समाचारं

भाष्यकाराः ओलम्पिकं, पैरालिम्पिकं च पश्यन्ति, न केवलं क्रीडास्पर्धाः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोमैन् रोलाण्ड् इत्यस्य प्रसिद्धं वचनं प्रायः उद्धृतं भवति यत् "जगति एकमेव सत्यं वीरता अस्ति, यत् जीवनस्य सत्यं ज्ञात्वा अद्यापि जीवनं प्रेम्णा भवति. "पैरालिम्पिकक्रीडायां दृश्यमानानां विकलाङ्गक्रीडकानां कृते एतत् वाक्यं सर्वाधिकं सजीवं चित्रणम् अस्ति।"
अस्मिन् क्षणे पेरिस्-पैरालिम्पिकक्रीडायाः कार्यक्रमः आरब्धः अस्ति । ४४०० विकलाङ्गाः क्रीडकाः २२ प्रमुखेषु स्पर्धासु ५४९ लघुस्पर्धासु च स्पर्धां करिष्यन्ति। चीनदेशस्य २८४ क्रीडकाः १९ प्रमुखेषु स्पर्धासु ३०२ लघुस्पर्धासु च भागं गृह्णन्ति।
▲चीनीक्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकाः महिला व्हीलचेयरफेन्सर गु हैयान् (अग्रे दक्षिणतः) तथा पुरुषभारउत्थापकः क्यूई योङ्गकाई (अग्रे वामभागे) उद्घाटनसमारोहे प्रवेशं कृतवन्तौ। सिन्हुआ न्यूज एजेन्सी रिपोर्टर होउ झाओकाङ्ग इत्यस्य चित्रम्
यद्यपि पैरालिम्पिकक्रीडायाः रेटिंग् ओलम्पिकक्रीडायाः इव उच्चं नास्ति तथापि ते सर्वदा जनानां कृते प्रबलं दृश्य-आघातं, भावनात्मकं स्पर्शं च दातुं शक्नुवन्ति किमर्थम्‌? यतः पैरालिम्पिकक्रीडा कदापि केवलं स्पर्धा एव न अभवत्, अपितु समृद्धः प्रतीकात्मकः अर्थः अपि अस्ति ।
पैरालिम्पिकक्रीडाः क्रीडास्पर्धायाः अतिरिक्तं भावनायाः प्रदर्शनम् अपि अस्ति । विकलाङ्गजनाः एकः विशेषः विशालः च समूहः भवति ते स्वभाग्यस्य अन्यायं प्राप्नुवन्ति यतः ते प्रायः समर्थाः जनाः इव स्वतन्त्रतया जीवनमार्गं चिन्वितुं असमर्थाः भवन्ति । परन्तु अधिकांशः विकलाङ्गाः स्वभाग्यस्य समक्षं न समर्पणं कुर्वन्ति ।ते जीवनं प्रेम्णा स्वजीवनं स्वरीत्या जीवितुं च रोचन्ते. पैरालिम्पिकक्रीडाः विकलाङ्गक्रीडकानां कृते एकः मञ्चः अस्ति । सावधानीपूर्वकं निर्धारिताः स्पर्धाकार्यक्रमाः तेषां सम्पूर्णसमूहस्य शैलीं विश्वं दर्शयितुं शक्नुवन्ति, तथा च ते अखाडये प्रदर्शयन्ति दृढः इच्छाशक्तिः, सकारात्मकं मनोवृत्तिः, उत्कृष्टपरिणामानि च प्रत्येकं समर्थं व्यक्तिं जीवनस्य महत्त्वं , गौरवं च अनुभवति मनुष्यत्वेन जीवनस्य ।
पैरालिम्पिकक्रीडा, दीर्घकालं यावत्, तस्य मार्गदर्शने, ध्याने च अधिकं महत्त्वपूर्णा अस्ति । एतादृशं मार्गदर्शनं प्रत्येकं सक्षमं व्यक्तिं क्रीडां दृष्ट्वा स्वपरिसरस्य विकलाङ्गजनानाम् अधिकं ध्यानं दातुं मार्गदर्शनं करोति । एतादृशं ध्यानं विकलाङ्गजनानाम् कार्ये निवेशं, सामाजिकव्यवस्थानां रक्षणं, कानूनविनियमसुधारं च प्रति ध्यानं दत्तस्य अतिरिक्तं "जनसमावेशः" इति अवधारणायां ध्यानं दत्त्वा अवगन्तुं च अधिकं महत्त्वपूर्णम् अस्ति विकलाङ्गैः सह” इति । केवलं पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहे चीनीयप्रतिनिधिमण्डलस्य ध्वजवाहकौ क्यूई योङ्गकाई-गु हैयान्-योः कथाः दृष्ट्वा एव बहवः जनाः आश्चर्यचकिताः भवितुम् अर्हन्ति : पादौ विकलाङ्गत्वेन जन्म प्राप्य क्यूई योङ्गकाई जीवने दृढः आशावादी च अस्ति , "अहं मम जीवने केवलम् एकं कार्यं करोमि। तत् अस्ति यत् निरन्तरं सीमां भङ्ग्य भार-उत्थापन-कार्यक्रमेषु स्वं अतिक्रम्य गच्छामि।" सा स्वस्य प्रियं वेष्टनं चिनोति स्म, प्रशिक्षणकाले क्षतिग्रस्ता अपि कदापि न त्यक्तवती ।
पैरालिम्पिकं देशस्य समाजस्य च अवलोकनस्य खिडकी अपि अस्ति । क्षेत्रे क्रीडकानां प्रदर्शनद्वारा चीनदेशे विकलाङ्गजनानाम् कार्यस्य प्रगतिः जनाः द्रष्टुं शक्नुवन्ति । यतः ये देशाः विकलाङ्गजनानाम् आदरं कुर्वन्ति, तेषां परिचर्या च कुर्वन्ति, ते एव उत्कृष्टाः पैरालिम्पियन-क्रीडकाः उत्पादयिष्यन्ति | अस्मात् दृष्ट्या गुप्तप्रयोजनयुक्तः कोऽपि व्यक्तिः संस्था वा चीनस्य समर्थनं विकलाङ्गानाम् कारणे बलं च बदनाम कर्तुं न शक्नोति ।पञ्चसु क्रमशः पैरालिम्पिकक्रीडासु स्वर्णपदकसूचौ पदकसूचौ च प्रथमस्थानं प्राप्तवान्तत् स्पष्टं प्रमाणम्। पैरालिम्पिकस्य माध्यमेन अधिकाः जनाः जानन्ति यत् चीनदेशः विकलाङ्गजनानाम् व्यवहारं कथं करोति:सम्मानात् समानं ध्यानं च आरभ्य विकलाङ्गानाम् उत्तमसाहाय्यं प्रदातव्यं येन ते शिष्टं गरिमापूर्णं च जीवनं जीवितुं शक्नुवन्ति।——एतत् देशस्य समाजस्य च मानवीयपरिचर्यायाः मूर्तरूपम् अस्ति ।
▲चीनीक्रीडकः जियांग् युयान् प्रतियोगितायाः समये जले पतितः। सिन्हुआ न्यूज एजेन्सी रिपोर्टर xiong qi द्वारा तस्वीर
ओलम्पिकक्रीडाद्वयं, समानरूपेण रोमाञ्चकारी. "पैरालिम्पिकक्रीडा प्रतियोगितायाः स्थलं देशस्य सामर्थ्यं राष्ट्रियशैलीं च प्रदर्शयितुं मञ्चः च अस्ति। वयं क्षेत्रे प्रेक्षकाणां कृते अधिकं आघातं आनेतुं, अपि च दातुं च सर्वतोमुखीरूपेण पैरालिम्पिकक्रीडायाः आरम्भस्य प्रतीक्षां कुर्मः ते क्षेत्रात् बहिः विचारभोजनम्” इति।
प्रतिवेदन/प्रतिक्रिया