समाचारं

प्रथमाष्टमासेषु शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः प्रायः २.७ खरब-युआन् आसीत्, यत्र वर्षे वर्षे न्यूनता षड्मासान् यावत् क्रमशः संकुचिता अभवत्: "सुवर्णनव-रजत-दश" सम्पत्ति-विपण्यम् अद्यापि दबावेन वर्तते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के सायं चाइना इन्डेक्स रिसर्च इन्स्टिट्यूट्, सीआरआईसी, यिहान् थिङ्क् टैंक इत्यादीनां संस्थानां क्रमशः २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयसूचीं घोषितम्

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २,६८३.२४ अरब-युआन् अभवत्, यत् वर्षे वर्षे ३८.५% (वर्षे वर्षे) न्यूनता अभवत् प्रथमसप्तमासेषु ४०.१% न्यूनता)।

पारम्परिकविक्रयः अऋतुः इति नाम्ना अगस्तमासे शीर्षशतकम्पनीनां कुलविक्रयः वर्षे वर्षे मासे मासे च न्यूनः अभवत् । सीआरआईसी इत्यस्य आँकडानुसारं अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनयः २५१.२ अरब-युआन्-विक्रयं प्राप्तवन्तः, मासे मासे १०% न्यूनता, एकमासस्य कार्यप्रदर्शनस्य परिमाणं च ऐतिहासिकरूपेण न्यूनस्तरस्य एव अभवत्

"दैनिक आर्थिकसमाचारः" संवाददाता उल्लेखितवान् यत् उद्योगे शीर्षत्रयम् अद्यापि पोली डेवलपमेण्ट्, चाइना ओवरसीज रियल एस्टेट्, ग्रीनटाउन चाइना च सन्ति, प्रथमाष्टमासेषु क्रमशः २२०.८ अरब युआन्, १८० अरब युआन्, १६५.६३ अरब युआन् च विक्रयः अभवत् तदतिरिक्तं केचन विशिष्टकम्पनयः, यथा पावर कन्स्ट्रक्शन रियल एस्टेट्, सिनो-ओशन ग्रुप्, चाइना जिन्माओ इत्यादयः अगस्तमासे विक्रयवृद्धिं प्रबलं कृतवन्तः ।

"'गोल्डन नाइन एण्ड सिल्वर टेन्' इत्यस्य अचलसम्पत्बाजारस्य पारम्परिकस्य शिखरऋतुस्य आगमनेन सह मूलनगरेषु नूतनगृहविपण्यस्य क्रियाकलापः अल्पकालीनरूपेण किञ्चित् पुनः उत्थापितः भवितुम् अर्हति। तथापि प्रारम्भे एव भूमिस्य तीव्रः संकोचनः चरणः अचलसम्पत्कम्पनीनां आपूर्तिक्षमतां प्रतिबन्धयितुं शक्नोति, तस्मात् विक्रयस्य पुनर्प्राप्तिम् अधः कर्षति तस्मिन् एव काले निवासिनः आयस्य अपेक्षाः अन्ये च दीर्घकालीनकारकाः अद्यापि महत्त्वपूर्णतया सुधारं न प्राप्नुवन्ति, समग्ररूपेण नूतनगृहविपण्यं च अद्यापि अस्ति दबावे अस्ति," इति चीनसूचकाङ्कसंशोधनसंस्थायाः विश्लेषणं कृतम्।

स्रोतः : zhongzhi शोध संस्थान

सर्वेषु शिबिरेषु स्थावरजङ्गमकम्पनीनां विक्रयः न्यूनः अभवत्

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २,६८३.२४ अरब-युआन् अभवत्, यत् वर्षे वर्षे ३८.५% न्यूनता अभवत्, तथा च न्यूनता निरन्तरं अभवत् पूर्वमासस्य अपेक्षया १.६ प्रतिशताङ्कैः संकीर्णः भवति । शीर्ष १०० अचलसम्पत्कम्पनीनां इक्विटीविक्रयः १.८७६५ अरब युआन्, इक्विटीविक्रयक्षेत्रं च १०२.९१३ मिलियनवर्गमीटर् आसीत् ।

अगस्तमासे प्रदर्शनस्य आधारेण शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे २२.१%, मासे २.४३% च न्यूनः अभवत् सीआरआईसी इत्यस्य आँकडानुसारं अगस्तमासे शीर्ष १०० रियल एस्टेट् कम्पनीनां विक्रयमात्रा २५१.२ अरब युआन् आसीत्, यत् एकमासस्य प्रदर्शनपरिमाणं ऐतिहासिकरूपेण न्यूनस्तरस्य एव अभवत् वर्षे वर्षे २६.८% न्यूनता आसीत्, वर्षे वर्षे न्यूनता च जुलैमासे ७.१ प्रतिशताङ्कैः विस्तारिता आसीत् ।

संवाददाता अवलोकितवान् यत् चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं प्रथमाष्टमासेषु १०० अरबयुआनाधिकविक्रयणं कृत्वा ६ अचलसम्पत्कम्पनयः आसन्, यत् गतवर्षस्य समानकालस्य तुलने ६ अचलसम्पत्कम्पनयः आसन् विक्रयः १० अरब युआन् अधिकः, गतवर्षस्य समानकालस्य २९ गृहानाम् अपेक्षया न्यूनः ।

अस्मिन् वर्षे प्रथमाष्टमासेषु सर्वेषु शिबिरेषु स्थावरजङ्गमकम्पनीनां विक्रयः न्यूनः अभवत् । तेषु top10 अचलसम्पत्कम्पनीनां औसतविक्रयः १३०.२२ अरब युआन् आसीत्, यत् वर्षे वर्षे ३०.८% न्यूनता अभवत्; 42.6% न्यूनता top31 ~ 50 अचलसम्पत् कम्पनीनां औसतविक्रयः 15.52 अरब युआन आसीत्, top51 ~ 100 अचलसंपत्तिकम्पनीनां औसतविक्रयमात्रा 7.83 अरब युआन आसीत्; वर्षे वर्षे ४५.२% न्यूनता अभवत् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कपर्यन्तं शताधिकाः ए-शेयर-एच-शेर्-अचल-सम्पत्त्याः कम्पनीभिः २०२४ तमस्य वर्षस्य अन्तरिम-प्रदर्शन-घोषणानि प्रकाशितानि सन्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं वर्षस्य प्रथमार्धे १०५ ए-शेयर-एच-शेयर-अचल-सम्पत्-कम्पनीनां औसत-सञ्चालन-आयः ११.५९१ अरब-युआन् आसीत्, यत् वर्षे वर्षे १३.००% न्यूनता अभवत् औसतशुद्धलाभः १४५ मिलियन युआन् आसीत्, वर्षे वर्षे ८२.०५% न्यूनता अभवत् ।

लाभप्रदतायाः दृष्ट्या वर्षस्य प्रथमार्धे कुलम् ७२ अचलसम्पत्कम्पनीषु वर्षे वर्षे राजस्वस्य न्यूनता अभवत्; , महामारीयाः अनन्तरं प्रथमवारं २४ जनानां हानिः अभवत् ।

"सूचीकृत-अचल-सम्पत्-कम्पनीनां शुद्धलाभानां महतीं न्यूनतायाः, लाभप्रदतायाः निरन्तरं दुर्बलतायाः च 'मूल्य-मात्रा' इत्यस्य प्रचलनं महत्त्वपूर्णं कारणं जातम् अस्ति तथा च चीन-सूचकाङ्क-संशोधन-संस्थायाः विश्लेषणस्य मतं यत् अन्यतरे, अन्यतरे, माङ्गपक्षस्य संकोचनेन उत्पन्ना विपण्यप्रतिस्पर्धा अधिकं तीव्रताम् अवाप्तवती, यस्य परिणामेण रियल एस्टेट् कम्पनीषु राजस्ववृद्ध्यर्थं गतिः नास्ति तथा च तेषां लाभस्तरः दबावे अस्ति तस्मिन् एव काले अचलसम्पत्कम्पनयः निवेशसम्पत्तौ, सूचीषु च क्षतिं कुर्वन्ति, येन उद्योगस्य लाभस्तरः अपि किञ्चित्पर्यन्तं क्षीणः अभवत्

"सुवर्णनव-रजतदश" इति कालखण्डेषु समग्रविपण्यं अद्यापि दबावेन वर्तते

उच्चतापमानस्य मौसमेन प्रभावितः तथा च सुपरइम्पोज्ड् सम्पत्तिबाजारप्रोत्साहननीतीनां प्रभावः, अगस्तमासे प्रमुखनगरेषु सम्पत्तिबाजारस्य प्रदर्शने समग्रतया न्यूनता निरन्तरं भवति स्म

