समाचारं

भारतं अमेरिकादेशात् सोनार-बोय्स् क्रीणाति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३१ दिनाङ्के समाचारःभारतीय "प्रिण्ट्" जालपुटे अगस्तमासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयनौसेना शीघ्रमेव अमेरिकननिर्मितानि नूतनानि सोनार्-बोयानि प्राप्स्यति । भारतस्य रक्षामन्त्री राजनाथसिंहस्य गतसप्ताहे अमेरिकादेशस्य चतुर्दिवसीययात्रायाः समये अस्य शस्त्रक्रयणसम्झौतेः अनुमोदनं जातम्।
अमेरिकादेशेन घोषितं यत् अमेरिकीविदेशविभागेन भारतीयनौसेनायाः कृते सोनारबोयानां विक्रयणस्य अनुमोदनं कृतम् अस्य अनुमानितमूल्यं ५२.८ मिलियन अमेरिकीडॉलर् अस्ति तथा च एमएच-६०आर हेलिकॉप्टरैः नियोजितं भविष्यति। सोनोबॉयस् इति पनडुब्बीविरोधीयुद्धे प्रयुक्ता महत्त्वपूर्णा व्ययनीया प्रणाली अस्ति ।
यद्यपि भारतेन पूर्वमेव पी-८आइ समुद्रीयनिगरानीतः पनडुब्बीविरोधीयुद्धविमानात् च अमेरिकानिर्मिताः सोनोब्यूयः पातिताः, तथापि नूतनशस्त्रक्रयणसम्झौते एमएच-६० "रोमियो" हेलिकॉप्टरात् पातितानां सोनोब्यूयानां क्रयणम् अस्ति एमएच्-६० "रोमियो" हेलिकॉप्टर् अपि अमेरिकादेशात् क्रीताः ।
सोनोबॉयस्य सक्रिय-निष्क्रिय-क्षमता भवति, ते च व्यययोग्याः सन्ति, अर्थात् तेषां उपयोगः एकवारमेव कर्तुं शक्यते ।
सोनोब्यू-इत्यस्य उपयोगेन एतानि विमानानि पनडुब्बीविरोधीयुद्धं कर्तुं अधिकं प्रभाविणः भविष्यन्ति, यतः सोनोब्यूय-इत्यनेन शत्रु-पनडुब्बीनां पत्ताङ्गीकरणस्य सम्भावना वर्धते
भारतीयनौसेना अस्मिन् समये एएन/एसएसक्यू-५३जी, एएन/एसएसक्यू-६२एफ, एएन/एसएसक्यू-३६ उच्च-उच्चतायां पनडुब्बी-युद्धविरोधी सोनोबोय्स् इति त्रयः प्रकाराः क्रीतवन्तः ।
सोनोब्यूयः उपभोग्यः विद्युत्यान्त्रिकः ध्वनिसंवेदकः अस्ति यः जहाजेभ्यः पनडुब्बीभ्यः च जलान्तरध्वनिं प्रसारयति ।
सोनोब्यूयः प्रायः २४ घण्टापर्यन्तं सक्रियः भवितुं शक्नोति, येन शत्रुजहाजानां, पनडुब्बीनां च विरुद्धं टोही, वर्गीकरणम् इत्यादिषु कार्येषु सहायता भवति । सोनोबॉय-विमानाः प्रायः नौसैनिक-हेलिकॉप्टरैः अथवा नियतपक्ष-विमानैः कस्मिंश्चित् रूपेण पातिताः भवन्ति ।
सोनोब्यूयः टङ्क्यां स्थापितः भवति, जलस्य सम्पर्कात् स्वयमेव नियोजितः भवति ।
रेडियो-संप्रेषकयुक्ता फूत्कार-प्रणाली पृष्ठे एव तिष्ठति, यत् तस्य अनुसरणं कुर्वतां जहाजैः वा विमानैः वा सह संवादं कर्तुं शक्नोति, यदा तु संवेदकः पृष्ठतः अधः पूर्वनिर्धारितगभीरतायां डुबति
संवेदकाः ध्वनिसूचनाः पुनः निरीक्षकं प्रति प्रसारयन्ति । सोनोबॉय-इत्यस्य नियोजितः सरणी पनडुब्ब्याः सटीकं स्थानं ज्ञातुं शक्नोति, यत् ततः अन्यैः प्रणालीभिः अनुसरणं कर्तुं शक्यते ।
केचन सोनोबुयो निष्क्रियनियोजनाय निर्मिताः सन्ति, अन्ये तु सक्रियनियोजनाय विनिर्मिताः सन्ति । सक्रियसोनोब्यूयः ध्वनिशक्तिं उत्सर्जयन्ति, प्रतिध्वनिं प्राप्नुवन्ति, प्रतिध्वनीनां आधारेण विमानं प्रति सूचनां प्रसारयन्ति च । निष्क्रियसोनोब्यूयः तु केवलं जहाजात् पनडुब्बीभ्यः वा आगच्छन्तः शब्दान् एव श्रोतुं शक्नुवन्ति । (संकलित/मदन) २.
प्रतिवेदन/प्रतिक्रिया