समाचारं

प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां कार्यकारीणां सघनरूपेण वचनं कृतम्!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य डाकबचतबैङ्कः च स्वस्य अर्धवार्षिकप्रतिवेदनस्य आँकडान् प्रकाशितवन्तः एतावता षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां २०२४ तमस्य वर्षस्य मध्यावधि "रिपोर्ट् कार्ड्स्" घोषिताः सन्ति ।
एकत्र गृहीत्वा वर्षस्य प्रथमार्धे षट् प्रमुखबैङ्कानां प्रदर्शनं तुल्यकालिकरूपेण स्थिरं भवति, ते सर्वे मध्यावधिलाभांशं कार्यान्विष्यन्ति
△षट् प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां २०२४ तमस्य वर्षस्य मध्यावधि “रिपोर्ट् कार्ड्स्” सर्वाणि घोषितानि सन्ति । (सूचनाचित्रं photo network द्वारा प्रदत्तम्)
कुललाभांशः १९० अरब युआन् अधिकः अस्ति
२०२४ तमस्य वर्षस्य प्रथमार्धे षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः मूलकम्पनीयाः भागधारकाणां कृते कुलशुद्धलाभं ६८३.३८८ अरब युआन्, कुलराजस्वं च १.७९९५११ अरब युआन् प्राप्तवन्तः २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् पञ्चानां बङ्कानां अप्रदर्शनऋणानुपाताः पूर्ववर्षस्य अन्ते न्यूनाः अभवन् ।
२०२४ तमस्य वर्षस्य प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां सम्पत्तिषु स्थिरवृद्धिः अभवत्, येषु आईसीबीसी-संस्थायाः सम्पत्तिः अद्यापि प्रथमस्थाने अस्ति, पूर्ववर्षस्य अन्ते ५.४% वृद्धिः ४७.१२ खरब युआन् यावत् अभवत् । चीनस्य कृषिबैङ्कस्य चीननिर्माणबैङ्कस्य च सम्पत्तिः क्रमशः ४० खरबयुआन्, ४१.९८ खरबयुआन्, ४०.२९ खरबयुआन् च अतिक्रान्तवती चीनस्य बैंकस्य सम्पत्तिः पूर्ववर्षस्य अन्ते ४.५५% वर्धिता ३३.९१ खरब युआन् यावत् अभवत् । डाकबचतबैङ्कस्य, संचारबैङ्कस्य च सम्पत्तिः पूर्ववर्षस्य अन्ते क्रमशः ४.३७%, ०.८४% च वर्धिता, १६.४१ खरब युआन्, १४.१८ खरब युआन् च अभवत्
ऋणस्य गुणवत्तायाः कार्यक्षमतायाः च सुधारेण ऋणव्ययस्य निरन्तरं न्यूनीकरणेन चषट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां परिचालनदक्षता समग्रतया स्थिरा एव अभवत् ।
मूलकम्पनीयाः कृते शुद्धलाभस्य दृष्ट्या icbc अद्यापि प्रथमस्थाने अस्ति, यत्र २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं मूलकम्पनीयाः कृते शुद्धलाभः १७०.४६७ अरब आरएमबी अस्तिचीननिर्माणबैङ्कः तस्य निकटतया पृष्ठतः अभवत्, तस्य मूलकम्पन्योः कारणं शुद्धलाभः अपि १५० अरब युआन् अधिकः अभवत्, चीनस्य कृषिबैङ्कः स्वस्य मूलकम्पन्योः कारणं १३५.८९२ अरब युआन् शुद्धलाभं प्राप्तवान्, वर्षे वर्षे २% वृद्धिः चीनस्य बैंकेन स्वस्य मूलकम्पन्योः कारणं ११८.६०१ अरब युआन् शुद्धलाभः प्राप्तः, डाकसेवा चीनस्य रिजर्वबैङ्कः तथा च संचारस्य बैंकेन ४८.८१५ अरब युआन् तथा मूलकम्पनीयाः कारणं शुद्धलाभः प्राप्तः क्रमशः ।