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् अगस्तमासे प्रमुखनगरेषु नूतनगृहविक्रये वर्षे वर्षे प्रायः २०% न्यूनता अभवत्, तस्य न्यूनतायाः विस्तारः अपि अभवत् द्वितीयहस्तस्य आवासविपणेन "आयतनस्य मूल्यस्य आदानप्रदानस्य" प्रवृत्तिः निरन्तरं भवति स्म, मूलनगरेषु द्वितीयहस्तस्य आवासस्य लेनदेनस्य मात्रा मासे मासे पतति स्म, परन्तु अद्यापि न्यूनतया आधारेण वर्धते स्म वृद्धि-दरः संकुचितः अभवत् ।

सीआरआईसी-आँकडा इदमपि दर्शयति यत् अगस्तमासे नूतनगृहबाजारेन जुलैमासे दुर्बलआपूर्तिमागधस्थितिः निरन्तरं कृता, तथा च निरपेक्षमात्रा वर्षे द्वितीयः न्यूनतमः (वर्षस्य आरम्भे फरवरीमासे अपेक्षया केवलं किञ्चित् अधिकः): आपूर्तिः लेनदेनश्च अगस्तमासे ३० प्रमुखनगरेषु नूतनगृहाणां मात्रा क्रमशः ४% तथा १२% न्यूनीभूता, यत् द्वितीयस्य मासिकसरासरीप्रदर्शनस्य अपेक्षया वर्षे वर्षे ३८% तथा २२% न्यूनता अभवत् त्रैमासिकं अगस्तमासे नूतनगृहव्यवहारस्य मात्रायां वर्षे वर्षे न्यूनता जुलैमासे अपेक्षया ९ प्रतिशताङ्काधिका आसीत्, प्रथमाष्टमासेषु सञ्चितव्यवहारमात्रायां वर्षे वर्षे ३४% न्यूनता अभवत् गतमासे १.२४ प्रतिशताङ्कैः ।

"समग्रतया मम देशस्य स्थावरजङ्गमविपणनं अद्यापि गहनसमायोजनस्य चरणे अस्ति, सम्पत्तिविपण्यस्य अद्यापि भविष्ये नीतिसमर्थनस्य निरन्तरता आवश्यकी अस्ति। 'मूल्य-मात्रा'-पद्धत्या अपेक्षितं यत् द्वितीय- कोरनगरेषु हस्तगृहविपण्यं क्रियाकलापस्य निश्चितस्तरं निर्वाहयितुम् अपेक्षितम् अस्ति।" झोङ्गझी शोधसंस्थायाः सूचितम्।

परन्तु ज्ञातव्यं यत् केषुचित् नगरेषु उच्चस्तरीयसुधारितं स्थावरजङ्गमं अगस्तमासे स्वतन्त्रविपण्यात् बहिः गतं । उदाहरणार्थं, शङ्घाई-नगरस्य हुआङ्गपु-मण्डलस्य डोङ्गजियाडू-खण्डे स्थिता सुनाक्-बण्ड्-नम्बर-१-परियोजना, तस्याः द्वितीयचरणस्य द्वितीयचरणस्य च ११० यूनिट्-समूहः उद्घाटनात् एकघण्टायाः अन्तः एव विक्रीतवान्, यस्मिन् दिने कुलव्यवहारस्य मात्रा ५.६७४ अरब-युआन्-रूप्यकाणि अभवत् ; तदतिरिक्तं हुआङ्गपुमण्डलस्य युयुआन्-खण्डे स्थितस्य जिन्युआन्-परियोजनायाः ३३ यूनिट्-प्रक्षेपणसमये विक्रीताः, येषां कुलव्यवहारमूल्यं १.८२७ अरब-युआन्-रूप्यकाणि अभवत्

बाजारदृष्टिकोणस्य विषये सीआरआईसी भविष्यवाणीं करोति यत् पारम्परिकविपणनशिखरऋतुस्य आगमनेन सह अचलसम्पत्कम्पनयः प्रचारतीव्रतायां विपणनप्रयत्नयोः च दृष्ट्या अपि वर्धयिष्यन्ति, तथा च सितम्बरमासे समग्रव्यवहारस्य मात्रा मासे मासे निरन्तरं वर्धयितुं शक्नोति। परन्तु वर्तमानं मन्दं विपण्यस्थितिं विचार्य, स्पष्टनीतिप्रोत्साहनं विना, विकासस्य दरः अतीव सीमितः भवितुम् अर्हति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया