समाचारं

उद्योगे बृहत्नामानि चीनीयकारकम्पनीनां विदेशगमनस्य अवसरानां विषये सल्लाहं ददति "चीनस्य वाहनवैश्वीकरणमार्गस्य नीलपुस्तकम्" चेङ्गडुनगरे प्रकाशितम्।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर lai fangjie द्वारा फोटो रिपोर्ट
वैश्वीकरणस्य युगे वाहन-उद्योगे स्पर्धा केवलं घरेलु-विपण्ये एव सीमितं नास्ति । यदा चीनीयकारकम्पनयः विदेशं गन्तुं अवसरान् प्राप्नुवन्ति तदा ते कथं आत्मविश्वासेन आव्हानानां सामना कर्तुं शक्नुवन्ति? ३१ अगस्तदिनाङ्के २०२४ तमे वर्षे २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य समानसमये महत्त्वपूर्ण-आधिकारिक-कार्यक्रमरूपेण २०२४ तमे वर्षे "मध्ये जलं प्रहारः" इति विषयेण, " offer suggestions", focusing on "traffic and sales" "प्रौद्योगिकीपरिवर्तनं तथा आपूर्तिमाङ्गस्य संतुलनं" इत्यादयः विषयाः उद्योगस्य उच्चगुणवत्तायुक्तविकासाय विचाराणां भोजं प्रददति।
२०२४ - २०२४ तमे वर्षे २७ तमे चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शनस्य एकस्मिन् समये एकः महत्त्वपूर्णः आधिकारिकः कार्यक्रमः - २०२४ automobile pioneer scienjoy
दृष्टिकोणः १ : वाहन-उद्योगस्य कृते ज्ञान-आधारस्य निर्माणम्
बुद्धिमान् वाहननिर्माणस्य समस्यायाः समाधानार्थं ज्ञान-इञ्जिनीयरिङ्ग-पद्धतीनां उपयोगं कुर्वन्तु
जननात्मककृत्रिमबुद्धिः यदा आतङ्कजनकवेगेन विश्वं परिवर्तयति तदा वाहननिर्माणक्षेत्रे अपि बुद्धिविषये गहनपरिवर्तनं भवति चीनीय-इञ्जिनीयरिङ्ग-अकादमी-संस्थायाः शिक्षाविदः तान जियानरोङ्ग् इत्यस्य मतं यत् चीनस्य नूतनानां ऊर्जा-वाहनानां विकासः अन्तिमेषु वर्षेषु अतीव तीव्रगत्या अभवत्, तेषां क्रूजिंग्-परिधिः, सुरक्षा च अन्तर्राष्ट्रीय-मानकं प्राप्तवती अस्ति इदानीं यूरोपीयसङ्घः चीनीयकारानाम् उपरि करं वर्धयितुम् इच्छति, यत् क्रमेण दर्शयति यत् अस्माकं चीनीयकाराः अन्तर्राष्ट्रीयस्तरस्य लोकप्रियाः सन्ति।
"यदि वयं वाहन-उद्योगे बुद्धिमान्-निर्माणं प्रवर्तयितुम् इच्छामः तर्हि अस्माभिः वाहन-उद्योगस्य कृते ज्ञान-आधारं निर्मातव्यं तथा च अस्माकं वाहनानां बुद्धिमान्-निर्माणस्य समाधानार्थं ज्ञान-इञ्जिनीयरिङ्ग-पद्धतीनां उपयोगः करणीयः, यत्र गतिशील-संवेदनम्, स्वायत्त-शिक्षणं, स्वायत्त-निर्णय-निर्माणं च सन्ति यदि वयं विशालं प्रतिरूपं निर्मातुम् इच्छामः तर्हि अस्माभिः ज्ञानेन चालिताः भवितुमर्हति, वयं वास्तविकं वाहनज्ञानं, निर्माणज्ञानं, प्रबन्धनज्ञानं, सेवाज्ञानं च एकत्र आनयामः यत् विशालं प्रतिरूपं निर्मातुम् इच्छामः।" तान जियानरोङ्गः अवदत् यत् गहनकृत्रिमबुद्धिः बृहत्दत्तांशस्य बृहत्स्य च उपयोगं करोति मॉडल्स्, तथा च यः दत्तांशं निपुणः भवति सः तस्मिन् निपुणः भविष्यति।
