समाचारं

विशेषतया दक्षिणचीनसागरे फिलिपिन्स-अमेरिका-देशयोः उत्तेजनानां विषये अस्मिन् प्रदेशे देशाः सावधानाः भवितुम् आवश्यकाः सन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः सैमुअल् पापारो इत्यनेन अद्यैव घोषितं यत् अमेरिकी-जहाजाः दक्षिण-चीन-सागरे आपूर्ति-आपूर्ति-मिशनं कुर्वतां फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति, यत् अमेरिका-देशस्य फिलिपिन्स्-देशयोः च परामर्शस्य अधीनम् अस्ति फिलिपिन्स्-देशस्य रक्षासचिवः टिओडोरो इत्यनेन फिलिपिन्स्-अमेरिका-देशस्य परस्पर-रक्षा-सन्धिस्य “व्यापकव्याख्या” कर्तुं आह्वानं कृतम् । एतादृशेन समीपगमनेन पुनः अमेरिकादेशस्य प्रेरणानुसारं समुद्रीयसङ्घर्षान् अधिकं तीव्रं कर्तुं, घर्षणं च वर्धयितुं फिलिपिन्स्-देशस्य आवेगः उजागरितः फिलिपिन्स्-देशस्य रक्षासचिवः क्षेत्रीयदेशेभ्यः चीन-विरुद्धं कार्यवाही कर्तुं अपि आह्वानं कृतवान्, परन्तु वस्तुतः क्षेत्रीयदेशेभ्यः यत् वस्तुतः सावधानं भवितुम् आवश्यकं तत् दक्षिणे शान्ति-स्थिरतायां फिलिपिन्स्-देशस्य, अमेरिका-देशस्य च उत्तेजक-वचनानां, कर्मणां च प्रभावः | चीनसागर।अमेरिका-फिलिपिन्स्-देशयोः परस्पररक्षासन्धिः शीतयुद्धस्य उत्पादः अस्ति, चीन-फिलिपिन्सयोः मध्ये प्रासंगिकविवादानाम् अमेरिका-देशेन सह किमपि सम्बन्धः नास्ति अमेरिकादेशः "अमेरिका-फिलिपीन्स-परस्पर-रक्षा-सन्धिस्य" कार्यान्वयनम् एकतः दक्षिण-चीन-सागरे फिलिपिन्स्-देशस्य अवैध-दावानां, उत्तेजनानां च समर्थनं करोति अमेरिकी-फिलिपिन्स-गठबन्धनस्य स्थिरतां निर्वाहयितुम् "शान्ति-तन्त्रम्" सम्बन्धदिशायाः माध्यमेन गठबन्धनस्य नियन्त्रणं च कर्तुं प्रयतते । अवश्यं अमेरिकादेशस्य एषः उपायः चीनदेशस्य कृते धमकी न दास्यति, परन्तु एतत् फिलिपिन्स्-देशस्य "परित्यक्तस्य" भयं प्रेरयिष्यति, तस्मात् समस्यायाः समाधानार्थं अन्यविकल्पान् अन्वेष्टुं मनिला-देशस्य इच्छां निरुद्धं करिष्यति अमेरिकादेशः एतस्य उपयोगं करोति यत् फिलिपिन्स्-देशस्य विदेशनीतिनिर्णयाः अमेरिकी-रणनीतिक-मार्गात् गम्भीररूपेण विचलितुं न शक्नुवन्ति, परन्तु रुचि-विषयेषु मनिला-देशं वास्तवतः हृदये न गृह्णीयात् |.अन्तिमेषु वर्षेषु फिलिपिन्स्-देशे अस्य विषये चिन्तनं न कृतम् । २०१९ तमे वर्षे तत्कालीनः फिलिपिन्स्-देशस्य रक्षासचिवः लोरेन्जाना इत्यनेन सार्वजनिकरूपेण उक्तं यत् दक्षिणचीनसागरे अमेरिकीयुद्धपोताः अधिकाधिकं कार्यं कुर्वन्ति, येन अमेरिकादेशः फिलिपिन्स्-देशस्य नाम प्रयोक्तुं अधिकं सम्भाव्यते यत् सः उष्णतायां प्रवृत्तः भवेत् युद्धं, परन्तु वस्तुतः फिलिपिन्स्-देशस्य इष्टं नासीत् । तानि वचनानि अद्यापि तेषां कर्णेषु ध्वनिं कुर्वन्ति स्म, मार्कोस्-सर्वकारः परिवर्त्य