राजस्वपरिमाणस्य दृष्ट्या आईसीबीसी ४०० अरब युआन्-अङ्कं अतिक्रान्तवान्, रिपोर्टिंग् अवधिमध्ये, बैंकेन 420.499 अरब युआन् परिचालन आयः प्राप्तः, तथा च चीन निर्माणबैङ्कस्य, चीनस्य कृषिबैङ्कस्य, चीनस्य बैंकस्य च परिचालन आयः सर्वेषां 300 अरब युआन् अतिक्रान्तवान्, यत् 385.965 अरब युआन, 366.835 अरब युआन, तथा क्रमशः ३१७.०७६ अरब युआन् । रिपोर्टिंग् अवधिमध्ये डाकबचतबैङ्कस्य, संचारबैङ्कस्य च परिचालनआयः क्रमशः १७६.७८९ अरब युआन्, १३२.३४७ अरब युआन् च अभवत्
गतवर्षस्य समानकालस्य तुलने केवलं चीनस्य कृषिबैङ्केन एव मूलकम्पन्योः कारणं राजस्वस्य शुद्धलाभस्य च वर्षे वर्षे वृद्धिः प्राप्ता।, क्रमशः ०.२९%, १.९९% च वृद्ध्या सह ।
जोखिमानां निवारणं नियन्त्रणं च वित्तीयकार्यस्य शाश्वतविषयः अस्ति, सम्पत्तिगुणवत्ता च वाणिज्यिकबैङ्कानां जीवनरेखा अस्ति । समग्रतया २०२३ तमस्य वर्षस्य अन्ते पञ्चानां बङ्कानां अप्रदर्शनऋणानुपाताः न्यूनाः अभवन् । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते डाकबचतबैङ्कस्य अप्रदर्शनऋणानुपातः ०.८४% इति न्यूनतमः आसीत्; अ-निष्पादन-ऋण-अनुपातः पूर्ववर्षस्य अन्ते 0.02 प्रतिशताङ्केन न्यूनीकृत्य 1.35 % यावत् अभवत्; पूर्ववर्षस्य अन्ते क्रमशः १.३५%, १.३२%, १.३२% च यावत् ।
तदतिरिक्तं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः मध्यावधिलाभांशं कार्यान्विष्यन्ति इति उक्तवन्तः ।डाकबचतबैङ्कस्य लाभांशयोजनायाः अतिरिक्तं यत् पश्चात् घोषितं भविष्यति, चीनस्य औद्योगिकव्यापारिकबैङ्कः सर्वाधिकं लाभांशं दातुं योजनां करोति, यत् ५१.१०९ अरब युआन् यावत् भवति, चीननिर्माणबैङ्कः ४९.२५२ अरब युआन् लाभांशं दातुं योजनां करोति, कृषिबैङ्कः चीनस्य ४०.७३८ अरब युआन् लाभांशं दातुं योजना अस्ति, चीनस्य बैंकः ३५.५६२ अरब युआन् लाभांशं दातुं योजनां करोति, संचारबैङ्कः १३.५१६ अरब युआन् लाभांशं दातुं योजनां करोतिसम्प्रति लाभांशस्य कुलराशिः १९० अरब युआन् अधिकः अस्ति ।
चीनस्य डाकबचतबैङ्केन एकां घोषणां जारीकृतं यत् बैंकः २०२४ तमे वर्षे अन्तरिमलाभांशभुगतानं कार्यान्वितुं योजनां करोति।कुलान्तरिमलाभांशः २०२४ तमस्य वर्षस्य अर्धवार्षिकसमेकितस्य अन्तर्गतं बैंकशेयरधारकाणां शुद्धलाभस्य ३०% अधिकं न भविष्यति वक्तव्यम्‌। 2024 तमस्य वर्षस्य अन्तरिमलाभवितरणयोजना निगमशासनप्रक्रियाणां कार्यान्वयनानन्तरं कार्यान्विता भविष्यति विशिष्टसामग्री समीक्षास्थितिः च तस्मिन् समये बैंकस्य घोषणायाः अधीनः भविष्यति।
