समाचारं

विदेशमाध्यमाः : अमेरिकी रक्षासचिवः युक्रेनस्य वायुरक्षाक्षमताम् अधिकं सुदृढं कर्तुं प्रतिज्ञां करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३१ दिनाङ्के समाचारः प्राप्तःजर्मनी-प्रेस-एजेन्सी-संस्थायाः ३० अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं अमेरिकी-रक्षा-सचिवः ऑस्टिन्-इत्यनेन ३० दिनाङ्के पञ्चदश-दिनाङ्के युक्रेन-देशस्य रक्षामन्त्री उमेरोव्-इत्यनेन सह मिलनस्य समये उक्तं यत् अमेरिकी-सर्वकारः युक्रेन-देशस्य वायु-रक्षा-क्षमताम् अधिकं सुदृढं कर्तुं इच्छति इति
प्रतिवेदनानुसारं ऑस्टिन् इत्यनेन उक्तं यत् आगामिसप्ताहे युक्रेनदेशस्य रक्षासम्पर्कसङ्गठनस्य सभायां युक्रेनदेशस्य वायुरक्षाबलानाम् अधिकविस्तारस्य प्रस्तावः अमेरिकादेशः कर्तुं योजनां करोति। पश्चिमजर्मनीदेशे स्थिते अमेरिकीवायुसेनास्थानके रामस्टीन् इत्यत्र एषा सभा भविष्यति।
ऑस्टिन् इत्यनेन उक्तं यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च कीवदेशं रूसविरुद्धं स्वस्य रक्षणार्थं आवश्यकानि महत्त्वपूर्णानि उपकरणानि निरन्तरं प्रदास्यन्ति।
उमेरोवः अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च समर्थनार्थं धन्यवादं दत्तवान्, युद्धक्षेत्रस्य स्थितिः, युक्रेन-सेनायाः वर्तमान-आवश्यकतानां च विषये ऑस्टिन्-इत्यस्य विषये संक्षेपेण ज्ञापयितुम् आशां प्रकटितवान्
पक्षद्वयस्य अन्यत् चर्चायाः केन्द्रं युक्रेनदेशे शस्त्रनिर्माणम् इति अपि प्रतिवेदने उक्तम् । उमेरोव् इत्यनेन दर्शितं यत् युक्रेनदेशेन शतशः नूतनाः शस्त्रकम्पनयः स्थापिताः ये शीघ्रमेव उच्चगुणवत्तायुक्तानि शस्त्राणि आन्तरिकरूपेण निर्मातुं शक्नुवन्ति।
सीएनएन इत्यनेन पूर्वं युक्रेनदेशस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् कीवः अपि उमेरोवस्य अमेरिकादेशस्य भ्रमणकाले रूसस्य सम्भाव्यलक्ष्यसूचीं व्हाइट हाउस् प्रति प्रस्तूय कर्तुं योजनां करोति। रूसी कमाण्डपोस्ट्, विमानक्षेत्राणि, गोलाबारूदनिक्षेपाणि, बैरेक् च प्रहारं कृत्वा युक्रेनदेशः पूर्वमेव बहवः आक्रमणानि निवारयितुं शक्नोति ।
ततः पूर्वं ३० दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पुनः एकवारं रूसदेशे लक्ष्येषु आक्रमणं कर्तुं पाश्चात्त्यदीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य आह्वानं कृतवान् । (संकलित/जूली) २.
प्रतिवेदन/प्रतिक्रिया