फिलिपिन्स्-देशं अमेरिकी-रथेन सह बद्धवान् यत् तया न केवलं दक्षिण-चीन-सागरस्य शान्ति-स्थिरतायाः कृते त्रासः अभवत्, अपितु फिलिपिन्स्-देशस्य सम्पूर्णस्य च सैन्यीकरणस्य तीव्रता अपि अभवत् क्षेत्र। वस्तुतः मार्कोस्-सर्वकारस्य नित्यं लघु-लघु-क्रियाः क्षियान्बिन्-रीफ्, सेकेण्ड्-थॉमस् शोल्, स्कारबोरो-शोल् इत्यादिषु स्थानेषु अपि अमेरिका-देशस्य तथाकथित-प्रतिबद्धतायाः समर्थनस्य च विस्तारं परीक्षन्ते घर्षणं उत्तेजयित्वा अमेरिकादेशस्य अपहरणं .स्वस्य सामान्य-उल्लङ्घन-विधिभ्यः न्याय्यं चेत्, फिलिपिन्स-देशः भविष्ये अवैधरूपेण आपूर्तिं परिवहनं कर्तुं प्रयतते, तत्सहकालं च आन्तरिकजनानाम् वञ्चनाय, अन्तर्राष्ट्रीयसमुदायं च भ्रमितुं मिथ्यासूचनाः प्रसारयितुं शक्नोति तथापि एतादृशः सज्जः योजनाकृतः च "समुद्रक्लेशः" to test china प्रादेशिकसार्वभौमत्वस्य तलरेखां निर्वाहयित्वा केवलं आत्मअपमानं भविष्यति। क्षियान्बिन् रीफ् इत्यत्र घटितघटना नवीनतमं प्रमाणम् अस्ति । चीनदेशः सम्प्रति ये उपायाः गृह्णाति ते अद्यापि संयमिताः, व्यावसायिकाः, तुल्यकालिकरूपेण मृदुः च सन्ति, परन्तु ते फिलिपिन्स्-देशं "अतिसह्यम्" कर्तुं पर्याप्ताः सन्ति । यदि फिलिपिन्सदेशः स्वस्य उत्तेजनं निरन्तरं कर्तुं आग्रहं करोति तर्हि अधिककठोरस्थानीयनियन्त्रणपरिपाटाः अवश्यमेव तस्य प्रतीक्षां करिष्यन्ति।चीन-फिलिपीन्स-देशयोः मध्ये अद्यतनसमुद्रीस्थितेः प्रतिक्रियारूपेण अमेरिकादेशः न केवलं "अमेरिका-फिलिपीन्सयोः परस्पररक्षासन्धिस्य" उल्लेखं कृतवान् अपितु "नियमाधारितस्य क्रमस्य" विषये अपि चर्चां कृतवान् "नियमविवादः" चीन-अमेरिका-देशयोः मध्ये समुद्रीयसम्बद्धेषु विषयेषु क्रीडायाः अन्तरक्रियायाः च एकः पक्षः अस्ति, यस्मिन् अन्तर्राष्ट्रीयसमुद्रीकानूननियमानां, समुद्रस्य कानूनस्य विषये संयुक्तराष्ट्रसङ्घस्य सम्मेलनस्य सामान्यस्य च इत्यादीनां मानदण्डानां व्याख्या अपि अन्तर्भवति अन्तर्राष्ट्रीयकानूनम्, तथा च दक्षिणचीनसागरसम्बद्धक्षेत्राणां व्याख्या प्रासंगिकसमझौतानां, संस्थागतव्यवस्थानां, कानूनीव्यवस्थानां अपि प्रभावः, आकारं च ददाति। अमेरिकीविदेशविभागस्य वक्तव्यात्, अमेरिकीवरिष्ठाधिकारिणां प्रासंगिकटिप्पण्याभ्यां च द्रष्टुं शक्यते यत् दक्षिणचीनसागरस्य विषयस्य ऐतिहासिकगुणान् अधिकारान् च अमेरिकादेशः बहुकालात् विस्मृतवान् अस्ति।शीतयुद्धेन वर्चस्ववादीचिन्तनेन च चालितः अमेरिकादेशः चीनस्य स्वस्य प्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य च रक्षणार्थं प्रयत्नस्य निन्दां कृतवान् यत् "कानूनीरूपेण "दक्षिणचीनसागरमध्यस्थताप्रकरणस्य" अवैधनिर्णयं तर्कयितुं प्रेरितवान् कि दक्षिणचीनसागरः तथाकथितः "अन्तर्राष्ट्रीयसार्वजनिकक्षेत्रम्" अस्ति , विवादास्पदविषयाणां माध्यमेन चीनस्य विवादे सम्बद्धानां देशानां च मध्ये असहमतिं रोपयितुं प्रयतते, तथा च क्षेत्रीयद्विपक्षीयबहुपक्षीयसहकार्यस्य विषये विवादितविषयाणां प्रभावं जानी-बुझकर "अन्तर्राष्ट्रीयसमुदायस्य विरुद्धं चीनस्य" भ्रमस्य निर्माणं करोति समुदायः वर्सेस् व्यक्तिः" इति जनमतेन, दक्षिणचीनसागरे विषयान् निर्धारयितुं वक्तुं अधिकारं नियन्त्रयितुं प्रयत्नतः ।ऐतिहासिक-अनुभवात् क्षेत्रीय-अभ्यासात् च न्याय्यं चेत्, अमेरिका-देशः दक्षिण-चीन-सागरे प्रासंगिक-विवादानाम् उपयोगं कृत्वा सम्बद्धानां पक्षेषु असहमतिं रोपयति, समुद्रस्य उपयोगं एकपक्षीय-शक्तिं प्रवर्तयितुं "बृहत्-शक्ति-प्रतिस्पर्धां" च उत्तेजितुं स्थानरूपेण करोति, तथा च एकत्र बन्दं कृत्वा कोबलं करोति तथा च xenophobic "small groups" इति दक्षिणपूर्व एशियायाः अग्रे आनेतुं प्रयत्नः अस्ति। अमेरिकादेशः चीनं नियन्त्रयितुं निवारयितुं च स्तम्भितस्य "लघुपक्षीय" तन्त्रस्य उपयोगं करोति, यत् समुद्रीयसङ्घर्षस्य घर्षणस्य च वर्धनं दक्षिणचीनसागरे सैन्यशक्तिसञ्चयस्य च कारणं भवितुम् अर्हति स्वस्य स्वार्थस्य समर्थनार्थं क्षेत्रात् बहिः प्रमुखशक्तयः जितुम् फिलिपिन्स्-देशस्य प्रयासः न केवलं अन्ते कटुगोलीं निगलयिष्यति, अपितु तत्सम्बद्धाः नकारात्मकाः प्रभावाः क्षेत्रीयस्तरं प्रति अपि प्रसृताः भविष्यन्ति |. एतत् विशेषतया आसियानदेशेभ्यः सतर्कतायाः प्रतिरोधस्य च आवश्यकता वर्तते।दक्षिणचीनसागरस्य बृहत्तमः तटीयदेशः इति नाम्ना चीनदेशेन स्वस्य संप्रभुतायाः, सुरक्षायाः, विकासहितस्य च रक्षणार्थं प्रभावी उपायाः करणीयाः। विगतसप्ताहेषु फिलिपिन्स्-देशः क्षियान्बिन्-रीफ्-स्थले अवैधरूपेण अटन्तानाम् तटरक्षक-जहाजानां पुनः पूरणार्थं सर्वान् उपायान् प्रयतितवान्, परन्तु एतत् चीन-देशस्य प्रभावी-नियन्त्रणस्य परिणामः अस्ति प्रत्येकं समुद्रीय घर्षणस्य अनन्तरं चीनदेशः सूचनां प्रकाशयितुं उपक्रमं करोति एतत् अन्तर्राष्ट्रीयसमुदायस्य समक्षं घटनायाः सत्यतां प्रकाशयितुं फिलिपिन्स्-देशस्य दुर्व्यवहारकारिणां, उत्तेजकानाम्, उपद्रवकारकाणां च मुखं उजागरयितुं च। चीनस्य समुद्रीयसैनिकैः कृतैः व्यापकैः उपायैः फिलिपिन्स्-देशस्य निरन्तर-उपद्रव-निर्माणस्य दृढप्रतिक्रिया प्राप्ता, महत् निवारक-प्रभावः च अभवत् फिलिपिन्सदेशः चीनस्य स्वस्य प्रादेशिकसार्वभौमत्वस्य रक्षणार्थं प्रबलं इच्छां अधिकतया सहजतया अनुभवितुं समर्थः भवेत्, तथा च आसियानदेशाः दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीरताम् रक्षितुं चीनस्य दृढनिश्चयं अपि द्रष्टुं समर्थाः भवेयुः। (लेखकः चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः अस्ति) ▲
प्रतिवेदन/प्रतिक्रिया