समाचारं

ग्रीष्मकालीनपैरालिम्पिकक्रीडायाः द्वितीयदिने लिओनिङ्ग्-क्रीडकाः द्वौ स्वर्णौ एकं रजतपदकं च प्राप्य विश्वविक्रमद्वयं भङ्गं कृतवन्तः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे ग्रीष्मकालीनपैरालिम्पिकक्रीडायाः द्वितीयप्रतियोगितादिने अस्माकं प्रान्तस्य विकलाङ्गाः क्रीडकाः अन्तिमपक्षे उपस्थिताः भूत्वा महान् आरम्भं कृतवन्तः, स्वर्णपदकद्वयं एकं रजतपदकं च प्राप्य विश्वविक्रमद्वयं एशियायाः अभिलेखं च भङ्गं कृतवन्तः।
डी डोङ्गडोङ्गः पुरुषाणां टी११ दीर्घकूदस्य अन्तिमस्पर्धायां स्वर्णपदकं प्राप्तवान् तथा च पुरुषाणां महिलानां च मिश्रित ४×५० मीटर् फ्रीस्टाइल् (२० अंकाः) रिले अन्तिमस्पर्धायां स्वर्णपदकं प्राप्तवान् तथा च विश्वविक्रमं भङ्गं कृतवान् महिलानां एस११ ४०० मीटर् फ्रीस्टाइल् स्पर्धायां रजतपदकं प्राप्तवती, एशियायाः अभिलेखं भङ्गं कृतवान् ।
अगस्तमासस्य ३१ दिनाङ्के प्रातःकाले बीजिंगसमये पुरुषाणां टी११ दीर्घकूदस्य अन्तिमपक्षे डी डोङ्गडोङ्गः ६.८५ मीटर् इत्यस्य निरपेक्षलाभेन स्वर्णपदकस्य रक्षणं कृतवान् तथा च दशवर्षेभ्यः धूलिपातं कृत्वा विश्वविक्रमं भङ्गं कृतवान् first time that disabled athletes from our province represented the national team in अस्मिन् पेरिस-पैरालिम्पिक-क्रीडायां डि डोङ्गडोङ्गेन जितं प्रथमं स्वर्णपदकं अपि पैरालिम्पिक-क्रीडायां पुरुषाणां t11-दीर्घकूद-स्पर्धायां व्यक्तिगतरूपेण अस्माकं प्रान्तस्य कृते च द्वितीयं स्वर्णपदकं वर्तते क्रीडाः ।
पुरुषाणां महिलानां च मिश्रित-४×५० मीटर् फ्रीस्टाइल् (२० अंकाः) रिले-अन्तिम-क्रीडायां लिओनिङ्ग्-क्रीडकाः अपरं महान् परिणामं प्राप्तवन्तः , ते च सम्यक् सहकार्यं कृतवन्तः अन्ते सः २ निमेष, १४ सेकेण्ड्, ९८ सेकेण्ड् च स्वर्णपदकं प्राप्तवान् । एतत् परिणामं चीनीयदलेन पूर्वं धारितं विश्वविक्रममपि भङ्गं कृत्वा अस्मिन् पैरालिम्पिकक्रीडायां अस्माकं प्रान्ते द्वितीयं स्वर्णपदकं प्राप्तवान्।
महिलानां s11 ४०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां अस्माकं प्रान्तस्य विकलाङ्गः एथलीट् झाङ्ग क्षियाओटोङ्ग् अष्टवर्षेभ्यः प्रथमवारं पैरालिम्पिकक्रीडायां प्रतिस्पर्धां कृत्वा अन्ततः ५ मिनिट्, ०३ सेकेण्ड्, ४५ सेकेण्ड् च समयेन रजतपदकं प्राप्तवान् , एशियायाः अभिलेखं भङ्गयन् ।
(लिओनिङ्ग दैनिक संवाददाता गुआन यान्लिंग्)
प्रतिवेदन/प्रतिक्रिया