समाचारं

रूसः कथयति यत् सः एकं ग्रामं नियन्त्रयति, युक्रेनदेशः कथयति यत् सः बहुविधं रूसी-ड्रोन्-विमानं अवरुद्धवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ३१ दिनाङ्के ज्ञापितं यत् रूसीसेना डोनेत्स्क्-नगरस्य किरोवो-ग्रामस्य नियन्त्रणं कृत्वा युक्रेन-सेनायाः रक्षारेखासु गभीरतरं गच्छन्ती अस्ति युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने युद्धप्रतिवेदनं प्रकाशितं यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रेषु शताधिकानि युद्धानि अभवन्, अद्यापि बहवः युद्धानि प्रचलन्ति इति

रूसस्य रक्षामन्त्रालयेन ३१ अगस्तदिनाङ्के ज्ञापितं यत् विगत २४ घण्टेषु खार्किव्, डोनेट्स्क, ज़ापोरोझ्ये, खर्सन इत्यादिषु अनेकेषु युक्रेनसेनासङ्घटनेषु बहुविधाः युक्रेनसेनासङ्घटनाः पराजिताः, तस्य जनशक्तिं उपकरणं च आक्रमणं कृतवन्तः, तथा च अनेके प्रतिहत्याः प्रतिहृताः युक्रेनियन सेना। रूसी सामरिकविमाननानि, ड्रोन्, क्षेपणास्त्र-एककाः, तोपखानानि च युक्रेन-देशस्य ड्रोन्-सङ्घटनकार्यशालासु, क्षेपणास्त्र-तोप-शस्त्र-गोदामेषु, युक्रेन-देशस्य कर्मचारिणां सैन्य-उपकरणानाम् च समागमस्थानानि च आक्रमितवन्तः

तदतिरिक्तं रूसीसेना युक्रेन-कमाण्डो-जनानाम् आक्रमणानि कुर्स्क्-प्रदेशे पञ्च बस्तयः दिशि प्रतिहृतवती । वनक्षेत्रेषु युक्रेनदेशस्य तोड़फोड़समूहानां विरुद्धं टोही-अन्वेषण-कार्यक्रमाः निरन्तरं प्रचलन्ति ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन अगस्तमासस्य ३१ दिनाङ्के युद्धप्रतिवेदनं प्रकाशितं यत् तस्य दिवसस्य अपराह्णपर्यन्तं खार्किव्, कुप्यान्स्क्, टोरेट्स्क् इत्यादिषु अग्रपङ्क्तिक्षेत्रेषु १०९ युद्धानि अभवन्, अद्यापि बहवः युद्धानि प्रचलन्ति इति . तेषु पोक्रोव्स्क्-नगरस्य दिशि सर्वाधिकं युद्धं जातम् ।

युक्रेनदेशस्य वायुसेना तस्मिन् एव दिने सामाजिकमाध्यमेषु प्रकाशितवती यत् तस्मिन् दिने युक्रेनदेशस्य कीव-ओब्लास्ट्-सहितं बह्वीषु राज्येषु रूसीसेना वायुप्रहारं कृतवती। युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् वायुसेनायाः, वायुरक्षाक्षेपणास्त्रसेनायाः, इलेक्ट्रॉनिकयुद्धसेनायाः च सहकारेण युक्रेनदेशेन कुलम् २४ रूसी-ड्रोन्-विमानाः अवरुद्धाः उज्बेकिस्तानस्य वायुसेना क्षेपणास्त्रस्य अवरोधस्य घोषणां न कृतवती, न च उज्बेकिस्तानदेशेन आक्रमणेन कृतस्य क्षतिः घोषिता ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया