समाचारं

बीजिंग हुण्डाई इत्यस्य नूतनं सांता फे प्रक्षेपितम्, मूल्यं १९५,८०० तः, परन्तु सम्भावना अद्यापि कृशः अस्ति?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अन्तर्राष्ट्रीयविपण्ये हुण्डाई-ब्राण्ड् अद्यापि उत्तमं कर्तुं शक्नोति तथापि घरेलुविपण्ये बीजिंग-हुण्डाई अद्यापि गर्ते एव अस्ति, परन्तु अद्यापि एतत् विपण्यं त्यक्तुं न इच्छति

३० अगस्तदिनाङ्के उद्घाटितस्य चेङ्गडु-वाहनप्रदर्शने बीजिंग-हुण्डाई-इत्यस्य सर्वाधिक-नवीन-सान्ता-फे-इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । नूतनपीढीयाः उत्पादत्वेन नूतनकारस्य स्वरूपस्य, आन्तरिकस्य, शक्तिस्य च दृष्ट्या किञ्चित्पर्यन्तं उन्नयनं कृतम् अस्ति तथापि सम्प्रति अद्यापि तस्यैव स्तरीयविपण्ये पदस्थापनं सुलभं नास्ति

प्रथमं, रूपदृष्ट्या नूतनं कारं लोकप्रियं वर्गाकारपेटिकाकारं स्वीकुर्वति, अग्रे मुखं च तुल्यकालिकं वर्गाकारं अग्रे वायुजालं, हेडलाइटसेट् च स्वीकुर्वति, यत् अत्यन्तं ज्ञातुं शक्यते ज्ञातव्यं यत् नूतनकारस्य सक्रियवायुप्रवेशजालम् अपि अस्ति, यत् वायुप्रतिरोधं न्यूनीकर्तुं, कारं शीघ्रं तापयितुं च साहाय्यं कर्तुं शक्नोति, ऊर्जायाः उपभोगं न्यूनीकर्तुं शक्नोति

पार्श्वतः नूतनकारस्य समग्ररेखाः तुल्यकालिकरूपेण सीधाः सन्ति, यदा तु तीक्ष्णकोणयुक्ताः किञ्चित् उन्नताः च अग्रे पृष्ठे च चक्रभ्रूः नूतनकारस्य किञ्चित् मांसपेशीं योजयन्ति तस्मिन् एव काले अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४८३०/१९००/१७८०मि.मी., चक्रस्य आधारः २८१५मि.मी. कारस्य पृष्ठभागस्य आकारः अपि ऋजुः वर्गाकारः च आकारं गृह्णाति ।

आन्तरिकस्य दृष्ट्या नूतनकारः द्वयात्मकं १२.३-इञ्च्-सम्बद्धं स्क्रीन-डिजाइनं स्वीकुर्वति, यत् नूतन-सोनाटा-डिजाइन-सदृशं भवति, अपि च एतत् hud-हेड्-अप-प्रदर्शनेन अपि सुसज्जितम् अस्ति, येन प्रौद्योगिक्याः सद्भावः सृज्यते परन्तु दैनन्दिनसञ्चालनस्य सुविधायै विशालपर्दे अधः बहुसंख्याकाः भौतिकबटनाः धारिताः भवन्ति । तस्मिन् एव काले नूतनकारः ५/६/७ आसनविन्यासविकल्पान् प्रदास्यति ।

शक्तिस्य दृष्ट्या नूतनं शेङ्गडा 2.0t इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 247 अश्वशक्तिः अस्ति तथा च 353 nm इत्यस्य शिखरटोर्क् अस्ति। अधुना नूतनाः ऊर्जामाडलाः क्रमेण विपण्यस्य मुख्यधारायां गृह्णन्ति नूतनः शेङ्गडा केवलं पारम्परिकं ईंधनमाडलं प्रदाति, येन अनेके उपयोक्तारः नष्टाः भवितुम् अर्हन्ति

वर्तमानं विपण्यवातावरणं यत् अस्ति तस्मात् न्याय्यं चेत्, नूतनस्य सांता फे इत्यस्य समक्षं विपण्यदबावः अद्यापि लघुः नास्ति, समानवर्गस्य मॉडल् मध्ये, भवेत् तत् टोयोटा हाईलैण्डर्, फोर्ड एज वा ब्यूक एन्विजन, नूतनस्य अपेक्षया उत्तमम् अस्ति सांता फे.दा इत्यस्य अधिकं ध्यानं वर्तते। किं ज्ञातव्यं यत् यद्यपि इदं टोयोटा हाईलैण्डर इव शक्तिशाली अस्ति, तथापि अद्यत्वे इदं सुलभं समयं न प्राप्नोति तथा च यद्यपि नूतनं सांता फे रूपेण, आन्तरिकं, शक्तिं च सुधरितम्, तस्य लाभाः अद्यापि स्पष्टाः न सन्ति , तः एतत् दृष्टिकोणं, अद्यापि नूतनस्य सांता फे इत्यस्य कृते उष्णविक्रयणं प्राप्तुं सुलभं नास्ति।

तदतिरिक्तं यद्यपि नूतनः सांता फे "वर्गपेटी" आकारं अपि स्वीकुर्वति तथापि अतिव्यक्तिगतरूपस्य डिजाइनः अधिकांशग्राहकानाम् सौन्दर्यस्य आवश्यकतां पूरयितुं न शक्नोति तस्मिन् एव काले स्मार्ट-प्रौद्योगिक्यां नूतन-सान्ता-फे-इत्यस्य दोषाः अपि अनेकेषां युवानां परिवार-उपयोक्तृणां अनुग्रहं नष्टं करिष्यन्ति ।

तदतिरिक्तं, बीजिंग हुण्डाई इदानीं केवलं व्ययप्रदर्शनद्वारा विक्रयणं निर्वाहयितुम् आन्तरिकविपण्ये एलान्ट्रा इत्यादिषु "निम्न-अन्त-उत्पादानाम् उपरि अवलम्बितुं शक्नोति ब्राण्ड्-शक्तिः, मार्केट्-स्वीकारः च क्रमेण न्यूनतां गच्छति, तस्मात् बीजिंग-हुण्डाई-संस्थायाः कृते प्रायः २,००,००० युआन्-मूल्यानां श्रेण्यां सफलतां प्राप्तुं स्पष्टतया अवास्तविकम् अस्ति

अन्ते लिखन्तु

अधुना घरेलु-वाहन-विपण्यं अधिकाधिकं परिवर्तनं जातम्, नूतन-ऊर्जा-प्रवृत्तेः प्रभावेण पूर्वं सशक्त-संयुक्त-उद्यम-ब्राण्ड्-मध्ये पर्याप्तं दबावः अभवत् द्वितीयस्तरीयः संयुक्तोद्यम-ब्राण्ड् इति नाम्ना बीजिंग-हुण्डाई-कम्पनी अधोगतिप्रवृत्तौ अस्ति, सः स्वयमेव बहिः गन्तुं न शक्नोति । यद्यपि नूतनं सांता फे इत्यनेन केचन उन्नयनाः प्राप्ताः, तथापि तस्य समवयस्कानाम् मध्ये न्यूनप्रतिस्पर्धायाः कारणात् उपभोक्तृणां चयनपरिधिषु प्रवेशः कठिनः अभवत्, येन तस्य भविष्यस्य विपण्यप्रदर्शने अपि छायाः स्थापिताः

(अयं लेखः मूलतः wenwu lane new media studio द्वारा निर्मितः आसीत् । पुनर्मुद्रणस्य स्रोतः कृपया सूचयन्तु: wenwu lane । अस्य लेखस्य लेखकः hefeng । व्यक्तिगतं मतम् । केवलं सन्दर्भार्थम्)