व्याजदरस्य प्रसारः पतनं त्यक्त्वा मञ्चे स्थिरः अभवत्
व्याजप्रसारस्य दृष्ट्या शुद्धव्याज-आयः परिचालन-आयस्य मुख्यः स्रोतः भवति, अनेके बङ्काः स्थिरीकरणं दर्शितवन्तः ।प्रमुखबैङ्कानां आर्धेषु शुद्धव्याजमार्जिनेषु मासे मासे सुधारः वा सपाटः वा अभवत्, यत्र चीनस्य कृषिबैङ्कः, संचारबैङ्कः, चीनस्य बैंकः च सन्ति, एतस्य निक्षेपव्ययस्य न्यूनतायाः निकटतया सम्बन्धः अस्ति तेषु, वर्षस्य प्रथमार्धे बैंक आफ् कम्युनिकेशन्स् इत्यस्य शुद्धव्याज-आयः ८४.२३४ अरब युआन् आसीत्, यत् वर्षे वर्षे २.२४% वृद्धिः अभवत्, यत् शुद्धव्याज-मार्जिनं १.२९% आसीत्, यत् वर्षस्य अन्ते १बीपी-वृद्धिः अभवत् पूर्ववर्षे द्वितीयत्रिमासे एकत्रिमासिकव्याजमार्जिनं १.३०% आसीत्, यत् मासे मासे ३बीपी वृद्धिः अभवत्; चीनस्य कृषिबैङ्कस्य शुद्धव्याजस्य आयः २९०.८ अरब युआन् आसीत्, यत् शुद्धव्याजमार्जिनं १.४५% आसीत्, यत् प्रथमत्रिमासे १बीपी इत्यस्य वृद्धिः अभवत्
तस्मिन् एव काले चीनस्य बैंकेन वर्षस्य प्रथमार्धे ३१७.९२९ अरब युआन् परिचालन-आयः, कर-पश्चात् १२६.५३६ अरब युआन्, शुद्धव्याज-मार्जिनः १.४४% च प्राप्तः, यत् प्रथमत्रिमासे एव आसीत् चीनस्य बचतबैङ्कस्य शुद्धव्याजमार्जिनं १.९१% आसीत्, यत् प्रमुखराज्यस्वामित्वयुक्तेषु बङ्केषु उत्तमं स्तरं निरन्तरं निर्वाहयति ।
व्याजदरप्रसारस्य स्थिरीकरणस्य कारणानां विषये विश्लेषकाः मन्यन्ते यत्-गतवर्षात् निक्षेपव्याजदरेषु बहुविधकमीकरणस्य प्रभावः निरन्तरं दर्शयति तस्मिन् एव काले "हस्तव्याजपूरक" इत्यनेन सह मिलित्वा अस्मिन् वर्षे जुलैमासे निक्षेपव्याजदरेषु न्यूनीकरणेन च बङ्कानां देयतापक्षीयव्ययः दृश्यते महत्त्वपूर्णतया सुधारः अभवत्।
परिणामसम्मेलने चीनस्य कृषिबैङ्कस्य अध्यक्षः वाङ्ग झीहेङ्गः अवदत् यत् देयतापक्षतः जुलैमासे निक्षेपव्याजदरः न्यूनीकृतः, निक्षेपव्याजदराणां कृते बाजाराधारितसमायोजनतन्त्रस्य प्रभावशीलता निरन्तरं मुक्तः भवति, तथा च दबावः वर्धमानः आरएमबी निक्षेपव्ययः न्यूनीकरिष्यते अतः निक्षेपाः व्याजदेयताव्ययस्य सुधारस्य किञ्चित् स्थानं वर्तते।
अस्मिन् विषये .संचारबैङ्कस्य उपाध्यक्षः झोउ वान्फु इत्यनेन अपि दर्शितं यत् व्याज-उपार्जन-सम्पत्तौ उपजः, देयता-व्यय-अनुपातः च मासे मासे न्यूनः भवति, परन्तु देयता-पक्षे न्यूनता ततोऽपि अधिका आसीत्झोउ वानफू इत्यनेन उक्तं यत् दायित्वपक्षे दायित्वव्ययस्य न्यूनीकरणाय बैंकेन बहुविधाः उपायाः कृताः। निक्षेपमूल्यनिर्धारणस्य परिष्कृतप्रबन्धनं सुदृढं कुर्वन्तु तथा च अनुपालनस्य दायरे प्रत्येकं व्यावसायिक-एककेन निक्षेपमूल्यनिर्धारणस्य प्रबन्धनार्थं प्रयतन्ते निक्षेपव्याजदरेषु बहुविधपूर्वकमीकरणस्य प्रभावः संरचितनिक्षेपाणां, दीर्घकालीनसमयनिक्षेपाणां, बृहत्-राशिनां च सुदृढीकरणं निरन्तरं दर्शयति निक्षेपाः, निक्षेपस्य प्रमाणपत्राणि तथा सम्झौतानिक्षेपाणि इत्यादीनां उच्चलाभनिक्षेपाणां प्रबन्धनं नियन्त्रणं च, तेषां कुलराशिः, अवधिः, मूल्यनिर्धारणं च उचितं नियन्त्रणं च।
उद्योगस्य अन्तःस्थजनानाम् अपि मतं यत् वर्षे पूर्णे शुद्धव्याजमार्जिनं स्थिरीकर्तुं अद्यापि पर्याप्तः दबावः अस्ति ।तेषु बैंक आफ् कम्युनिकेशन्स् अध्यक्षः झाङ्ग बाओजियाङ्ग इत्यनेन उक्तं यत् सम्पत्तिपक्षे ५ वर्षीयस्य एलपीआर व्याजदरेण अस्मिन् वर्षे यावत् द्वौ दौरौ कटौतीः अभवन्, येन बैंकसम्पत्त्याः प्रतिफलनस्य उपरि अधः दबावः जातः। देयतापक्षे निक्षेपसंरचना नियतकालीनरूपेण एव वर्तते, देयताव्ययः किञ्चित् कठोरः अस्ति, व्याजप्रसारः संकुचितः अस्ति, स्केलवृद्धिः न्यूनीभूता, वाणिज्यिकबैङ्काः आयपक्षे अधिकदबावस्य सामनां कुर्वन्ति .
अनेकाः राज्यस्वामित्वयुक्ताः बैंककार्यकारीणां कथनमस्ति यत् तेषां अपेक्षा अस्ति यत् वर्षस्य उत्तरार्धे शुद्धव्याजमार्जिनं स्थिरं भविष्यति तथा च ऋणव्ययनियन्त्रणं सुदृढं करिष्यति।
"अस्मिन् वर्षे आरम्भात् एव वास्तविक-अर्थव्यवस्थायाः उत्तमसेवायै बैंक-उद्योगेन सक्रियरूपेण लाभं प्रदातुं प्रयत्नाः अधिकं वर्धिताः। अग्रिम-चरणं दृष्ट्वा चीन-बैङ्कः अद्वितीय-लाभानां पूर्ण-क्रीडां निरन्तरं करिष्यति तस्य व्यावसायिकसंरचनायाः संस्थागतविन्यासस्य च, तथा च शुद्धव्याजमार्जिनप्रबन्धनस्य अधिकसक्रियरूपेण सक्रियरूपेण च सुदृढीकरणं करिष्यामः, वयं निक्षेपं स्थिरं कर्तुं वर्धयितुं च, न्यूनलाभस्य निधिस्य स्रोतांसि विस्तारयितुं, परिष्कृतप्रबन्धनस्य सुदृढीकरणाय च देयताः, उच्चलाभनिक्षेपाणां अनुपातं सख्तीपूर्वकं नियन्त्रयन्ति, संरक्षणनिधिनिक्षेपं वर्धयन्ति, देयतासंरचनानां विविधतां च सुदृढां कुर्वन्ति” इति चीनस्य बैंकस्य उपराज्यपालः लियू जिन् अवदत्।
बैंकक्षेत्रस्य विपण्यप्रवृत्तिः निरन्तरं वर्तते
२०२४ तमे वर्षात् व्यापकविपण्यस्य उतार-चढावस्य मध्ये बङ्कस्य स्टॉक् स्वतन्त्रप्रवृत्त्याः बहिः गतः, पञ्चानां प्रमुखबैङ्कानां शेयरमूल्यानि च पुनः पुनः नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः यद्यपि अधुना किञ्चित् सुधारः अभवत् तथापि तस्य बलस्य परिवर्तनं न जातम् ।
△३० अगस्तदिनाङ्के बैंकक्षेत्रे सुधारः अभवत्, यत्र उद्योगः, कृषिः, निर्माणं, संचारः, डाकबैङ्कः च इत्यादीनां पञ्चानां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शेयरमूल्यानि ३% अधिकं न्यूनीकृतानि। (वायुतः चित्रम्)