दृष्टिकोणः २ : नवीन ऊर्जावाहनानां उच्चवृद्धिप्रवृत्तिः समतलं भविष्यति
अनुसंधानविकासकेन्द्राणि मूलअनुप्रयोगं प्रति स्थानान्तरितव्यानि
"इदं वक्तव्यं यत् चीनस्य वाहनस्य (उद्योगस्य) बृहत् जहाजं खलु धारामध्ये अस्ति, अनेकेषां विशालतरङ्गानाम् आघातस्य सम्मुखीभवति च। तथापि एताः सर्वाः कष्टाः अस्य विशालस्य जहाजस्य विशालतरङ्गानाम् अन्तर्गतं गमनम् अवरुद्धुं न शक्नुवन्ति तथा च moving forward bravely." अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः वाहनउद्योगसमितेः सहायकाध्यक्षः चीन अन्तर्राष्ट्रीयः चाय झान्क्सियाङ्गः स्वभाषणे अवदत् यत् विगतसप्तमासेषु नूतनानां ऊर्जावाहनानां राष्ट्रियसाइकिलप्रयोगस्य दरः ५० अधिकः अभवत् % प्रथमवारं, अधिकाधिकाः कारकम्पनयः च l3 स्वायत्तवाहनचालनअनुज्ञापत्रं प्राप्तवन्तः । गतवर्षस्य अन्ते स्वतन्त्रब्राण्ड्-संस्थाः प्रथमवारं संयुक्त-उद्यम-ब्राण्ड्-इत्येतत् अतिक्रान्तवन्तः, यत् दर्शयति यत् वर्तमानः वाहन-उद्योगः विशेष-ऐतिहासिक-नोड्-द्वारा गच्छति, मार्केट्, फाउण्डेशन-उद्योग-स्तरयोः गहन-परिवर्तनं कुर्वन् अस्ति, गभीर- जलकालः ।
"द्रुतवृद्धेः अनुरूपं उपभोक्तृणां नूतन ऊर्जावाहनउत्पादानाम् नवीनता क्रमेण क्षीणतां प्राप्तवती, तथा च उत्पादानाम् अभावानाम् विषये तेषां जागरूकता अधिका गभीरा अभवत्, चाय झान्क्सियाङ्ग इत्यस्य मतं यत् १० वर्षीयस्य ऐतिहासिकस्य प्रक्षेपणचक्रस्य अनन्तरं प्रथमम् batch of electric vehicles have also arrived यदा ते विधानसभारेखातः लुठन्ति तदा नूतनानां ऊर्जावाहनानां उच्चवृद्धिप्रवृत्तिः समतलं भविष्यति। प्रौद्योगिकीप्रतियोगितायाः उत्तरार्धे अस्माकं ध्यानं क्रमेण नवीनप्रौद्योगिकीअनुप्रयोगात् मूलप्रयोगेषु स्थानान्तरं कर्तव्यं, अन्तर्निहितप्रौद्योगिकीनां शोधं विकासं च वर्धयितुं, बाजारोत्पादनेतृभ्यः मौलिकप्रौद्योगिकीयोगदातृभ्यः परिवर्तनं च भवितुमर्हति मूल्ययुद्धानां तीव्रीकरणस्य सन्दर्भे कारः companies should have more कोर प्रौद्योगिकी उत्पादानाम् सशक्तिकरणं करोति, उपयोक्तृभ्यः अधिकं मूल्यवर्धनं प्रदाति, तथा च कम्पनीं प्रति अधिकं राजस्वं विकासस्य गतिं च आनयति तत्सह, यूरोपीय-अमेरिकन-बाजारेषु तस्य प्रक्षेपणक्षमतां वर्धयितुं आवश्यकम् अस्ति
