समाचारं

विदेशेषु ऑनलाइन-समीक्षा: c919 "सूचीकृतम्" अस्ति, येन अधिकानि घरेलु-उत्पादितानि बृहत्-विमानानि नील-आकाशे उड्डीयन्ते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
अगस्तमासस्य २९ दिनाङ्के एयर चाइना इत्यस्य प्रथमं सी९१९ विमानं कैपिटल-अन्तर्राष्ट्रीयविमानस्थानके वाटरगेट्-मार्गेण गतं । (स्रोतः : दृश्य चीन)
२९ अगस्त दिनाङ्के प्रातः ११:२३ वादने एयर चाइना इत्यस्य प्रथमं c919 यात्रीविमानं b-919x इति शङ्घाई पुडोङ्ग अन्तर्राष्ट्रीयविमानस्थानकात् राष्ट्रियध्वजं धारयन् सुचारुतया अवतरत् तथा च नागरिकविमाननस्य प्रतीकस्य माध्यमेन धीरेण टैक्सीयानं कृतवान् गेट" इति विश्वस्य सर्वोच्चसौजन्येन । एतेन प्रथमस्य c919 आन्तरिकरूपेण निर्मितस्य बृहत् विमानस्य एयर चाइना बेडे आधिकारिकप्रवेशः भवति । केवलं एकदिने एव एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् (अतः परं चाइना साउथर्न् एयरलाइन्स् इति उच्यते) इत्यनेन युगपत् प्रथमं c919 विमानं comac इत्यस्य अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य च pudong आधारे प्राप्तम्, यत् चिह्नितं यत् c919 इत्यस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्तम् अस्ति बहु-उपयोक्तृ-सञ्चालनम्, अस्य विमानस्य प्रतिरूपस्य भविष्यस्य मञ्चं स्थापयति एतेन अग्रे लोकप्रियतायाः बृहत्-परिमाणस्य व्यावसायिक-उपयोगस्य च ठोसः आधारः स्थापितः भविष्यति ।
अधिकान् उपयोक्तृन् वितरन् c919 इत्यनेन कार्यस्य नूतनं चरणं प्रविष्टम् अस्ति । "उत्तमानि विमानानि निर्मीयन्ते, उड्डीयन्ते च।" यदा विश्वस्य प्रथमं वितरितं c919 इत्यनेन २०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के प्रथमं वाणिज्यिकयात्रीविमानं सफलतया सम्पन्नम्, तदा आरभ्य स्वदेशीयरूपेण निर्मितं बृहत् विमानं एकवर्षात् अधिकं कालात् व्यावसायिकरूपेण प्रचलति c919 इत्यस्य परिचालन-तकनीकी-स्थितिः सामान्या अस्ति, तस्य सुरक्षित-उड्डयन-प्रदर्शनं उत्तमम् अस्ति, दैनिक-उपयोगः अन्ये च सूचकाः निरन्तरं सुधरन्ति, तस्य व्यापक-सञ्चालन-क्षमतायाः व्यापकपरीक्षणं च कृतम् अस्ति अधुना यावत् ग्राहकानाम् कृते कुलम् ९ सी९१९ विमानानि वितरितानि सन्ति । तेषु चीनपूर्वीयविमानसेवायाः c919 विमानं (अतः चीनपूर्वीयविमानसेवा इति उच्यते) प्रथमव्यापारिकविमानयानात् आरभ्य १५ मासान् यावत् क्रमशः सुचारुरूपेण कार्यं कुर्वन् अस्ति कुलम् ३,६०० तः अधिकानि वाणिज्यिकविमानयानानि कृतवन्तः । अस्मिन् समये सी९१९ एकविमानसेवासञ्चालनात् बहुविमानसेवासञ्चालनं प्रति गतं, यत् प्रतिबिम्बयति यत् घरेलुबृहत्विमानाः प्रारम्भिकसञ्चालनात् बृहत्परिमाणसञ्चालनं प्रति गच्छन्ति एयर चाइना तथा चाइना साउथर्न् इत्येतयोः नागरिकविमानविपण्यस्य भिन्नानि उत्तराणि पूरयितुं विमानसेवाद्वयेन भिन्नानि स्थितिविन्यासानि स्वीकृतानि सन्ति। मन्यते यत् यथा यथा एयर चाइना, चाइना साउथर्न् एयरलाइन्स्, अधिकानि विमानसेवानि च c919 इत्येतत् प्राप्य भविष्ये व्यावसायिकसञ्चालने स्थापयन्ति तथा तथा c919 इत्यस्य उड्डयनमार्गविकल्पाः अधिकं प्रचुराः भविष्यन्ति तथा च जनानां यात्राजीवने यथार्थतया एकीकृताः भविष्यन्ति।
औद्योगिक खाचित्रस्य विस्तारं कुर्वन् c919 औद्योगिकशृङ्खलायाः उड्डयनार्थं नेतृत्वं करोति । c919 इत्यस्य प्रमुखं मिशनं घरेलुनागरिकविमानउद्योगशृङ्खलायाः विकासं चालयितुं वर्तते । विमाननिर्माणउद्योगशृङ्खला दीर्घा, विकिरणं विस्तृतं, चालकबलं च प्रबलम् अस्ति । एकस्मिन् c919 इत्यस्मिन् ४० लक्षाधिकाः भागाः सन्ति । कोमाक् इत्यस्य अनुसारं घरेलुबृहत्विमानानाम् विकासप्रक्रियायाः कालखण्डे २२ प्रान्ताः नगराणि च, २०० तः अधिकाः उद्यमाः, प्रायः २,००,००० जनाः च सम्मिलिताः घरेलुनागरिकविमानउद्योगशृङ्खला निर्मिताः सन्ति अधिकाधिकप्रयोक्तृभ्यः c919 इत्यस्य वितरणस्य अर्थः अस्ति यत् घरेलुबृहत्विमानानाम् उत्पादनक्षमता आरोहणं आरब्धा अस्ति, भविष्ये च बृहत्विमानउद्योगस्य आर्थिकलाभः अपेक्षितुं शक्यते अस्मिन् वर्षे जनवरीमासे कोमाक् इत्यनेन मीडियाभ्यः प्रकाशितं यत् "अधिकं, द्रुततरं, उत्तमं" उत्पादनं प्राप्तुं c919 उत्पादनक्षमता क्रमेण विस्तारं निरन्तरं वर्धमानं च भविष्यति तस्मिन् एव काले त्रयः पञ्चवर्षेषु उत्पादनक्षमताविस्तारे दशकोटियुआन्-रूप्यकाणां निवेशं कर्तुं योजना अस्ति । सिङ्गापुरस्य केन्द्रीयसमाचारसंस्था टिप्पणीं कृतवती यत् c919 उत्पादनक्षमतां विस्तारयितुं अधिकानि विमानयोग्यताप्रमाणपत्राणि प्राप्तुं च सक्रियरूपेण सज्जतां कुर्वन् अस्ति। यद्यपि अद्यापि तस्य विकासस्य आवश्यकता वर्तते तथापि चीनस्य बृहत् विमानं बोइङ्ग्-एयरबस्-योः द्वन्द्वं भङ्गं कर्तुं केवलं कालस्य विषयः अस्ति ।
नवीनतायाः यात्रां प्रारभन् c919 नवीनतायाः "स्रोतवृत्तम्" अभवत् । c919 परियोजनायाः चालितः मम देशे मूलतः नागरिकविमानउद्योगव्यवस्था स्थापिता अस्ति या "comac को कोररूपेण गृह्णाति, विमाननउद्योगं एकीकृत्य, देशे सर्वत्र विकिरणं करोति, विश्वस्य सम्मुखीभवति च। शङ्घाईनगरे comac द्वारा निर्मितं बृहत् विमाननवाचार उपत्यका उदाहरणरूपेण गृह्यताम् c919 परियोजनायाः चालनेन 100 तः अधिकाः वैज्ञानिकसंशोधनपरियोजनाः उपत्यकायां प्रवेशं कृतवन्तः, तथा च बहुव्यावसायिकः, बहु-तकनीकी, बहु-दल-सहयोगी अभिनव-वैज्ञानिक-अनुसन्धान-मञ्चः च निर्मितः अस्ति।वैज्ञानिकप्रौद्योगिकीनवाचारस्य समूहप्रभावेन विमानन उद्योगे नवीनतापारिस्थितिकीतन्त्रस्य निर्माणं प्रभावीरूपेण त्वरितम् अभवत्। c919 इत्यस्य विकासप्रक्रियायाः कालखण्डे अनेकाः अनुसंधानविकासदलाः बृहत्विमाननिर्माणस्य निर्माणस्य च कृते अनेकानि मूलप्रौद्योगिकीनि जितवन्तः । 2,000 तः अधिकाः पक्षचित्रणं, नाकस्य, धडस्य, पक्षस्य, पक्षस्य क्रेनस्य इञ्जिनस्य इत्यादीनां एकीकृतविन्यासः, प्रायः 200 पेटन्ट-अनुप्रयोगाः... c919 इत्यस्य पूर्णतया स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति, तथा च सर्वे डिजाइनाः चीनीयदलेन स्वतन्त्रतया सम्पन्नाः सन्ति , चीनस्य विमानन-उद्योगस्य कृते एकं कूर्दनं चिह्नितवान् ।
चाइना ईस्टर्न् एयरलाइन्स्, एयर चाइना, चाइना साउथर्न् एयरलाइन्स् इति त्रयः राज्यस्वामित्वयुक्ताः विमानसेवाः c919 प्राप्तवन्तः, अतः अयं विमानप्रकारः बहुउपयोक्तृसञ्चालनस्य दिशि महत्त्वपूर्णं पदानि स्वीकृतवान् भविष्ये c919 इत्यस्य नेतृत्वे आन्तरिकबृहत्विमानानि देशे विदेशे च अधिकानि विमानसेवानि सेवां करिष्यन्ति, विश्वस्य अधिकान् यात्रिकान् वहन्ति, विस्तृते नीले आकाशे च उड्डीयन्ते इति विश्वासः अस्ति (झाङ्ग क्सुआन्हाओ) २.
overseas network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया