ये व्यक्तिगत उपभोक्तृणां कृते यात्रीकारानाम् प्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य स्पष्टमानकानि सन्ति तर्हि ते प्रासंगिकराज्यमन्त्रालयानाम् आयोगानां च कार्यमार्गदर्शिकानुसारं कार्यान्विताः भविष्यन्ति। अयं प्रान्तः (शेन्झेन्-नगरं विहाय) १४३,००० कारानाम् प्रतिस्थापनं नवीकरणं च कर्तुं प्रयतते ।
इलेक्ट्रिक बाइक ट्रेड-इन
चालानेन सह स्थानीयवाणिज्यविभागेभ्यः अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति
"सूचना" इत्यनेन अपेक्षितं यत् ये उपभोक्तृभ्यः स्वस्य व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलानि स्क्रैप् कुर्वन्ति तथा च प्रासंगिकानि आवश्यकतानि पूरयन्तः योग्यानि विद्युत्साइकिलानि क्रियन्ते ये विशिष्टवर्गाः मानकानि च प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च कार्यमार्गदर्शिकानुसारं कार्यान्विताः भविष्यन्ति . कार्यस्य लक्ष्यं सम्पूर्णे प्रान्ते (शेन्झेन्-नगरं विहाय) ४,००,००० विद्युत्-साइकिलानां स्थाने नूतनानां सायकलानां प्रयोगः करणीयः । उपभोक्तारः स्वस्य व्यक्तिगतनाम्नि पुरातनविद्युत्साइकिलानि स्क्रैप् कृत्वा पात्राणि नवीनवाहनानि क्रीतवान् ततः परं ते नूतनवाहनविक्रयचालानेन, वाहनपञ्जीकरणप्रमाणपत्रेण, स्क्रैपपुनःप्रयोगप्रमाणपत्रेण च स्थानीयवाणिज्यविभागेभ्यः अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति।
पुरातनगृहसज्जा तथा पाकशालास्नानगृहस्य नवीनीकरणं च
स्मार्ट गृह उपभोगं प्रवर्तयन्तु
"सूचने" उक्तं यत् हरित, स्मार्ट, वृद्धानां कृते उपयुक्तं च केन्द्रीकृत्य उपभोक्तृभ्यः पुरातनगृहेषु, पाकशालासु, स्नानगृहेषु च आंशिकनवीनीकरणेषु प्रयुक्तानां वस्तूनाम् सामग्रीनां च क्रयणार्थं, स्मार्टगृहस्य उपभोगस्य प्रवर्धनार्थं गृहवृद्धावस्थायाः परिवर्तनार्थं च अनुदानं प्रदत्तं भविष्यति . प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च कार्यमार्गदर्शिकानुसारं विशिष्टवर्गाः मानकानि च कार्यान्विताः भवन्ति। नीतीनां माध्यमेन निर्दिष्टाकारात् उपरि फर्निचरस्य, निर्माणस्य, सजावटसामग्रीणां च खुदराविक्रये महतीं वृद्धिं चालयितुं प्रयतन्ते।
ये उपभोक्तारः विभिन्ननगरेषु निर्दिष्टेषु व्यापारिषु अथवा मञ्चेषु अनुदानितवर्गेषु गृहसुधारस्य उत्पादाः क्रियन्ते ते मानकानुसारं अनुदानस्य आनन्दं लप्स्यन्ते। सर्वाणि स्थानीयतानि नगराणि च वास्तविकपरिस्थित्याधारितं सृजनात्मकरूपेण एतत् कार्यं कर्तुं प्रोत्साहिताः सन्ति।
संचालन मार्गदर्शक
गृहोपकरणम्
नवीनानाम् उपकरणानां कृते पुरातन-उपकरणानाम् व्यापारः एकीकृत-मानकानां अनुसारं विभिन्नैः नगरैः संगठितः कार्यान्वितः च भवति, गुआंगडोङ्गस्य निर्माण-उद्योगस्य लाभं प्रकाशयति, तथा च स्थानीय-अग्रणी-कम्पनीभ्यः पुरातन-व्यापार-कार्यं कर्तुं स्थानीय-अग्रणी-उद्यमानां मार्गदर्शनं कर्तुं प्रोत्साहयति एकीकृत-अनलाईन-अफलाइन-चैनेल्-माध्यमेन नूतनानां कृते उपकरणानि।
कारयानम्‌
व्यक्तिगत उपभोक्तारः राष्ट्रियवाहनसञ्चारसूचनाप्रबन्धनप्रणालीजालस्थले अथवा "पुराणीकारव्यापार-एप्लेट्" इत्यत्र प्रवेशं कुर्वन्ति तथा च स्वस्य व्यक्तिगतपरिचयसूचना, स्क्रैप्ड् कारस्य वाहनपरिचयसङ्ख्या, मूलचित्रं वा "स्क्रैप्ड् मोटर्" इत्यस्य स्कैन् कृतप्रतियाः पूरयन्ति वाहनपुनःप्रयोगप्रमाणपत्रम्" तथा "मोटरवाहनरद्दीकरणप्रमाणपत्रम्" , अनुदानानुरोधं नवीनकारस्य वाहनपरिचयसङ्ख्या, मूलचित्रं वा "एकीकृतमोटरवाहनविक्रयचालानस्य" तथा "मोटरवाहनपञ्जीकरणप्रमाणपत्रस्य" स्कैनकृतप्रतियाः सह प्रस्तुतं कुर्वन्ति वाणिज्यविभागः वित्त, सार्वजनिकसुरक्षा, उद्योगः, सूचनाप्रौद्योगिकीविभागैः सह मिलित्वा उपभोक्तृभिः स्वदायित्वस्य अनुसारं प्रतिवेदितस्य व्यक्तिगतपरिचयसूचनायाः, वाहनसूचनायाः, तत्सम्बद्धप्रमाणपत्रसामग्रीणां च प्रामाणिकतायाः अनुपालनस्य च समीक्षां करिष्यति, तथा च समीक्षापरिणामानां माध्यमेन प्रतिक्रियां दास्यति राष्ट्रियकारव्यापार-मञ्चः । करविभागः नूतनकारविक्रयचालानस्य समीक्षायां सहकार्यं करोति। वित्तीयविभागः आवेदकेन प्रदत्ते बैंकखाते प्रक्रियानुसारं धनं आवंटयिष्यति।
कारप्रतिस्थापनं नवीकरणं च प्रान्तीयैकीकृतमानकानुसारं विभिन्ननगरैः आयोजितं कार्यान्वितं च भवति । व्यक्तिगत उपभोक्तारः पुरातनकारानाम् प्रतिस्थापनं सम्पन्नं कुर्वन्ति तथा च नवीनकारपञ्जीकरणप्रक्रियाः सम्पन्नं कृत्वा ते गतिविधिमञ्चस्य माध्यमेन अनुदानस्य आवेदनपत्राणि प्रस्तौति स्थानीयाः नगरपालिकावाणिज्यविभागाः च सार्वजनिकसुरक्षा,करः अन्यविभागैः सह मिलित्वा संग्रहं करिष्यन्ति उपभोक्तुः व्यक्तिगतपरिचयसूचना, वाहनव्यवहारचालानानि तथा वाहनपञ्जीकरणसूचनाः समीक्षिताः भवन्ति। यदि आवेदनस्य अनुमोदनं भवति तर्हि विभिन्नानि नगराणि नगराणि च प्रक्रियानुसारं आवेदकानां कृते अनुदानं निर्गमिष्यन्ति।
विद्युत् द्विचक्रिका
उपभोक्तारः स्वस्य व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलान् स्क्रैप् कृत्वा पात्रनवीनवाहनानि क्रीतवान् ततः परं ते नूतनवाहनविक्रयचालानं, वाहनपञ्जीकरणप्रमाणपत्रं, स्क्रैपपुनःप्रयोगप्रमाणपत्रं च सह स्थानीयवाणिज्यविभागेभ्यः अनुदानानुरोधं प्रस्तौति। आवेदनसामग्रीप्राप्त्यनन्तरं स्थानीयवाणिज्यविभागाः विपण्यपरिवेक्षणं, जनसुरक्षां,करं, वित्तं, अन्यविभागैः सह मिलित्वा स्वदायित्वनुसारं समीक्षां करिष्यन्ति। यदि आवेदनस्य अनुमोदनं भवति तर्हि अनुदानधनस्य आवंटनं आवेदकेन प्रदत्तस्य बैंकखाते प्रक्रियानुसारं भविष्यति। विशिष्टप्रक्रियाः प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च कार्यमार्गदर्शिकानां अधीनाः भविष्यन्ति।
पुरातनगृहाणां नवीनीकरणं पाकशालानां स्नानगृहाणां च नवीनीकरणं, तथैव गृहवृद्धावस्थायाः अनुकूलं नवीनीकरणं च
ये उपभोक्तारः विभिन्ननगरेषु निर्दिष्टेषु व्यापारिषु अथवा मञ्चेषु अनुदानितवर्गेषु गृहसुधारस्य उत्पादाः क्रियन्ते ते मानकानुसारं अनुदानस्य आनन्दं लप्स्यन्ते। सर्वाणि स्थानीयतानि नगराणि च वास्तविकपरिस्थित्याधारितं सृजनात्मकरूपेण एतत् कार्यं कर्तुं प्रोत्साहिताः सन्ति।
ग्वांगझौ कार्यान्वयन योजना
विपण्यजीवन्ततायाः लाभं गृहीत्वा प्रतिस्थापनसहायता “वर्धनम्” च
नगरस्तरस्य कार्यान्वयनयोजना १ सितम्बरतः बैचरूपेण कार्यान्विता भविष्यति
देशस्य प्रथमेषु पञ्चसु अन्तर्राष्ट्रीय-उपभोगकेन्द्रनगरेषु अन्यतमत्वेन ग्वाङ्गझौ-नगरं स्वस्य नगरीय-संसाधन-सम्पत्त्या सह मिलित्वा, शीघ्रमेव पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनार्थं स्वस्य समर्थनं सुदृढं कर्तुं आरब्धवान्, एक-क्रमेण स्वस्य "इक्का"-इत्येतत् दर्शयन् कालस्य पत्रकारसम्मेलने ग्वाङ्गझौ नगरपालिकासर्वकारस्य उपमहासचिवः ज़ी वेइगुआङ्गः परिचयं दत्तवान् यत् सम्प्रति गुआंगझौ नगरीयसम्बद्धतायाः, सर्वकार-उद्यम-सहकार्यस्य, प्रचारस्य, प्रसारस्य च माध्यमेन पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं प्रवर्धयितुं प्रयत्नाः वर्धयति , तथा सेवासुधारः नगरस्तरीयः कार्यान्वयनयोजना 9 मार्चमासस्य प्रथमदिनात् आरभ्य बैचरूपेण कार्यान्विता भविष्यति।
उपभोक्तृवस्तूनाम् व्यापारनीतेः कृते समन्वयं निर्मायताम्
ज़ी वेइगुआङ्ग इत्यनेन परिचयः कृतः यत् गुआंगझौ इत्यनेन हालमेव नगरस्तरीयं कार्यान्वयनयोजना जारीकृता, "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं अतिदीर्घकालीनविशेषकोषबन्धननिधिनां सदुपयोगाय ग्वाङ्गझौनगरस्य कार्यान्वयनयोजना" (अतः परं उच्यते "कार्यन्वयनयोजना"), तथा च प्रभारी नगरस्य नेतारस्य नेतृत्वे एकं दलं स्थापितं यत् नगरस्य व्यापार-कार्यस्य समन्वयार्थं विशेषकार्यदलस्य स्थापना अभवत्, प्रत्येकस्मिन् मण्डले तदनुरूपाः एजेन्सीः अपि स्थापिताः वाणिज्यम्, आवासनिर्माणं, परिवहनं, कृषिः, ग्रामीणक्षेत्राणि च इत्यादयः विभागाः विस्तृतनियमानां निर्माणार्थं कठिनं कार्यं कुर्वन्ति, ये १ सितम्बरतः आरभ्य बैचरूपेण कार्यान्विताः भविष्यन्ति।
"कार्यन्वयनयोजना" उपभोक्तृवस्तूनाम् व्यापाराय समर्थनं वर्धयितुं, संगठनं कार्यान्वयनञ्च सुदृढं कर्तुं, निधिप्रबन्धनं सुदृढं कर्तुं, नीतिप्रचारं कार्यान्वयनञ्च सुदृढं कर्तुं च चतुर्णां पक्षेभ्यः २० विशिष्टानि उपायानि अग्रे स्थापयति -in of consumer goods such as automobiles, electric bicycles, and eight classes of home appliances, and further promote the effective release of consumption potential.
तेषु उपभोक्तृजीवनेन सह निकटतया सम्बद्धानां गृहोपकरणानाम् कृते व्यक्तिगतग्राहकानाम् अष्टवर्गाणां गृहोपकरणानाम् क्रयणं स्पष्टतया आवश्यकं भवति यथा रेफ्रिजरेटर्, वाशिंग मशीन्, दूरदर्शनम्, वातानुकूलनयंत्रं, सङ्गणकं, जलतापकं, गृहचूल्हं, रेन्ज हुड् च ऊर्जादक्षता वा जलदक्षतामानकैः सह स्तर 2 अथवा ततः अधिकस्य उत्पादविक्रयमूल्यस्य 15% व्यापार-सहायता प्रदत्ता भविष्यति। उत्पादविक्रयमूल्यस्य अनुदानं प्रदत्तं भविष्यति। प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं च २००० युआन् अधिकं न भवेत् ।
मोबाईलफोन, टैब्लेट्, स्मार्ट पहिरनीयानि उपकरणानि च क्रियन्ते सति व्यक्तिगत उपभोक्तृभ्यः अनुदानं प्रदत्तं भविष्यति, यत्र प्रत्येकं अनुदानं टैब्लेट् तथा स्मार्ट धारणीय उपकरणानां कृते अनुदानस्य मानकं 10% भवति उपकरणानि उत्पादविक्रयमूल्यस्य 15% भवति, तथा च प्रत्येकस्य द्रव्यस्य अनुदानं 2,000 युआन् अधिकं न भविष्यति।
"वयं ग्वाङ्गझौ-नगरस्य समृद्धानां विपण्यसंसाधनानाम्, चैनलानां च पूर्णं उपयोगं कुर्मः, बहुविध-डॉकिंग्-क्रियाकलापानाम् आयोजनं कुर्मः, भागं ग्रहीतुं शॉपिंग-मञ्चान्, ब्राण्ड्-कम्पनीः, वित्तीय-संस्थाः इत्यादीन् व्यापकरूपेण संयोजयामः, तथा च उत्पादनस्य, आपूर्ति-विपणनस्य च मध्ये सहकार्यं सुदृढं कुर्मः, अपस्ट्रीम-डाउनस्ट्रीम च , सर्वकारः, बैंकिंग् तथा उद्यमाः, तथा च ऑनलाइन तथा ऑफलाइन।" ज़ी वेइगुआङ्ग इत्यनेन उक्तं यत् गुआंगझौ इत्यनेन "वित्तीयपूरकाणां, वित्तीयप्रचारस्य, मञ्चयोगदानस्य, निगमस्य च रियायतस्य" माध्यमेन उपभोक्तृवस्तूनाम् व्यापार-नीतीनां समन्वयस्य निर्माणं त्वरितम् अभवत्
सरकारी अनुदानस्य, निगमलाभस्य, वित्तीयसमर्थनस्य च उपरि आरोपितं प्रभावं निर्मायताम्
संवाददाता ज्ञातवान् यत् उपभोक्तृवस्तूनाम् व्यापारस्य वर्धितसमर्थनेन प्रारम्भिकेषु विपण्यसर्वक्षणेषु महती प्रतिक्रिया प्राप्ता अस्ति प्रमुखकम्पनयः, मञ्चाः, वित्तीयसंस्थाः च व्यक्तवन्तः यत् ते सक्रियरूपेण क्रियाकलापानाम् प्रतिक्रियां दास्यन्ति तथा च संयुक्तरूपेण तस्य उपरि आरोपितप्रभावं निर्मास्यन्ति सर्वकारीयसहायता, निगमलाभः, वित्तीयसमर्थनं च । यथा, सितम्बर्-मासस्य प्रथमदिनाङ्के आरब्धस्य कार-प्रतिस्थापन-अद्यतनस्य नूतन-परिक्रमे ७०,०००-१५०,००० आरएमबी-रूप्यकाणां ईंधनवाहनानां अनुदानं २,००० आरएमबीतः ८,००० आरएमबीपर्यन्तं वर्धितम्, तथा च १५०,०००-२५०,००० आरएमबी-रूप्यकाणां ईंधनवाहनानां अनुदानं च rmb 4,000 तः rmb 1.2 दशसहस्रं युआन्, gac, dongfeng nissan इत्यादयः निर्मातारः अपि सुपरइम्पोज्ड् डिस्काउण्ट् तथा "कम डाउन पेमेण्ट्" तथा "कम व्याजदरः" ऋणस्य उत्पादाः अपि प्रदास्यन्ति, येन उपभोक्तारः "वास्तविकधनस्य" लाभस्य अनुभवं कर्तुं शक्नुवन्ति
ग्वाङ्गझौ सेवासुधारद्वारा बाजारजीवनशक्तिं लाभान्वितुं अधिकं केन्द्रितः अस्ति । ज़ी वेइगुआङ्ग इत्यनेन उक्तं यत् गुआंगझौ गहनतया उपभोक्तृसेवासुधारकार्याणि कार्यान्वयिष्यति, उद्योगसङ्घटनानाम् उद्यमानाञ्च मार्गदर्शनं करिष्यति यत् ते संयुक्तरूपेण सेवामानकप्रणालीं निर्मातुं शक्नुवन्ति, उत्पादानाम् सुरक्षां, स्वास्थ्यं, कार्यक्षमतां च वर्धयिष्यति। तस्मिन् एव काले वयं गृहोपकरणनिर्माणकम्पनीनां तथा बृहत्विक्रेतृणां, ई-वाणिज्यमञ्चानां, पुनःप्रयोगकम्पनीनां च मध्ये गहनसहकार्यं प्रवर्धयिष्यामः येन उपभोक्तृभ्यः एकविरामसेवाः प्रदास्यन्ति गुणवत्ता, आँकडानिरीक्षणम् इत्यादीनि, तथा च नूतनानां कृते पुरातन-उपभोक्तृ-वस्तूनाम् व्यापारस्य सुचारु-कार्यन्वयनं सुनिश्चितं कुर्वन्ति।
उपभोक्तारः “गृहात् बहिः न गत्वा” “एकस्थानम्” सेवां भोक्तुं शक्नुवन्ति ।
"देशस्य प्रथमेषु पञ्चसु अन्तर्राष्ट्रीयउपभोगकेन्द्रनगरेषु अन्यतमत्वेन ग्वाङ्गझौ-नगरे विशालः नगरीययातायातः, बहुविध-अनुप्रयोग-परिदृश्यानि, सशक्ताः च हब-कार्यं च अस्ति । वयं अस्माकं लाभाय पूर्णं क्रीडां दास्यामः, उपभोक्तृणां आवश्यकतानां पूर्तये विशिष्टानि आकर्षणानि च निर्मास्यामः उक्तवान्‌।
व्यापार-वर्गे ग्वाङ्गझौ-नगरे प्रारब्धाः उत्पादवर्गाः अधिकविविधाः सन्ति । विशेषतः पुरातनगृहउपकरणानाम् स्थाने नूतनानां उपकरणानां स्थाने, राज्येन निर्दिष्टानां गृहउपकरणानाम् अष्टवर्गाणां कार्यान्वयनस्य आधारेण, यत्र रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी, वातानुकूलनयंत्रं च सन्ति, तथैव उत्पादानाम् त्रयः वर्गाः: मोबाईलफोनाः च , टैब्लेट्, तथा स्मार्ट पहिरनीयानि उपकरणानि, उपभोक्तृबाजारसर्वक्षणेन सह मिलित्वा, नवीनवायुशुद्धिकरणानाम् प्रथमः बैचः योजितः अस्ति यन्त्राणि वस्त्रपरिचर्यायन्त्राणि च ग्वाङ्गझौनगरे अद्वितीयवर्गाः सन्ति, यत्र प्रतिवस्तुं प्रतिव्यक्तिं ५०० युआन् अधिकतमं अनुदानं भवति "अग्रे चरणे वयं मार्केट् तथा उपभोक्तृप्रतिक्रियायाः आधारेण सम्बद्धानि वर्गाणि अपि योजयिष्यामः।"
सहभागितायाः मार्गस्य दृष्ट्या गुआङ्गझौ-नगरस्य गृह-उपकरण-व्यापारः एकत्रैव ऑनलाइन-अफलाइन-रूपेण च कार्यान्वितः भविष्यति । उपभोक्तारः गृहोपकरणानाम् व्यापार-कार्यक्रमेषु भागं ग्रहीतुं स्वतन्त्रतया अफलाइन-भण्डारं वा ऑनलाइन-मञ्चं वा चयनं कर्तुं शक्नुवन्ति ।
अन्तर्राष्ट्रीय उपभोगकेन्द्रनगरस्य समृद्ध उपभोगपरिदृश्यानां उपरि अवलम्ब्य ग्वाङ्गझौ परस्परं सशक्तीकरणार्थं "सांस्कृतिक, व्यापार, पर्यटन तथा क्रीडाप्रदर्शनी" तथा "पुरानस्य नूतनेन प्रतिस्थापनम्" इत्यस्य एकीकरणक्रियाकलापानाम् मार्गदर्शनं करिष्यति। ज़ी वेइगुआङ्ग इत्यनेन परिचयः कृतः यत् १३६ तमे कैण्टनमेलातः पूर्वं पश्चात् च ग्वाङ्गझौ-नगरे अन्तर्राष्ट्रीय-शॉपिङ्ग्-महोत्सवः, ललित-खाद्य-सप्ताहः, अन्तर्राष्ट्रीय-प्रकाश-महोत्सवः, "युवा-नगरः हाँ-बाजारः" इत्यादीनि २०० तः अधिकाः विशेष-उपभोक्तृ-क्रियाकलापाः अपि आयोज्यन्ते निकटभविष्यत्काले लिंगानन् आकर्षणं, चीनीयशैल्याः, अन्तर्राष्ट्रीयशैल्याः च सह नगरीय-उपभोग-ip अपि प्रारम्भः भविष्यति "विश्वस्य सर्वेभ्यः उपभोक्तृभ्यः स्वादिष्टभोजनस्य स्वादनार्थं, सुन्दर-उत्पादानाम् क्रयणार्थं, सुन्दर-दृश्यानां आनन्दं प्राप्तुं, गुआंगझौ-नगरम् आगन्तुं स्वागतम् अस्ति।" तथा ग्वाङ्गझौ-नगरस्य व्यापार-कार्यक्रमेषु भागं गृह्णन्ति।"
पाठ/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: जू जिओफांग, यांग चाओलूफोटो/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: जू ज़ियाओफांग, यांग चाओलू, वांग यान, लुओ चांग्वेईगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: ली फेंगे
प्रतिवेदन/प्रतिक्रिया