"चीनस्य वाहनवैश्वीकरणमार्गे नीलपुस्तकम्" इति प्रकाशितम्
विदेशं गच्छन्तीनां वाहनानां सफलप्रकरणानाम् विकासप्रवृत्तीनां च व्यवस्थितरूपेण क्रमणं कुर्वन्तु
सभास्थले "चीनस्य वाहनवैश्वीकरणमार्गस्य नीलपुस्तकम्" आधिकारिकतया विमोचितम्, अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः वाहनउद्योगसमितेः उपमहासचिवः ली जियान्जुन् इत्यनेन प्रासंगिकपरिचयः कृतः
"विदेशं गमनम् अस्मिन् क्षणे चीनस्य वाहन-उद्योगस्य कृते महत्त्वपूर्णः विषयः अस्ति। ७० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं चीनस्य वाहन-उद्योगेन परिपक्व-औद्योगिक-व्यवस्थायाः निर्माणं कृत्वा वाहन-निर्माणात् आरभ्य मूल-भागाः, मूलभूत-सामग्रीः, सहायक-सुविधाः च यावत् सम्पूर्णा औद्योगिक-शृङ्खला निर्मिताः . the automobile industry accelerates its transformation towards electrification and intelligence, and विश्वे न्यून-कार्बन-उत्सर्जनस्य न्यूनीकरणस्य उन्नतिं कृत्वा अन्तर्राष्ट्रीय-बाजारे व्यय-प्रभावि-बुद्धिमत्-विद्युत्-वाहनानां महती माङ्गलिका वर्तते |. निर्यातप्रकारः पारम्परिक-इन्धन-वाहनात् नूतन-ऊर्जा-वाहनेषु द्रुतगत्या संक्रमणं कृतवान्, निर्यातप्रदेशाः च आर्थिकदृष्ट्या अविकसितप्रदेशेभ्यः यूरोपादिषु आर्थिकरूपेण विकसितप्रदेशेषु क्रमेण विस्तारिताः
विदेशेषु स्थापनं स्थायिविकासं इच्छन्तीनां चीनीयकारकम्पनीनां कृते विशालः अवसरः अस्ति, यथा शुल्कं, बौद्धिकसम्पत्त्याधिकारः, विपण्यप्रवेशः, कानूनविनियमाः, भूराजनीतिकजोखिमाः नीतिपरिवर्तनजोखिमाः इत्यादयः। एतानि अपि आव्हानानि सन्ति ये चीनदेशस्य विदेशं गच्छन्ति। "वयं मन्यामहे यत् वाहन-उद्योगस्य विकासाय वैश्वीकरणस्य आवश्यकता वर्तते। एषः आर्थिक-नियमः औद्योगिक-नियमः च अस्ति। एषः मानवीय-इच्छायां न निर्भरः। तथापि, एतत् विविधानि जोखिमानि, आव्हानानि च अनुभविष्यन्ति। अस्मिन् क्रमे अस्माभिः तस्य पालनम् अवश्यं कर्तव्यम् दीर्घकालीनवादं च अधिकं स्थायिविकासं अनुसृत्य, अन्तर्राष्ट्रीयबाजारं व्यापकदृष्टिकोणेन पश्यन्तु "ली जियानजुन् इत्यनेन परिचयः कृतः यत् नीलवर्णीयपुस्तकेन ​​विदेशेषु चीनस्य वाहनस्य वर्तमानावकाशान् चुनौतयः च व्यवस्थितरूपेण व्यवस्थिताः, गहनतया च संचालिताः सफलप्रकरणानाम्, विकासप्रवृत्तीनां, सम्भाव्यसमाधानानाञ्च विश्लेषणं, चीनीय उद्यमानाम् विदेशं गन्तुं उपयोगी सूचनां प्रदातुं आशां कुर्वन् सन्दर्भः मार्गदर्शनं च।
प्रतिवेदन/प्रतिक्रिया