बैंक-समूहेषु हाले एव न्यूनतायाः विषये जेपी मॉर्गन-चेस् इत्यस्य मतं यत् बङ्क-सदृशेषु उच्च-उत्पाद-समूहेषु पूंजी-प्रवाहस्य दीर्घकालीन-प्रवृत्तिः न परिवर्तिता:अद्यतनकाले बैंक-स्टॉकस्य उत्कृष्टप्रदर्शनेन, निवेशकानां लाभे ताडने, विश्वासस्य अभावेन, द्वितीयत्रिमासिकपरिणामेषु मृदुनिराशा च कारणेन अस्य क्षयः अभवत् तथापि मौलिकताः बैंकस्य कृते उत्तमाः सन्ति, यत्र बङ्काः शुद्धव्याजमार्जिनस्य (nims) सुधारस्य सूचनां ददति तथा च प्रबन्धनं स्थिर एनआईएम तथा सम्पत्तिगुणवत्ताप्रवृत्तीनां मार्गदर्शनं करोतिराज्यस्वामित्वयुक्तानां उद्यमानाम् (soe) बङ्कानां भागाः वर्षस्य अन्ते यावत् उत्तमं प्रदर्शनं करिष्यन्ति इति अपेक्षा अस्ति, तथा च अद्यतनः पुलबैकः निवेशं वर्धयितुं अवसरः भवितुम् अर्हति।
२०२३ तमस्य वर्षस्य आरम्भात् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शेयरमूल्यानि निरन्तरं सुदृढां भवन्ति, यत् मूलतः २०२३ तमस्य वर्षस्य मध्यभागे मेमासस्य ९ दिनाङ्के समाप्तम्, ततः परं प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां व्यतिरिक्तं ये तुल्यकालिकरूपेण लचीलाः सन्ति, अन्ये ब्याङ्कस्य स्टॉकाः वर्षस्य अन्ते यावत् महतीं क्षयः अभवत् ।
२०२४ तमे वर्षे बङ्कक्षेत्रे विपण्यस्य स्थितिः निरन्तरं भविष्यति, उच्चलाभांशगुणयुक्तेषु केषुचित् लघुमध्यम-आकारस्य बङ्केषु विपण्यं प्रसृतं भविष्यतियथा, अस्मिन् वर्षे आरम्भात् बैंक् आफ् नानजिङ्ग्, बैंक् आफ् चेङ्गडु, बैंक् आफ् हाङ्गझौ, बैंक् आफ् शाङ्घाई इत्येतयोः सञ्चितलाभः क्रमशः ४५.८३%, ३७.९४%, ३७.८५%, ३६.१८% च अस्ति
२०२३ तमस्य वर्षस्य आरम्भात् २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कपर्यन्तं चीनस्य कृषिबैङ्कस्य, संचारस्य बैंकस्य, चीनस्य औद्योगिकव्यापारिकस्य च बैंकस्य, चीनस्य निर्माणबैङ्कस्य च सञ्चितवृद्धिः ९०.६४%, ८७.९१%, ८०.८३%, ६७.७४% अभवत् । तथा क्रमशः ६४.८४% ।
△चित्रं वायुतः आगच्छति।
बैंक-समूहस्य भविष्यस्य दृष्टिकोणस्य विषये सीआईसीसी इत्यस्य मतं यत् बङ्काः स्थिरलाभवृद्धिं उच्चलाभांशं च निर्वाहयितुं शक्नुवन्ति तथा च विपण्यां दुर्लभाः सम्पत्तिः भवितुम् अर्हन्ति।तदतिरिक्तं सूचकाङ्कनिधिः, बीमा इत्यादयः पूंजीप्रवाहाः अपि बैंकक्षेत्रस्य आवंटनस्य पुनर्सन्तुलनं प्रवर्धयन्ति ।आगामिषु ३ तः ६ मासेषु प्रतीक्षमाणः न्यूनव्याजदराणां उच्चलाभांशानां च विपण्यवातावरणं यत् बङ्कानां उत्कृष्टप्रदर्शनस्य समर्थनं करोति तत् परिवर्तनं न जातम्।
स्रोत丨चीन व्यापार दैनिक wechat चीन कोष समाचार, प्रतिभूति दैनिक, 21 शताब्दी आर्थिक रिपोर्ट, आदि से एकीकृत।
प्रतिवेदन/प्रतिक्रिया